समाचारं

“विज्ञानकथायाः एकः दृश्यः विग्रहे भयंकरः वास्तविकता भवति”

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ६ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकी द्विमासिकपत्रिकायाः ​​"द नेशनल् इंटरेस्ट्" इत्यस्य जालपुटे सितम्बरमासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ड्रोन्-यानानि आधुनिकयुद्धस्य मुखं पूर्णतया परिवर्तयन्ति विज्ञानकथा उपन्यासेषु भवन्ति विग्रहे अतीव भयङ्करं वास्तविकता भवति।
युक्रेनदेशे ड्रोन्-यानानि युद्धे कथं परिवर्तनं कुर्वन्ति इति विश्वं पश्यति । तथैव इरान्-इजरायलयोः मध्ये प्रचलति गुप्तयुद्धे ड्रोन्-यानानि रणनीतिं रणनीतिं च पुनः आकारयन्ति । एतत् परिवर्तनं ज्ञात्वा अमेरिकीसेना नियमितरूपेण कार्यवाहीम् अकरोत् ।
अमेरिकी "युद्धक्षेत्रम्" इति चैनलस्य अनुसारं अमेरिकीसेना सैन्यविमाननिर्मातृकम्पनी एरोस्पेस् इत्यनेन सह कम्पनीयाः प्रतिष्ठितं उत्पादं "स्विचब्लेड" आत्मघाती ड्रोन् क्रेतुं एकबिलियन डॉलरस्य अनुबन्धं कृतवती अस्ति। पञ्चवर्षीयः सौदाः सेनायाः पदातिसेनायाः क्षमतां रक्षणं च निरन्तरं वर्धयितुं स्पष्टप्रतिबद्धतां दर्शयति।
"स्विचब्लेड" इति ड्रोन् २०१० तमे वर्षे अनन्तरं प्रादुर्भूतः । इस्लामिक स्टेट् लक्ष्यस्य विरुद्धं तेषां प्रभावीरूपेण उपयोगः कृतः अस्ति । अन्तिमेषु वर्षेषु युक्रेनदेशेन रूसीसैनिकानाम् विरुद्धं स्विच्ब्लेड-ड्रोन्-इत्यस्य उपयोगः महती सफलता प्राप्ता अस्ति ।
एते ड्रोन्-यानानि युद्धक्षेत्रस्य उपरि यावत् लक्ष्यं न चिनोति तावत् भ्रमितुं शक्नुवन्ति, ततः लक्ष्यस्य उपरि व्याप्य एकवारं परिधिमध्ये विस्फोटं कर्तुं शक्नुवन्ति । स्विचब्लेड् ड्रोन् मॉडल् द्वौ लोकप्रियौ ३००, ६०० च श्रृङ्खला अस्ति । स्विचब्लेड् ३०० इत्यस्य व्याप्तिः १८ माइलपर्यन्तं भवति, क्रूज् समयः २० निमेषपर्यन्तं भवति । शत्रुकर्मचारिणां वधार्थं एतत् आदर्शं महत् अस्ति । स्विच्ब्लेड् ६०० इत्यस्य व्याप्तिः २४ माइलपर्यन्तं भवति, क्रूज्-समयः ४० निमेषपर्यन्तं भवति । ड्रोन्-यानानि टङ्क-विरोधी-युद्धशिरः-युक्तानि सन्ति, युक्रेन-देशः रूस-बख्रबंद-सैनिकानाम् लक्ष्यीकरणाय तेषां उपयोगं करोति ।
फलतः स्विचब्लेड-ड्रोन्-इत्यनेन शत्रु-कर्मचारिणः आरभ्य टङ्क-आदि-बख्रिष्ट-वाहन-पर्यन्तं प्रायः कस्यापि भू-धमकी-सम्मुखे कस्यापि सेनायाः पदाति-सेनायाः अविश्वसनीय-रणनीतिं दत्त्वा भू-युद्धे क्रान्तिः अभवत् एषः विलक्षणः विकासः अस्ति ।
