समाचारं

"मया १०० तः अधिकानि चीनीय-नवीन-ऊर्जा-वाहनानि क्रीत्वा अस्माकं देशे तानि परीक्षितानि।"

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मया शताधिकानि काराः क्रीतानि"।

अधुना चीन-आफ्रिका उद्यमिनः सम्मेलने

२० वर्षाणाम् अधिकं कालात् चीन-आफ्रिका-व्यापारे निरतः एकः व्यापारी

संवाददातृभिः सह साक्षात्कारे

मण्डारिनभाषायां स्वकथां कथयतु

अनेके नेटिजनाः व्यक्तवन्तः

"चीनदेशः विश्वसनीयः अस्ति"।

-1-

सुल्ला-चीनयोः सम्बन्धः २००३ तमे वर्षे आरब्धः

तस्मिन् समये मित्रेण तस्य परिचयः कृतः

सः प्रथमवारं झेजियाङ्ग-नगरस्य जिन्हुआ-यिवु-नगरम् आगतः

विपण्यां लघुवस्तूनाम् चकाचौंधपूर्णं सङ्ग्रहं दृष्ट्वा अहं स्तब्धः अभवम्।

उत्तमगुणवत्ता तथा किफायती उत्पाद

सेनेगलदेशम् आगत्य एव विक्रीतम् ।

सुल्ल उवाच, न किञ्चिदत्र क्रेतुं न शक्यते

हार्डवेयर उत्पादाः

चीनदेशं क्रयणार्थं आगच्छन्तः आफ्रिकादेशस्य व्यापारिणः अस्य बृहत्तमः स्रोतः अस्ति ।

पूर्वं ते प्रायः दुबई-नगरे वा हाङ्गकाङ्ग-नगरे वा क्रयणं कुर्वन्ति स्म

परन्तु यिवु इत्यस्य उच्चव्ययप्रदर्शनम्

सुल्ला विशालव्यापारस्य अवसरान् अवगच्छत्

२००६ तमे वर्षे सुल्ला स्वकीयां व्यापारिकं कम्पनीं स्थापितवान्

यिवु इत्यस्य समृद्धैः विविधैः उत्पादैः सह

सुविधाजनकं द्रुतं च रसदं च उत्तमं व्यापारिकवातावरणं च

सुल्लायाः व्यापारः बृहत्तरः बृहत्तरः भवति

सुल्ला २० वर्षाणाम् अधिकं कालात् चीन-आफ्रिका-व्यापारे संलग्नः अस्ति

सः चीनस्य प्रफुल्लितस्य नूतनऊर्जावाहनविपणात् आकर्षयति

नवीनव्यापारस्य अवसराः आविष्कृताः

१०० तः अधिकानि चीनदेशीयाः नवीन ऊर्जावाहनानि क्रीतवन्तः

तथा डकारनगरे एकं ऑनलाइन राइड-हेलिंग् कम्पनीं पञ्जीकरणं कृतवान्

संचालनार्थं चीनस्य ऑनलाइन राइड-हेलिंग् मॉडल् इत्यस्मात् शिक्षितुं योजनां कुर्वन्तु

सुल्लस्य कृते वस्तूनि विहाय

चीनदेशात् अधिकं अनुभवं पुनः आनेतुं अपि सः आशास्ति

सः साक्षात्कारे अवदत् यत् -

"अहं चीनदेशं विश्वविद्यालयं मन्ये।"

अहं इच्छामि यत् अस्माकं देशस्य जनाः...

चीनस्य अनुभवं अपि साझां कुर्वन्तु” इति ।

-2-

न केवलं सेनेगलदेशः

यिवु इत्यनेन सह व्यापारं कुर्वन्तु

आफ्रिकादेशस्य सर्वान् देशान् आच्छादयन्

हार्डवेयर, दैनन्दिन आवश्यकताः, क्रीडासामग्री इत्यादीनां उत्पादानाम् अतिरिक्तम्

अन्तिमेषु वर्षेषु

ऊर्जासम्बद्धानां नूतनानां उत्पादानाम् विक्रयः महतीं वर्धितः अस्ति ।

दक्षिण आफ्रिकादेशस्य सेनेगलदेशात्

रवाण्डा-देशस्य अन्येषां देशानाम् वीथिषु नूतनाः ऊर्जाबसाः

सम्पूर्णे आफ्रिकादेशे अधिकाधिकाः जनाः आगच्छन्ति

पारिवारिक नवीन ऊर्जा यात्री वाहन

चीनस्य नवीन ऊर्जावाहनानि

आफ्रिकादेशस्य हरितविकासस्य समर्थनं कुर्वन्

स्थानीययानयानस्य अधिकानि आरामदायकविकल्पानि अपि अत्र आनयति ।

अधुना

सुला इत्यादयः अधिकाधिकाः आफ्रिकादेशस्य व्यापारिणः

चीन-आफ्रिका-देशयोः मध्ये यात्रा

अधिकपरिष्कृताः चीनदेशस्य उत्पादाः आफ्रिकादेशं प्रति गच्छन्ति

आफ्रिकादेशस्य उत्पादाः मानविकी च

चीनदेशस्य जनानां कृते अपि अधिकाधिकं प्रसिद्धं भवति

अग्रे-पश्चात् अन्तरक्रिया

चीन-आफ्रिका-देशस्य रङ्गिणः कथाः लेखनं निरन्तरं कुर्वन्

चीन-आफ्रिका-सहकार्यस्य महती सम्भावना अस्ति

स्रोतः - सीसीटीवी न्यूज

लेखक: हुआंग zhenglong xin ये hanzhu

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया