समाचारं

नेटिजनाः सिचुआन्-नगरस्य जिउझाइगौ-नगरे संयोगेन झेङ्ग-किन्वेन्-इत्यनेन सह मिलित्वा निःश्वसन्ति स्म : एषा यात्रा सार्थकम् आसीत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:17
कवर न्यूज रिपोर्टर वांग क्षियांगलोंग
७ सितम्बर् दिनाङ्के मध्याह्ने केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् ते सिचुआन्-नगरस्य जिउझाइगौ-दृश्यक्षेत्रस्य भ्रमणकाले ओलम्पिक-टेनिस्-विजेता झेङ्ग-किन्वेन्-इत्यनेन सह मिलितवन्तः इति
जिउझाइगौ मध्ये झेङ्ग किन्वेन् (चित्रं नेटिजनस्य अनुसारम्)
विडियोमध्ये झेङ्ग किन्वेन् हल्के पीतवर्णीयं पोशाकं धारयन् हसति, जिउझाइगौ इत्यस्य सुन्दरदृश्यानां आनन्दं प्राप्तुं गार्डरेल् इत्यस्य पार्श्वे स्थित्वा।
केचन नेटिजनाः "एषा यात्रा एतावत् सार्थकम्" इति शोचन्ति स्म, यः नेटिजनः अपि भिडियो स्थापितवान् सः अपि "अति भाग्यशाली" इति शोचति स्म । कालः अपराह्णे नेटिजनाः जिउझाइगौ-नगरम् आगत्य मध्याह्न १२ वादनस्य समीपे दृश्यस्थाने झेङ्ग किन्वेन् इत्यनेन सह मिलितवन्तः इति कथ्यते।
"यदा प्रथमवारं झेङ्ग किन्वेन् दृष्टवान् तदा अहं तत् असम्भवम् इति चिन्तितवान्। तस्याः पार्श्वे स्थिता युवती तां न परिचिता दीर्घकालं यावत् तस्याः पार्श्वे एव स्थितवती।"
सिचुआन्-नगरस्य जिउझैगौ-उपत्यकायां झेङ्ग-किन्वेन्-इत्यस्य "फ्लैश"-रूपेण उपस्थितिः नेटिजन-जनानाम् ध्यानं आकर्षितवान् ।
वस्तुतः झेङ्ग किन्वेन् इत्यस्य सिचुआन् इत्यनेन सह गहनः सम्बन्धः अस्ति । देयाङ्ग दैनिक ज़ोङ्गमु साप्ताहिकपत्रिकायाः ​​अनुसारं झेङ्ग किन्वेन् इत्यस्य माता डेङ्ग फाङ्ग् डेयाङ्ग-नगरस्य झोङ्गजियाङ्ग-मण्डलस्य अस्ति, झेङ्ग-किन्वेन् बाल्यकाले किञ्चित्कालं यावत् झोङ्गजियाङ्ग-नगरे निवसति स्म
प्रतिवेदन/प्रतिक्रिया