समाचारं

विदेशीयाः व्यापारिणः "प्रविशन्तु" "सुष्ठु विकासं कुर्वन्तु" च।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना विदेशीयनिवेशस्य आकर्षणार्थं अनुकूलसंकेताः गहनतया प्रकाशिताः सन्ति । चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः सामान्यकार्यालयेन राज्यपरिषदः सामान्यकार्यालयेन च अद्यैव "बाजारपरिवेषणव्यवस्थायां सुधारस्य विषये रायाः" जारीकृताः, एषः प्रथमः नीतिदस्तावेजः अस्ति यः विशेषतया निर्माणस्य उन्नयनविषये केन्द्रीयस्तरस्य निर्गतः अस्ति विपण्यप्रवेशव्यवस्थायाः व्यवस्थितव्यवस्था कृता अस्ति, यया विदेशीयवित्तपोषित उद्यमानाम् व्यापकं ध्यानं आकृष्टम् अस्ति ।

तदतिरिक्तं "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची)" इत्यस्य आरम्भः अपि निर्धारितः अस्ति । राज्यपरिषदः कार्यकारीसभायाः १९ अगस्तदिनाङ्के "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची) (२०२४ संस्करणम्)" सहितं प्रमुखदस्तावेजानां श्रृङ्खलायाः समीक्षां कृत्वा अनुमोदनं कृतम्

एतेषां नीतीनां कार्यान्वयनार्थं विदेशनिवेशितानां उद्यमानाम् काः अपेक्षाः सन्ति? विदेशीय-निवेशित-उद्यमानां राष्ट्रिय-व्यवहारं उत्तमरीत्या सुनिश्चित्य प्रथम-श्रेणी-व्यापार-वातावरणं निर्मातुं अग्रिम-पदं कथं भवितुमर्हति येन विदेशीय-व्यापारिणः न केवलं "प्रवेशं" कर्तुं शक्नुवन्ति अपितु "सुष्ठु विकासं" अपि कर्तुं शक्नुवन्ति?

अधिकं वर्धयन्तु

चीनदेशे विदेशीयनिवेशविश्वासः

"एतत् अतीव सकारात्मकं संकेतम् अस्ति। विदेशीयवित्तपोषित उद्यमानाम् कृते चीनस्य उद्घाटनस्य द्वारं विस्तृततरं विस्तृतं च उद्घाट्यते, प्रवेशस्य च परिस्थितयः अधिकतया शिथिलाः भवन्ति। चीनीयविपण्ये प्रवेशात् परं १४ वर्षेषु अस्माभिः स्पष्टतया तत् अनुभूतम् चीनस्य व्यवसायः व्यावसायिकवातावरणं उत्तमं उत्तमं भवति!" चीनस्य व्यावसायिकवातावरणस्य अनुकूलनस्य विषये वदन् नॉर्वेदेशस्य tomra asia इत्यस्य जनकार्याणां उपाध्यक्षः chang xinjie इत्ययं गभीरं भावविह्वलः अभवत् यदा अन्तर्राष्ट्रीयव्यापारदैनिकस्य संवाददात्रेण साक्षात्कारः कृतः, "विशेषतः अस्मिन् वर्षे प्रस्ताविताः व्यापकाः उपायाः विनिर्माणक्षेत्रे विदेशीयनिवेशस्य प्रतिबन्धानां उत्थापनं, दूरसञ्चार, शिक्षा, चिकित्सा इत्यादीनां सेवाक्षेत्राणां उद्घाटनं, तथैव सद्यः एव जारीकृताः "बाजारपरिवेशव्यवस्थायां सुधारस्य रायाः" इति कि घरेलु-विदेश-वित्तपोषित-उद्यमेषु समानरूपेण व्यवहारः क्रियते, येन tomra-समूहस्य घरेलु-विदेशीय-वित्तपोषित-उद्यमाः चीनदेशे विकासे अधिकं आत्मविश्वासं प्राप्तवन्तः।”.

