समाचारं

एकवर्षात् अधिकं यावत् संचालितं zhongguancun e-valley (caofeidian) विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रं 70 तः अधिकेषु कम्पनीषु निवसति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुवर्णशरदऋतौ बोहाई खातेः समीपे शीतलवायुः प्रवहति । ताङ्गशान्-नगरस्य काओफेडियन-नगरस्य मानकीकृत-कारखाने एकैकस्य पश्चात् अन्यस्याः परियोजनाः उत्पादनं क्रियन्ते संवाददाता ज्ञातवान् यत् २०२३ तमे वर्षे तस्य संचालनात् आरभ्य ७० तः अधिकाः कम्पनयः झोङ्गगुआनकुन् ई-उपत्यकायां (काओफीडियन) विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रे निवसन्ति वर्तमान-निगम-राजस्वं ३० कोटि-युआन्-अधिकं कृतम् अस्ति the refined services of the park and the government निवेशितानां कम्पनीनां "पश्चात्" "सुष्ठु विकासः" च अनुमन्यते ।
झोङ्गगुआनकुन् ई-उपत्यकायाः ​​(काओफीडियन) विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रस्य प्रदर्शनी-भवने आगन्तुकाः काओफेडियन-मण्डलस्य एकया कम्पनीद्वारा विकसितं नवीनं ऊर्जा-वाहन-इञ्जिनं अन्यं च प्रदर्शनं पश्यन्ति फोटो जी चुनजुन द्वारा"यदि भवतः किमपि समस्या अस्ति तर्हि ई-गु आगच्छतु"।
अत्र वयं ग्राहकानाम् समीपे एव स्मः।
इयं कम्पनी बृहत्-परिमाणस्य पर्यावरण-संरक्षण-उपकरणानाम् उत्पादनस्य विशेषज्ञतां प्राप्नोति, यस्य उपयोगः मुख्यतया इस्पात-काष्ठ-खनिज-प्रक्रियाकरण-इत्यादिषु उद्योगेषु भवति "पूर्वं कम्पनीयाः मुख्यालयः पिङ्गु, बीजिंगनगरे आसीत्, उत्पादनं किन्हुआङ्गदाओनगरे आसीत्, ग्राहकाः च ताङ्गशान् इत्यादिषु स्थानेषु आसन्। अधुना सः अवदत् यत्, "बहवः पर्यावरणसंरक्षणसाधनाः स्थले एव संयोजिताः सन्ति, तेषां आवश्यकता वर्तते स्थलेन सह 'सहकार्यं' कुर्वन्तु उत्सर्जनदत्तांशः स्थले अपि सटीकगणना आवश्यकी भवति।”
२०२३ तमे वर्षे उद्याने निवसन् लियू हुइबो "अतिव्यावहारिकः" इति अवदत् । उद्यानस्य कर्मचारिणः उद्यमानाम् स्थानान्तरणं व्यावसायिक-अनुज्ञापत्राणां अनुप्रयोगे च सहायतां करिष्यन्ति पार्कः प्रौद्योगिकी-आधारित-उद्यमानां योग्यतायाः श्रृङ्खलायाः अनुप्रयोगस्य मान्यतायाः च विषये परामर्शं मार्गदर्शनं च करिष्यति। तस्य अधिकं आश्चर्यं यत् उद्यानं उद्यमानाम् कृते नूतनान् ग्राहकानपि संयोजयति स्म । काओफेडियन-नगरे निवसन्त्याः उपकरणनिर्माणकम्पन्योः अपि विशिष्टप्रकारस्य पर्यावरणसंरक्षणसाधनानाम् आवश्यकता वर्तते, सम्प्रति पक्षद्वयं वार्तालापं कुर्वन् अस्ति लियू हुइबो अवदत् यत् – “उद्यानं प्रविशन्तीनां उद्यमानाम् मध्ये यदा किमपि कार्यं भवति तदा ई-उपत्यका गन्तुं सहमतिः अभवत्” इति ।
उद्याने आतिशबाजीः भवन्ति
"अधुना भोजनालयाः, सुपरमार्केट्, छात्रावासाः, साझासाइकिलाः, सहायकसुविधाः च क्रमेण पूर्णाः सन्ति, तथा च झोङ्गगुआनकुन् ई-उपत्यकायाः ​​(काओफीडियन) विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रस्य महाप्रबन्धकः लिआङ्ग किआओली, अधिकाधिकं लोकप्रियः भवति!" मित्रमण्डले लिखितवान्। लिआंग किआओली तियानजिन्-नगरस्य मूलनिवासी अस्ति तथा च झोंगगुआनकुन् ई-उपत्यकायां काओफेइडियन-विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रे निवेश-प्रवर्धनस्य परिचालनस्य च उत्तरदायी अस्ति तस्याः स्वस्य अनुभवः बीजिंग-तियान्जिन्-हेबे-नगरस्य समन्वितविकासस्य प्रतिरूपः अस्ति सा उद्यानस्य विकासं परिवर्तनं च दृष्टवती अस्ति ।
