समाचारं

ड्रैगनबचतबाण्ड्-वर्षस्य सप्तमः अष्टमः च किस्तः (इलेक्ट्रॉनिकः) १० सितम्बर् दिनाङ्के विक्रयणार्थं प्रस्थास्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□ज़िबो दैनिक/ज़िबो इवनिंग न्यूज/एक्सपो न्यूज

संवाददाता यान हुई

२०२४ तमस्य वर्षस्य बचतकोषबाण्ड् (इलेक्ट्रॉनिक) इत्यस्य सप्तमः अष्टमः च अंकाः १० सितम्बर् तः आरभ्य विभिन्नानां अण्डरराइटिंगसंस्थानां आउटलेट्-स्थानेषु विक्रीयन्ते। सप्तमचरणस्य अधिकतमं निर्गमनराशिः २२.५ अरब युआन् अस्ति, यस्य अवधिः ३ वर्षाणि अस्ति, तथा च वार्षिककूपनदरः २.१८% अस्ति; वार्षिककूपनदरः २.३०% भवति ।

कोषागारबन्धनस्य द्वयोः भागयोः निर्गमनकालः १० सितम्बर् तः १९ सितम्बर् पर्यन्तं भवति ।व्याजं १० सितम्बर् दिनाङ्कात् आरभ्यते, प्रतिवर्षं १० सितम्बर् दिनाङ्के व्याजस्य भुक्तिः भवति सप्तम-अष्टम-किस्तयोः मूलधनं अन्तिमव्याजं च क्रमशः १० सितम्बर्-दिनाङ्के १० सितम्बर्-दिनाङ्के च परिशोधितं भविष्यति । निवेशकैः क्रीतस्य द्विकालस्य कोषबन्धनस्य क्रयणदिनात् आरभ्य व्याजं सञ्चितं भविष्यति, तथा च परिपक्वतायाः समये एकवारं मूलधनं व्याजं च, चक्रवृद्धिव्याजं विना, पुनः भुक्तं भविष्यति, परिपक्वतायाः अनन्तरं कोऽपि अतिरिक्तव्याजः न सञ्चितः भविष्यति एकेन व्यक्तिगतकोषबन्धनद्वितीयककस्टडीखातेन कोषबन्धनस्य प्रत्येकस्य मुद्देः क्रयणं ३० लक्षं युआनतः अधिकं न भविष्यति।

निवेशकाः कोषबन्धनस्य द्वौ भागौ क्रीतवान् ततः परं ते तान् पूर्वमेव मोचयितुं शक्नुवन्ति । सप्तम-खस्तकस्य अष्टम-खस्तकस्य च कोष-बन्धनस्य निर्गमनस्य प्रथमदिनात् आरभ्य गणना कृता, यदि निवेशकाः 6 मासाभ्यः न्यूनं यावत् द्वि-खण्ड-कोष-बन्धनं धारयन्ति, पूर्वं च मोचयन्ति, तर्हि यदि निवेशकः धारयति तर्हि व्याजं न दास्यति 6 मासाभ्यः न्यूनेभ्यः द्विचक्रस्य कोषबन्धनानि पूर्वं मोचयति, निर्गमनदरस्य आधारेण व्याजस्य गणना भविष्यति तथा च 6 मासानां कृते 180 कटौती भविष्यति परन्तु 24 मासाभ्यः न्यूनं व्याजस्य गणना निर्गमनदरस्य आधारेण भवति तथा च कटौती भवति २४ मासानां कृते ९० दिवसानां व्याजस्य गणना निर्गमनदरस्य आधारेण भवति तथा च ३६ मासानां ६० मासानां न्यूनानां यावत् धारितानां कोषबन्धकानां अष्टमकालस्य कृते ६० दिवसानां व्याजस्य कटौती भवति

कोषागारबन्धाः गारण्टीरूपेण राष्ट्रियऋणेन निर्गताः बन्धकाः सन्ति निवेशकाः न केवलं राष्ट्रियनिर्माणस्य समर्थनं कर्तुं शक्नुवन्ति अपितु निवेशस्य आयं अपि प्राप्तुं शक्नुवन्ति। अस्माकं नगरे निवेशकाः निम्नलिखितत्रयमार्गेण क्रयणं कर्तुं शक्नुवन्ति: प्रथमं चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कः, संचारबैङ्कः, चीनसिटिकबैङ्कः, चीनएवरब्राइटबैङ्कः, औद्योगिकबैङ्कः च गच्छन्तु , चीन व्यापारी बैंक, पिंग एन् बैंक, मिनशेंग बैंक, तथा बैंक आफ् किङ्ग्डाओ , शंघाई पुडोङ्ग विकास बैंक, डाक बचत बैंक तथा अन्य 14 अंडरराइटिंग संस्थाः ओवर-द-काउण्टर सदस्यतायाः कृते द्वितीयं औद्योगिकं वाणिज्यिकं च बैंकं चीनस्य कृषिक्षेत्रे अस्ति चीनस्य बैंकः, चीनस्य बैंकः, चीननिर्माणबैङ्कः, संचारस्य बैंकः, चीनस्य सिटिकबैङ्कः, चाइना एवरब्राइटबैङ्कः, औद्योगिकबैङ्कः, चीनव्यापारिबैङ्कः, तथा च ping an bank , बैंकस्य किङ्ग्डाओ, तथा च सदस्यतायाः कृते डाकबचतबैङ्कस्य ऑनलाइनबैङ्किंग् , कोषबाण्ड् सदस्यतां व्यक्तिगतकोषं च नियन्त्रयितुं चीनस्य औद्योगिकव्यापारिकबैङ्कस्य, चीनस्य कृषिबैङ्कस्य, चीनस्य बैंकस्य, चीननिर्माणबैङ्कस्य, संचारबैङ्कस्य, चीनस्य सिटिकबैङ्कस्य, चीनव्यापारिबैङ्कस्य, डाकबचतबैङ्कस्य च मोबाईलबैङ्किङ्गस्य उपयोगं कुर्वन्ति बन्धक खाता।

प्रतिवेदन/प्रतिक्रिया