चीनस्य उद्घाटनस्य द्वारं व्यापकतया विस्तृततया उद्घाट्यते, येन अधिकानि विदेशीयवित्तपोषिताः उद्यमाः चीनस्य बृहत्विपण्ये नूतनान् अवसरान् आलिंगयितुं शक्नुवन्ति।

सेको औद्योगिकसमूहस्य एशिया-प्रशांतक्षेत्रस्य उपाध्यक्षः महाप्रबन्धकः च चेन् चाओ इत्यस्य मते चीनस्य कृते बहिः जगति उच्चस्तरीयं उद्घाटनं प्रवर्धयितुं मतानाम् प्रचारः अपरः महत्त्वपूर्णः उपायः अस्ति। सम्प्रति चीनदेशः नूतनानां उत्पादकशक्तीनां विकासं त्वरयति, उच्चगुणवत्तायुक्तविकासं प्रवर्धयति, विदेशीयपुञ्जस्य उपयोगस्य प्रवृत्तिः क्रमेण परिमाणात्मकवृद्ध्या गुणात्मकसुधारपर्यन्तं परिवर्तिता अस्ति

"मतेन आन्तरिकविदेशीयनिवेशप्रवेशनीतीनां समन्वयं सम्बद्धतां च सुदृढं कर्तुं प्रस्तावः कृतः, यस्य अर्थः अस्ति यत् घरेलुविदेशीयवित्तपोषित उद्यमाः एकस्मिन् स्तरे स्पर्धां करिष्यन्ति, यत्र तुलना क्रियते यत् कस्याः कम्पनीयाः नवीनताक्षमता अधिका सशक्ताः सन्ति, कस्य उत्पादाः विपणेन अधिकं अनुकूलाः सन्ति ." chen chao said, looking to the future , secco is full of confidence in the chinese market. अग्रिमे चरणे, सः मूल-उत्पादानाम् स्थानीयकरणं त्वरितुं, नूतन-उत्पादानाम् विकासं वर्धयिष्यति, cnas-राष्ट्रीय-प्रयोगशाला-प्रमाणीकरणस्य प्रारम्भं निरन्तरं करिष्यति परियोजना तथा डिजिटलकारखानानां निर्माणं, तथा च चीनीय-एशिया-प्रशांत-बाजारेषु तस्य प्रतिस्पर्धां अधिकं वर्धयति, विक्रय-पूर्व-विक्रय-उत्तर-बाजारयोः विकासः एकत्रैव भवति

बाह्यवातावरणं कियत् अपि जटिलं भवतु, चीनीयविपण्यस्य नूतनं आकर्षणं सम्मुखीकृत्य, विदेशवित्तपोषिताः उद्यमाः चीनस्य डिजिटल-बुद्धिमान्, हरितक्षेत्राणां गहनविकासस्य अवहेलनां कर्तुं न शक्नुवन्ति। हनीवेल् चीनस्य अध्यक्षः यु फेङ्गः पत्रकारैः सह उक्तवान् यत् “अस्माभिः चीनस्य नीतीनां सम्यक् अध्ययनं करणीयम्, यत्र चीनस्य साम्यवादी दलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदनस्य सावधानीपूर्वकं अध्ययनं करणीयम्, यत् २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य विज्ञप्तिः अस्ति, इत्यादिषु प्रत्येकं शब्दं ज्ञात्वा, रेखानां मध्ये भविष्यं अन्वेष्टुं पञ्च वा दशवर्षेभ्यः अपि विकासस्य अवसरान् अन्वेष्टुं, ततः कम्पनीयाः स्वस्य उन्नतप्रौद्योगिक्याः प्रबन्धनक्षमतायाश्च संयोजनेन अवसरान् विपण्यांश्च गृह्णन्ति

अधिकं कुशलं सुलभं च अभिगमवातावरणं निर्मायताम्

वर्षत्रयानन्तरं "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची)" पुनः अद्यतनं कृतम्, २०२१ संस्करणात् २०२४ संस्करणं यावत्

विदेशीयनिवेशप्रवेशस्य विपण्यप्रवेशस्य च "द्वयसूची" सर्वेषां पक्षेभ्यः बहु ध्यानं आकर्षितवती अस्ति । "पूर्वं समायोजनस्य समये एतयोः सूचीयोः निकटतया सम्बन्धः आसीत्।" न न्यूनीभवितव्यम् विधिः । मतानाम् आवश्यकताः विद्यमानपरिपक्वप्रथानां स्पष्टीकरणाय, ठोसीकरणाय च सन्ति, तथा च "सूचौद्वयस्य" मध्ये सम्बन्धं सुदृढं कर्तुं महत्त्वपूर्णा संस्थागतसाधना अपि सन्ति

विदेशवित्तपोषित उद्यमानाम् अपि विपण्यप्रवेशस्य स्वकीयाः अपेक्षाः सन्ति । यू फेङ्गः अवदत् यत् - "हनीवेल् इत्यादयः विदेशवित्तपोषिताः उद्यमाः, ये चीनदेशे प्रायः ९० वर्षाणि यावत् मूलभूताः सन्ति, चीनदेशे विक्रीयमाणानां अधिकांशं उत्पादानाम् विकासः, क्रीतः, निर्माणं च चीनदेशे एव कृतम् अस्ति। तदतिरिक्तं उद्यमस्य बहु अस्ति advanced experience in management , राष्ट्रिय-स्थानीय-उद्योग-मानकानां निर्माणे अधिकं भागं ग्रहीतुं आशां कुर्वन् चीनस्य उद्योगानां परिवर्तनं उन्नयनं च उत्तमं सशक्तं कर्तुं च।”.

ज्ञातं यत् वाणिज्यमन्त्रालयः "द्वौ सूचीः" इत्यस्य कार्यान्वयनस्य व्यापकरूपेण प्रचारार्थं प्रासंगिकक्षेत्राणां मार्गदर्शनं करिष्यति, विदेशीयनिवेशितानां उद्यमानाम् कृते सेवानां अनुकूलनं निरन्तरं करिष्यति, सर्वप्रकारस्य उद्यमानाम् कृते अधिकं कुशलं सुलभं च अभिगमवातावरणं निर्मास्यति।

चीन-अन्तर्राष्ट्रीय-आर्थिक-विनिमय-केन्द्रस्य आर्थिक-अनुसन्धान-विभागस्य उपनिदेशकः लियू क्षियाङ्गडोङ्गः अन्तर्राष्ट्रीय-व्यापार-दैनिक-पत्रिकायाः ​​संवाददात्रे अवदत् यत् मुक्तव्यापार-पायलट्-क्षेत्रं बहिः जगतः कृते उद्घाटनस्य प्रचारार्थं पायलट्-विण्डो-रूपेण भूमिकां निर्वहति | तनावपरीक्षणं अनुभवसञ्चयं च, तत् प्रभावीरूपेण उद्घाट्य आनयितजोखिमान् जोखिमान् च न्यूनीकर्तुं शक्नोति सुधारपरीक्षणस्य त्रुटिस्य च व्ययः क्रमेण देशे सर्वत्र बृहत्तरेण स्तरेन प्रतिकृत्य प्रचारितः भविष्यति।

बीजिंग-सामान्यविश्वविद्यालयस्य "बेल्ट् एण्ड् रोड्"-संस्थायाः शोधकर्त्ता वान झे इत्यनेन अन्तर्राष्ट्रीयव्यापारदैनिकपत्रिकायाः ​​समीपे उक्तं यत् चीनदेशः उच्चगुणवत्तायुक्तविकासेन सह चीनीयशैल्याः आधुनिकीकरणं व्यापकरूपेण प्रवर्धयति, विपण्यपरिवेषणस्य विस्तारात् आरभ्य आधुनिकसेवा-उद्योगस्य उद्घाटनं त्वरयितुं च विदेशीयनिवेशस्य समानव्यवहारं प्रदातुं, तथैव बौद्धिकसम्पत्त्याधिकारस्य, विदेशीयनिवेशकानां वैधअधिकारस्य हितस्य च वर्धनं विदेशीयनिवेशस्य आकर्षणं अधिकं वर्धयिष्यति।

■ संवाददाता बाई शुजीए

प्रतिवेदन/प्रतिक्रिया