सैन्यं एतत् वर्धमानं सामर्थ्यं "वितरितं घातकता" इति कथयति । मौलिकरूपेण सेना आधुनिकयुद्धक्षेत्रे युद्धशक्तिं अधिकसमरूपेण संयोजयितुं प्रयतते । सेना बृहत्तरेषु, महत्तरेषु, रसददृष्ट्या अधिकभारयुक्तेषु च बख्रिष्ट-एककेषु स्वस्य निर्भरतां न्यूनीकरोति । यथा युक्रेनदेशस्य युद्धं दर्शयति, असममितयुद्धं आधुनिकयुद्धस्य आवश्यकता अस्ति, एते च ड्रोन् अपरम्परागतक्षमतानां पराकाष्ठा अस्ति
स्विच्ब्लेड् ड्रोन् युद्धक्षेत्रप्रौद्योगिक्याः विलक्षणः भागः अस्ति । ते वास्तविकसमये विडियो फीड् प्रदास्यन्ति ये switchblade इत्यस्य उपयोगेन सैनिकेभ्यः सटीकं लक्ष्यीकरणदत्तांशं प्रदास्यन्ति । एतेषां शस्त्राणां कृते आनुषङ्गिकक्षतिः अपि न्यूनीभवति । ते संकुचिताः सन्ति, सरलप्रक्षेपणनलिकेण प्रहारं कर्तुं शक्यन्ते, येन आधुनिकयुद्धक्षेत्रे ते कुशलं किफायती च शस्त्रं भवन्ति ।
१ अरब डॉलरस्य अनुबन्धः एयरोवायरोन्मेण्ट् इत्यस्य कृते प्रमुखः वरदानः अस्ति, येन वर्धमानसङ्ख्यायां रक्षाठेकेदारानाम् मध्ये कम्पनीयाः स्थितिः अधिकं ठोसरूपेण भवति । एतैः ठेकेदारैः विकसिताः अग्रिमपीढीयाः मञ्चाः युद्धक्षेत्रे क्रान्तिं करिष्यन्ति । आगामिषु पञ्चषु ​​वर्षेषु अमेरिकी-रक्षा-वित्तपोषणस्य विशाल-प्रवेशैः, तथा च यथा यथा वैश्विक-धमकी-वातावरणं दुर्गतिम् अवाप्नोति, तथैव माङ्गं केवलं वर्धयिष्यति, परिवर्तनशील-प्रवृत्तिभिः सह सङ्गताः एरोवायरोन्मेण्ट्-सदृशाः कम्पनयः च सर्वाधिकं लाभार्थिनः भविष्यन्ति |.
नवीनता प्रायः अरेखीयमार्गेषु भवति । केवलं दशकपूर्वं कोऽपि कल्पयितुं न शक्नोति स्म यत् ड्रोन्-यानानि अद्यत्वे यत् क्रीडा-परिवर्तन-शस्त्र-मञ्चाः सन्ति तेषु विकसितानि भविष्यन्ति इति । यथा यथा कृत्रिमबुद्धिः अन्ये च नूतनाः अल्गोरिदम् युद्धक्षेत्रे प्रयुक्ताः भवन्ति तथा तथा मनुष्याः दशवर्षेभ्यः परं एतादृशरीत्या युद्धं करिष्यन्ति यत् अस्माकं येषां कृते एतासां समस्यानां अध्ययनेन जीवनं व्यतीतवान् तेषां कृते सर्वथा अकल्पनीयं भविष्यति
ननु यथा यथा वयं साहसिकं भयानकं च युद्धस्य नूतनं जगत् प्रविशामः तथा तथा स्वचालितयुद्धस्य सर्वथा नूतनाः अवधारणाः विकसिताः भवेयुः । (संकलित/वांग डिकिंग) २.
प्रतिवेदन/प्रतिक्रिया