समाचारं

१ घण्टा २० मिनिट् ३ सेकेण्ड् च! सः "daiyue cup" इति राष्ट्रियदौडपदयात्राप्रतियोगिताम् अवाप्तवान्! ओलम्पिकविजेता अत्र अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:34
७ सितम्बर् तः ८ सितम्बर् पर्यन्तं ताइआन्-नगरस्य दैयुए-मण्डले "दैयुए कप" २०२४ राष्ट्रिय-दौड-पदयात्रा-प्रतियोगिता अभवत् । देशस्य २५ दलानाम् कुलम् ४१० दलनेतारः, प्रशिक्षकाः, एथलीट् च प्रतियोगितायां भागं ग्रहीतुं दैयुे मण्डले आगताः। तेषु ओलम्पिकविजेता लियू हाङ्गः, राष्ट्रियविजेता मा जेन्क्सिया, वाङ्ग चाओचाओ, ली याण्डोङ्ग इत्यादयः प्रसिद्धाः क्रीडकाः अस्मिन् स्पर्धायां भागं गृह्णन्ति।
७ सेप्टेम्बर् दिनाङ्के प्रातः ७:३० वादने आरम्भिकबन्दूकस्य शब्देन पुरुषाणां प्रौढसमूहस्य २० किलोमीटर् दौडः प्रथमं प्रारब्धः, ९:२५ वादने महिलानां प्रौढसमूहस्य २० किलोमीटर् दौडः आरब्धः घोरस्पर्धायाः अनन्तरं पुरुषाणां प्रौढसमूहे २० किलोमीटर् दौडपदयात्रायाः विजेता सिचुआननगरस्य अन्तर्राष्ट्रीयक्रीडकः जू हाओ इत्यनेन १ घण्टा, २० मिनिट्, ०३ सेकेण्ड् च समयः प्राप्तः २० किलोमीटर् दौडपदयात्रायाः विजेता महिलानां प्रौढसमूहः हेबेईनगरस्य अन्तर्राष्ट्रीयक्रीडकेन यिन हाङ्ग इत्यनेन १ घण्टा २८ सेकेण्ड् इति समयेन विजयः प्राप्तः ।
एतत् अवगम्यते यत् एषा स्पर्धा चीनीय-एथलेटिक्स-सङ्घस्य प्रथमश्रेणी-कार्यक्रमः अस्ति, यत्र सप्त-कार्यक्रमाः सन्ति, यत्र स्त्रीपुरुषाणां कृते २० किलोमीटर्-दौड-पदयात्रा, प्रौढ-समूहस्य कृते ३५-किलोमीटर्-दौड-पदयात्रा, १० किलोमीटर्-दौड-पदयात्रा च सन्ति युवासमूहः, मैराथनपदयात्रायाः कृते मिश्रितः रिले च । पटलः ताइआन्-नगरस्य नगरीयक्षेत्रेण गच्छति, पान-नद्याः समीपे च अस्ति, प्रतिभागिनः न केवलं दैयुए-न्यू-नगरस्य नगरीय-दृश्यानां अनुभवं कर्तुं शक्नुवन्ति अपितु पटले गच्छन् दैयु-जनानाम् उत्साहं अपि अनुभवितुं शक्नुवन्ति अस्मिन् प्रतियोगितासम्मेलने कुलम् ७ गारण्टीसमूहाः सन्ति, ये मिलित्वा प्रतियोगितायाः सर्वेषां पक्षानां कृते व्यापकं गारण्टीसेवाः प्रदातुं कार्यं कुर्वन्ति येन आयोजनस्य सुचारुप्रगतिः सुनिश्चिता भवति
(लोकप्रिय समाचारस्य संवाददाता वाङ्ग होङ्गताओ तथा प्रशिक्षुः कै किन्फेङ्गः)
(dazhong daily तथा तस्य सम्बद्धः "dazhong news" ग्राहकः जीवनस्य सर्वेभ्यः क्षेत्रेभ्यः प्रस्तुतीकरणस्य स्वागतं करोति तथा च सुरागं प्रदाति, यत्र पाठः, छायाचित्रः, लघुविडियो च सन्ति। पाठप्रदानस्य सह फोटोः लघुविडियो च भवितुमर्हन्ति। कृपया dazhong daily tai इत्यस्मै ईमेलं प्रस्तूयताम् 'an reporter station at [email protected] , hotline: 05388011909. अग्रे सम्पर्कार्थं लेखकं मोबाईलफोनसङ्ख्यां च सूचयन्तु।)
प्रतिवेदन/प्रतिक्रिया