समाचारं

अनेकाः नकारात्मकाः कारकाः एनवीडिया इत्यस्य शेयरमूल्ये महत्त्वपूर्णं सुधारं प्रेरितवन्तः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, न्यूयॉर्क, सितम्बर 7 (रिपोर्टर लियू यानान्) अगस्तमासस्य अन्ते वैश्विकचिपविशालकायेन अमेरिकनप्रौद्योगिकीकम्पनी एनवीडिया इत्यनेन प्रकाशितेन वित्तीयत्रिमासिकप्रतिवेदनेन बाजारे नकारात्मकप्रतिक्रिया उत्पन्ना तदनन्तरं तस्य शेयरमूल्यानां गतिः महतीं दुर्बलतां प्राप्तवती। प्रायः २०% सञ्चितक्षयेन सह । शेयरमूल्यानां महत्त्वपूर्णसुधारेन एनविडियायाः भविष्यस्य सम्भावनायाः अनिश्चिततायाः विषये मार्केटस्य चिन्ता प्रकाशिता, येन शेयरबजारं दुर्बलं जातम्, वैश्विकचिपबाजारस्य अमेरिकी-अर्थव्यवस्थायाः च उपरि छायापातः अभवत्
एनवीडियाद्वारा ५ दिनाङ्के अमेरिकीप्रतिभूतिविनिमयआयोगाय प्रदत्तानां आँकडानां मध्ये ज्ञातं यत् एनविडियायाः मुख्याधिकारी जेन्सेन् हुआङ्ग् इत्यनेन १३ जूनतः ५ सितम्बरपर्यन्तं एनवीडियासामान्यसमूहस्य प्रायः ५३ लक्षं भागं विक्रीतम्, यस्य मूल्यं प्रायः ६३० मिलियन अमेरिकीडॉलर् आसीत् एनवीडिया इत्यस्य बृहत्तमः व्यक्तिगतः भागधारकः इति नाम्ना हुआङ्ग रेन्क्सन् इत्यस्य २५ मार्चपर्यन्तं प्रायः ९३.५ मिलियनं भागाः सन्ति, ये कम्पनीयाः कुल बकाया भागानां प्रायः ३.८% भागाः सन्ति
एनवीडिया इत्यस्य शेयरमूल्यं ६ दिनाङ्के ४% अधिकं न्यूनीकृत्य वर्षद्वये सर्वाधिकं दुष्टं साप्ताहिकं प्रदर्शनं कृतवान् । गतसप्ताहे एव कम्पनीयाः विपण्यमूल्यं ४०६ अब्ज डॉलरं संकुचितम् अस्ति ।
अगस्तमासस्य ५ दिनाङ्के न्यूयॉर्क-स्टॉक-एक्सचेंजस्य व्यापार-तलस्य उपरि व्यापारिणः कार्यं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो गुओ के)यदा एनवीडिया आर्टिफिशियल इन्टेलिजेन्स् चिप् मार्केट् इत्यत्र प्रवेशं कृतवान् तदा तस्य स्टॉक् मूल्यं उच्छ्रितम् अस्ति, अस्मिन् वर्षे तस्य मार्केट् मूल्यं ३ खरब अमेरिकी डॉलरं अतिक्रान्तम् । केचन विश्लेषकाः अद्यापि कृत्रिमबुद्धेः क्षेत्रे एनवीडिया इत्यस्य निरन्तरनिवेशस्य नवीनतायाः च सकारात्मकं मूल्याङ्कनं कुर्वन्ति, तेषां मतं यत् आगामिपीढीयाः बृहत्-परिमाणस्य भाषा-प्रतिमानयोः, यथा जीपीटी-५, लामा ४ च, कम्पनीयाः निवेशः कृत्रिम-क्षेत्रे अग्रे विकासं प्रवर्धयितुं शक्नोति चपलता। परन्तु यथा यथा अमेरिकी अर्थव्यवस्थायाः सामान्यवातावरणं समग्रं प्रौद्योगिकी-उद्योगं च परिवर्तते तथा तथा निवेशकाः एनवीडिया-संस्थायाः उच्चमूल्याङ्कनस्य विषये प्रश्नं कर्तुं आरब्धवन्तः ।
