समाचारं

विभिन्नानां आफ्रिकादेशानां संवाददातारः : चीनदेशः सुरक्षितः विकसितः च अस्ति आफ्रिकामहाद्वीपस्य विकासाय सर्वदा समर्थनं कृत्वा धन्यवादः।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [overseas network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीन-विदेशीयपत्रकाराः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य २०२४ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य साक्षात्कारं कुर्वन्ति
प्रवासी संजाल, सितम्बर ६ २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार्यस्य मञ्चः बीजिंग-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य चतुर्थतः ६ पर्यन्तं भविष्यति । केन्या, दक्षिण आफ्रिका, नाइजीरिया, गाम्बिया इत्यादीनां अनेकानाम् आफ्रिकादेशानां संवाददातारः ओवरसीज नेटवर्क् इत्यस्मै अवदन् यत् चीनस्य उत्तमजनसुरक्षा, विकसिता अर्थव्यवस्था च विज्ञानं प्रौद्योगिकी च जनानां मनसि गहनं प्रभावं जनयति। आफ्रिका-महाद्वीपस्य विकासाय चीन-देशस्य दीर्घकालीन-समर्थनस्य कृते वयं धन्यवादं दद्मः तथा च चीन-देशेन सह नूतन-ऊर्जा-आदि-क्षेत्रेषु सहकार्यं सुदृढं कर्तुं प्रतीक्षामहे |.
"एतत् मम तृतीयवारं बीजिंगनगरम् आगच्छति। अहं प्रत्येकं आगत्य नूतनानि वस्तूनि पश्यामि, नूतनानां विकासानां साक्षी च पश्यामि" इति सियरा लियोनस्य "द स्टैण्डर्ड टाइम्स्" इत्यस्य संवाददाता अबू बकर कार्ग्बो अवदत् , and the african people चीनीजनाः मित्राणि, भ्रातरः, भगिन्यः च इति मन्यन्ते । चीनदेशः आफ्रिकामहाद्वीपस्य विकासाय सर्वदा समर्थनं कृतवान् अस्ति तथा च चीन-आफ्रिका-मैत्री उत्तराधिकाररूपेण विकसिता च भविष्यति इति मन्यते ।
केप वर्डे रेडियो-दूरदर्शनयोः मीडिया-व्यक्तित्वं जोआओ क्रिसान्टे डी पिना चीनस्य उत्तमजनसुरक्षायाः प्रशंसाम् अकरोत् तथा च चीनस्य विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे प्रदर्शनस्य उच्चैः उक्तवान् , तथा च “भविष्यविकासाय अग्रे गन्तुं मार्गः” इति उक्तवान् ” इति । "चीनदेशस्य वीथिषु गच्छन् नूतनानां ऊर्जावाहनानां कोलाहलं न श्रोतुं शक्नोति, न च वायुप्रदूषणस्य गन्धं प्राप्नोति।" स्वच्छ ऊर्जा ऊर्जा प्रणाली।”
मालीदेशस्य द इन्डिपेण्डन्ट् इति वृत्तपत्रस्य संवाददाता मूसा सयोन् कामारा शिखरसम्मेलनस्य समये बीजिंग-ग्राण्ड् कैनाल्-सङ्ग्रहालयस्य दर्शनं कृतवान् । सः अवदत् यत् चीनदेशीयाः जनाः स्वसंस्कृतेः संरक्षणाय, अभिलेखनार्थं, विकासाय च भिन्नानां पद्धतीनां उपयोगं कुर्वन्ति इति द्रष्टुं उत्साहवर्धकम्। सः अपि अवदत् यत् चीनदेशीयाः जनाः अधिकं आफ्रिकादेशं गमिष्यन्ति, आफ्रिकादेशस्य विषये अपि तेषां अवगमनं वर्धयिष्यन्ति इति आशास्ति।
साक्षात्कारेषु बहवः आफ्रिकादेशस्य पत्रकाराः अपि उत्साहेन चीनीयजनानाम् कृते स्वकीयानि विशेषाणि खाद्यानि "रोपितवन्तः" । दक्षिण आफ्रिकादेशस्य संवाददाता एब्बी जेफ्री मकोए, गैबन्देशस्य संवाददाता ऐमी रायस्सा पेम्बे मौमोस्सी च क्रमशः चीनीयमित्रेभ्यः स्वस्वदेशस्य चायं, ग्रिल-मत्स्यं च अनुशंसितवन्तौ कैमरूनदेशस्य संवाददाता रिचर्ड क्वाङ्ग कोमेटा इत्यनेन उक्तं यत् कैमरूनदेशे संतराणि, अमरूदः, अनानासः इत्यादयः समृद्धाः सन्ति । "मम विश्वासः अस्ति यत् चीनदेशस्य मित्राणि कैमरूनदेशम् आगत्य तेषु अतीव रुचिं लप्स्यन्ते।" (विदेशीयसंजालः लियू किआङ्गः डुआन् ओउयाङ्गः च)
प्रतिवेदन/प्रतिक्रिया