समाचारं

lynk & co इत्यस्य द्वितीयं शुद्धविद्युत्प्रतिरूपं अक्टोबर्मासे यूरोपीयविपण्ये पदार्पणं कर्तुं योजना अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के समाचारानुसारं जीली आटोमोबाइल ग्रुप् इत्यस्य वरिष्ठः उपाध्यक्षः लिङ्क् एण्ड् को ऑटो सेल्स कम्पनी इत्यस्य महाप्रबन्धकः च लिन् जी इत्यनेन अद्यैव उक्तं यत् लिङ्क् एण्ड् को इत्यस्य द्वितीयं शुद्धं विद्युत् मॉडल् अक्टोबर् मासे यूरोपीयबाजारे पदार्पणं भविष्यति इति अपेक्षा अस्ति।
अस्मिन् वर्षे जुलैमासस्य आरम्भे एव पुच्छे z20 इति चिह्नयुक्तं नूतनं मॉडलं उजागरितम् अस्य मॉडलस्य आन्तरिकविकाससङ्केतः e335 अस्ति । इदं नूतनं कारं एकीकृत-टेल-लाइट्-स्पोइलर्-इत्यस्य डिजाइनं स्वीकुर्वति, अर्ध-गुप्त-द्वार-हस्तकैः, नवीन-क्रीडा-चक्रैः च सुसज्जितम् अस्ति, एते डिजाइन-तत्त्वानि वाहनस्य अद्वितीयं रूपं ददति
z20 इति चिह्नितस्य नूतनस्य मॉडलस्य उजागरितानि छायाचित्राणि
अस्य आगामिस्य शुद्धविद्युत्प्रतिरूपस्य विशिष्टविन्यासः मूल्यसूचना च अद्यापि न घोषिता । सन्दर्भार्थं lynk & co z10 इति आधिकारिकतया ५ सितम्बर् दिनाङ्के प्रक्षेपणं कृतम्, सीमितकाले तस्य मूल्यपरिधिः १९६,८०० तः २८८,८०० युआन् यावत् अस्ति । इदं मॉडल् जिक्रिप्टन् ००१ इत्यनेन सह समानं उत्पादनमञ्चं साझां करोति तथा च मध्यमतः बृहत्पर्यन्तं सेडान् इति रूपेण स्थितम् अस्ति ।
lynk & co z10 इत्यस्य शरीरस्य आयामाः ५०२८ मि.मी.दीर्घाः, १९६६ मि.मी.विस्तारः, १४६८ मि.मी.उच्चाः, चक्रस्य आधारः ३००५ मि.मी.पर्यन्तं भवति । आन्तरिकस्य दृष्ट्या अस्य वाहनस्य १२.६६ इञ्च् पूर्णः एलसीडी इन्स्ट्रुमेण्ट् पैनलः १५.४ इञ्च् केन्द्रीयः नियन्त्रणपट्टिका च अस्ति सुगतिचक्रस्य पृष्ठतः ।
तदतिरिक्तं lynk & co z10 400v तथा 800v प्लेटफॉर्मेषु आधारितं बहुविधं संस्करणं प्रदाति cltc मानकपरीक्षणस्य अनुसारं तस्य शुद्धविद्युत्क्रूजिंगपरिधिः क्रमशः 602 किलोमीटर्, 766 किलोमीटर्, 806 किलोमीटर् यावत् प्राप्तुं शक्नोति
स्रोतः - वैश्विकसंजालः
प्रतिवेदन/प्रतिक्रिया