केचन निवेशकाः मन्यन्ते यत् कृत्रिमबुद्धिक्षेत्रे एनवीडिया इत्यस्य दृढप्रदर्शनस्य अभावेऽपि तस्य विकासस्य सम्भावना, विपण्यमूल्यं च संदिग्धम् अस्ति विश्लेषकाः मन्यन्ते यत् एनवीडिया-समूहस्य स्टॉक-मूल्ये न्यूनता प्रौद्योगिकी-स्टॉक-बुद्बुदस्य विषये मार्केट्-चिन्तानां प्रत्यक्षं प्रतिबिम्बम् अस्ति, अपि च भविष्ये प्रौद्योगिकी-उद्योगे अधिक-दबावस्य सामना कर्तुं शक्यते इति अपि सूचयति
उच्चमहङ्गानि, उच्चव्याजदराणि, वैश्विक-आर्थिक-मन्दी च इति बहुविध-चुनौत्यस्य मध्ये एनवीडिया-समूहस्य शेयर-मूल्ये न्यूनता समग्र-अमेरिकीय-आर्थिक-दृष्टिकोणस्य, वैश्विक-स्थूल-आर्थिक-स्थितेः च विषये विपण्यस्य चिन्ताम् अपि प्रतिबिम्बयति विशेषतः चिप-उद्योगस्य वैश्विक-आपूर्ति-शृङ्खलासु, विपण्य-मागधासु च अत्यन्तं निर्भरत्वस्य सन्दर्भे, कस्यापि आर्थिक-मन्दतायाः कारणेन चिप्-मागधायां अधिकं न्यूनीकरणं भवितुम् अर्हति
एनवीडिया स्वयं अपि एकस्याः चुनौतीनां श्रृङ्खलायाः सामनां कुर्वन् अस्ति, यत्र नूतनस्य उत्पादस्य विलम्बेन विमोचनं, सकलमार्जिनदबावः च सन्ति, एतेषां मौलिककारकाणां कम्पनीयाः अल्पकालिकप्रदर्शने नकारात्मकः प्रभावः भवति अद्यैव मीडिया-माध्यमेन ज्ञापितं यत् अमेरिकी-न्यायविभागः कृत्रिम-बुद्धि-चिप्स्-क्षेत्रे एनवीडिया-विपण्य-प्रभुत्वस्य विषये न्यास-विरोधी-अनुसन्धानं कर्तुं शक्नोति, यत् कम्पनीयाः कृते नियामक-जोखिमम् अपि आनयति
तदतिरिक्तं एनवीडिया कृत्रिमबुद्धि-त्वरित-कम्प्यूटिङ्ग्-विपण्येषु अधिकाधिकं तीव्र-प्रतिस्पर्धायाः सामनां करोति, न केवलं बृहत्-सार्वजनिक-कम्पनीभ्यः प्रतिस्पर्धां निबद्धुं अर्हति, अपितु आन्तरिक-मेघ-परियोजना-आदि-चुनौत्यस्य सामनां करोति
मिजुहो सिक्योरिटीजस्य विश्लेषकः जोर्डन् क्लेन् ६ दिनाङ्के अवदत् यत् एनविडिया इत्यस्य शेयरमूल्यं आगामिषु कतिपयेषु सप्ताहेषु प्रतिशेयरं १३० डॉलरात् अधिकं न भविष्यति इति अपेक्षा अस्ति। समूहरूपेण चिप्-भण्डारः सम्प्रति दलदले अटन्तः दृश्यन्ते, तेषां न्यूनता च निरन्तरं भविष्यति इति अपेक्षा अस्ति ।
प्रतिवेदन/प्रतिक्रिया