झोङ्गगुआनकुन् ई-उपत्यकायाः ​​उत्पत्तिः झोङ्गगुआनकुन्, बीजिंगनगरे अभवत्, एतत् मुख्यतया प्रौद्योगिकीकम्पनीभ्यः औद्योगिकपरामर्शं, नीतिपरामर्शं, निवेशं वित्तपोषणं च अन्यसेवाः च प्रदाति, एतत् देशस्य ३० तः अधिकेषु नगरेषु निवसति, ५० तः अधिकानि उद्यानानि च प्रबन्धयति, संचालनं च करोति एकं राष्ट्रिय औद्योगिकसेवाजालम्। उद्यानस्य सुचारुरूपेण संचालनं सुनिश्चित्य सर्वकारः अपि दृढं समर्थनं ददाति । एकः प्रशिक्षणकम्पनी यः निवसति स्म तस्य बृहत्-परिमाणस्य आवासस्य आवश्यकताः आसन् चीन-जापानी-काओफेडियन-पारिस्थितिकी-औद्योगिक-उद्यानं यत्र ई-उपत्यका अस्ति, तत्र उद्यानस्य परितः त्रीणि कर्मचारी-छात्रावासाः समन्वयिताः, तथा च कम्पनीयाः आवश्यकतानुसारं फर्निचर-उपकरणं च प्रदत्तम् नगरात् प्रायः १० किलोमीटर् दूरे अयं उद्यानः अस्ति, परिवहनविभागेन कर्मचारिणां आगमनस्य सुविधायै बसरेखाः स्थापिताः । "अधुना मम कार्यं कर्तुं केवलं ६ निमेषाः एव भवन्ति, तथा च काओफेडियनस्य विभिन्नविभागैः सह सहकार्यं अधिकाधिकं मौनम् अभवत्। एतेन सिद्धं भवति यत् काओफेइडियनस्य अद्वितीयं आकर्षणं वर्तते।
औद्योगिकक्षेत्रे "तकनीकीशैली" अस्ति ।
zhongguancun ई-घाटी (caofeidian) विज्ञान प्रौद्योगिकी नवीनता केन्द्रं बीजिंग-hebei caofeidian सहयोगात्मक विकास प्रदर्शनक्षेत्रस्य कार्यालयस्थानस्य समीपे अस्ति बीजिंग, तियानजिन् तथा हेबेई इत्येतयोः समन्वितविकासस्य सीमारूपेण प्रदर्शनक्षेत्रं बीजिंग-हेबेइ-योः मध्ये सेतुः, कडिः, औद्योगिकमञ्चः च इति रूपेण स्वस्य भूमिकां पूर्णतया क्रीडति, बीजिंगस्य गैर-राजधानीकार्यस्य स्थानान्तरणं बीजिंगस्य स्थानान्तरणं च त्वरितं करोति औद्योगिकपरियोजनानि, तथा च बोहाई ध्रुवस्य परितः उच्चगुणवत्तायुक्तविकासाय ताङ्गशानकाओफेइडियनं नूतनवृद्धिक्षेत्रे निर्माति । २०१४ तमे वर्षात् काओफेइडियन-संस्थायाः बीजिंग-नगरे १० कोटि-युआन्-अधिकमूल्यानां कुल-२३९ औद्योगिक-परियोजनानि कृतानि, १७७-परियोजनानि सम्पन्नानि, १७०.५८८-अर्ब-युआन्-निवेशं च सम्पन्नानि, येन काओफेडियनस्य उच्चगुणवत्तायुक्तविकासे प्रबलं गतिः प्रविष्टा
झोङ्गगुआनकुन् ई-घाटी उपकरणनिर्माणं, परिपत्र अर्थव्यवस्था च इत्यादिषु उद्योगेषु प्रौद्योगिकीसमर्थनं आनयति । लिआङ्ग किआओली इत्यनेन उक्तं यत् एकतः एतत् उद्यानं पारम्परिक-उत्पादक-उद्यमानां कृते बुद्धिमान् परिवर्तन-समाधानं प्रदाति, प्रौद्योगिक्या सह सशक्तं च करोति, अपरतः च डिजिटल-माध्यमाः इत्यादयः उदयमानाः उद्योगाः अत्र आनयति |. सम्प्रति उद्याने प्रवेशं कुर्वती एकः कम्पनी शौगाङ्ग जिंगटाङ्ग कम्पनीयाः आपूर्तिश्रृङ्खलाकम्पनीनां कृते बुद्धिमान् परिवर्तनं कुर्वती अस्ति।
बीजिंग-हेबेई काओफेइडियन सहकारिविकासप्रदर्शनक्षेत्रस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् सहयोगात्मकनवाचारनिवेशे केन्द्रीकृत्य, अग्रिमः कदमः काओफीडियन झोङ्गगुआनकुन् उच्चप्रौद्योगिकी औद्योगिक आधारस्य निर्माणे केन्द्रितः भविष्यति, तथा च सक्रियरूपेण डॉकिंग् तथा सहनिर्माणक्रियाकलापानाम् अङ्गीकारं करिष्यति the beijing municipal science and technology commission, zhongguancun management committee and other units विशेषनीतिसंशोधनं, संसाधनगोदीं, परियोजनापरिचयं च कुर्वन्ति, zhongguancun ई-घाटी (caofeidian) विज्ञानं प्रौद्योगिकीनवाचारकेन्द्रस्य संचालनस्य प्रभावशीलतां त्वरयन्ति, लघुनिर्माणं कुर्वन्ति , मध्यम-सूक्ष्म-उद्यम-उष्मायन-आधाराः, पायलट-आधाराः औद्योगिक-परियोजना-परिवर्तन-आधाराः च, तथा च "झोङ्गगुआनकुन्-सदृशं" नवीनता-पारिस्थितिकीतन्त्रं निर्मान्ति
प्रतिवेदन/प्रतिक्रिया