समाचारं

सानी ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः क्षियाङ्ग वेन्बोः “वैश्विकहुनान् व्यापारिभिः सह सहकार्यं कर्तुं अहं बहु उत्सुकः अस्मि।”

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः, पार्टीसमितेः सचिवः, सानी ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः च, सानी हेवी इंडस्ट्री कम्पनी लिमिटेड् इत्यस्य अध्यक्षः च क्षियाङ्ग वेनबो)
हुनान दैनिक सर्वमाध्यम संवाददाता चेन् अङ्गङ्ग
[हुनन बिजनेस कार्ड]
ज़ियाङ्ग वेन्बो, पुरुषः, जून १९६२ तमे वर्षे जन्म प्राप्य चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः, पार्टीसमितेः सचिवः, सानी समूहकम्पनी लिमिटेड् इत्यस्य अध्यक्षः, सानी भारी उद्योगकम्पनी, १९६२ तमस्य वर्षस्य अध्यक्षः च अस्ति । लि.
[हुनन् व्यापारिकथा] २.
हुनान्-नगरे जन्म, पालन-पोषणं, अध्ययनं, करियरं च स्थापितं, क्षियाङ्ग-वेन्बो-नगरस्य कृते हुनान्-नगरं तस्य गृहनगरम् अस्ति तथा च एकं स्थानं यत्र सः स्वप्रतिभां प्रदर्शयितुं, देशस्य सेवां कर्तुं, जनानां सेवां कर्तुं च शक्नोति
१९९१ तमे वर्षे क्षियाङ्ग वेन्बो, यः लियान्युआन्-नगरस्य आर्थिकसमितेः सदस्यः, लियान्युआन्-नगरस्य वाल्व-कारखानस्य निदेशकः, हुनान् यियाङ्ग-ट्रैक्टर-कारखानस्य निदेशकः च आसीत्, सः सार्वजनिककार्यालयात् राजीनामा दत्त्वा अद्यापि शैशवस्थायां sany-इत्यत्र सम्मिलितः यथा ceo heavy industry, मम देशे व्यावसायिकप्रबन्धकानां प्रारम्भिकः समूहः अभवत्। अद्यत्वे sany समूहः हुनाननगरे जडः अस्ति, यः निर्माणयन्त्राणां अनुसन्धानविकासः, निर्माणं, विक्रयणं च सेवां च करोति तस्य उत्पादाः कंक्रीटयन्त्राणि, उत्खननयन्त्राणि, उत्थापनयन्त्राणि, ढेरयन्त्राणि, मार्गनिर्माणयन्त्राणि इत्यादीनि क्षेत्राणि आश्रित्य सन्ति विश्वस्य प्रमुखेषु अभियांत्रिकीयन्त्रेषु ।
"हुनान् पूर्वमेव निवेशस्य उष्णस्थानं विकासाय च धन्यभूमिः अस्ति, यत्र असीमितावकाशाः, अनन्तजीवनशक्तिः च अस्ति। सः अवदत् यत् हुनानदेशे विकासाय उर्वरभूमितः सान्यस्य वृद्धिः पृथक् कर्तुं न शक्यते। निर्माणयन्त्राणि इत्यादीनां पारम्परिकलाभप्रदोद्योगानाम् विकासं प्रवर्तयितुं हुनान् इत्यनेन करप्रोत्साहनं, भूप्रयोगसमर्थनं च सहितं नीतीनां श्रृङ्खला प्रवर्तते सम्प्रति हुनान् इत्यनेन हाइड्रोजन ऊर्जा, प्रकाशविद्युत्, लिथियम ऊर्जा इत्यादीनां नूतनानां ऊर्जा-उद्योगानाम् अपि प्रमुखाः विकासयोजनाः निर्मिताः येन सानी इत्यस्य न्यूनकार्बनरूपान्तरणस्य सहायता भवति
सम्प्रति सानी-नगरस्य हुनान्-नगरस्य १२ नगरेषु राज्येषु च २३ परियोजनाः निर्माणाधीनाः अथवा योजनाकृताः सन्ति । शाओयांग्-नगरस्य सानी-विशेष-आटोमोबाइल-संस्था विश्वस्य बृहत्तमः अभियांत्रिकी-मिश्रक-ट्रक-उत्पादन-आधारः अस्ति, तथा च, तस्य कंक्रीट-मिक्सर-ट्रकस्य विपण्य-भागः विश्वे प्रथमस्थाने अस्ति झूझौ-नगरस्य सानी सिलिकॉन-ऊर्जा अस्माकं प्रान्ते प्रथमः ५-मेगावाट्-सौर-कोशिका-सामूहिक-उत्पादन-आधारः अस्ति... हाल-वर्षेषु सानी-इत्यनेन हुनान्-नगरात् बहिः बहवः उद्योगाः उत्पादाः च पुनः हुनान्-देशं प्रति स्थानान्तरिताः, तथा च वर्षेषु हुनान्-नगरे स्वस्य उपस्थितिं वर्धयिष्यति | भविष्यस्य निवेशः, नूतन ऊर्जा-उद्योगे बहु निवेशः।
२०२४ तमे वर्षे प्रथमार्धे सानी समूहस्य विदेशविक्रयः २८.६ अरब युआन् आसीत्, यत् वर्षे वर्षे १०% वृद्धिः अभवत् । भविष्ये, सानी विदेशेषु विपण्येषु, विशेषतः “एकमेखला तथा एकमार्गस्य” पार्श्वेषु देशेषु स्वस्य निवेशं वर्धयिष्यति, वैश्विकबाजारस्थानस्य विस्तारार्थं उत्पादनमूलानि वा विक्रयसेवाकेन्द्राणि निर्मास्यति तथा च अधिकानि अपस्ट्रीम-डाउनस्ट्रीम हुनान-उद्यमान् चालयिष्यति आपूर्तिश्रृङ्खला वैश्विकं गन्तुं।
चीन-आफ्रिका आर्थिक-व्यापार-प्रदर्शनस्य हुनान्-नगरे निवसति, आफ्रिका-देशेन सह आर्थिक-व्यापार-सहकार्यस्य सक्रिय-प्रान्तेषु अन्यतमः अभवत् सानी-महोदयः हुनान्-देशयोः आदान-प्रदानस्य लाभं अपि गृहीतवान् आफ्रिका-देशः सानी-प्रान्तेषु अन्यतमः अभवत् important and fastest-growing overseas markets , अस्मिन् वर्षे प्रथमार्धे आफ्रिकाविपण्ये sany इत्यस्य विक्रयवृद्धिः ५०% अतिक्रान्तवती ।
"हुनान्-देशे एकः स्थानीयः उद्यमः इति नाम्ना अस्माकं व्यक्तिगत-अनुभवात् अधुना हुनानस्य विकासाय सर्वोत्तमः समयः अस्ति। अनेके अवसराः सन्ति। वयं हुनान्-व्यापारिणां पुनरागमनाय हार्दिकं स्वागतं कुर्मः, तथा च वैश्विक-हुनान्-व्यापारिभिः सह सहकार्यं कर्तुं वयं प्रतीक्षामहे बो उक्तवान्।
प्रतिवेदन/प्रतिक्रिया