समाचारं

"ग्लोरी" इति चलच्चित्रे "प्रसिद्धः अश्रुपूर्णः दृश्यः" अभिनेता ली जियानः सेनायाः निवृत्तानां दिग्गजानां मार्मिकदृश्यानां पुनः अभिनयं करोति इति प्रकाशयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्च-प्रोफाइल-चलच्चित्रे "ग्लोरी" इत्यस्मिन् "प्रसिद्धानां अश्रुपूर्णदृश्यानां" समुच्चयस्य ट्रेलरः लघु-वीडियो-मञ्चेषु शीघ्रं प्रसृतः, व्यापक-उष्ण-चर्चा-भावना-प्रतिध्वनिं च प्रेरितवान् ली जियान् इत्यनेन अभिनीतः दिग्गजः नूतनं सैन्यवर्दीं धारयति, तस्य वक्षःस्थलं च सम्मानपदकैः आच्छादितम् अस्ति तस्य दृष्टौ सैन्यशिबिरे निवासस्य अनिच्छा अपि च अज्ञातभविष्यस्य विषये मन्दचिन्ता अपि अस्ति ली जियान् इत्यनेन अभिनीतः दिग्गजः सैन्यशिबिरे राष्ट्रध्वजं दृष्ट्वा अश्रुपातं कृत्वा मौनविदाईसमारोहं कुर्वन् इव प्रेक्षते स्म emotions and lay on his back वृद्धः दलनायकः स्कन्धेषु अश्रुपातं कृत्वा रोदिति स्म, तस्य निष्कपटता च असंख्यजालस्थानां हृदयतारं गभीरं स्पृशति स्म
चरित्रस्य गहनबोधेन, नाजुकप्रदर्शनेन च ली जियान् दिग्गजस्य जटिलं गहनं च भावात्मकं स्तरं सजीवरूपेण प्रदर्शितवान् तस्य अभिव्यक्तिः प्रत्येकं सूक्ष्मं परिवर्तनं प्रत्यक्षतया हृदयं स्पृशति स्म, येन प्रेक्षकाः भावपूर्णदृश्ये इव अनुभूयन्ते स्म तनावः एकत्र अनुभूयते च तत् विरहस्य अवर्णनीयं भावः।
अवगम्यते यत् "महिमा" इति चलच्चित्रं ग्राम्यपुनरुत्थाने उद्यमशीलतासङ्घर्षे च सक्रियरूपेण भागं गृह्णन्तः सेवानिवृत्तानां सैनिकानाम् कथां मुख्यरेखारूपेण गृह्णाति, तेषां सैन्यभावनाम् सामाजिकदायित्वस्य च भावः दर्शयति यत् निवृत्तेः अनन्तरं न क्षीणं भविष्यति तथा च सेवानिवृत्तेः अनन्तरं तेषां महत्त्वाकांक्षा। ली जियान इत्यनेन कृता भूमिका एकः विशिष्टः प्रतिनिधिः अस्ति सः स्वस्य वास्तविकक्रियाणां उपयोगं कृत्वा सैनिकस्य सम्मानस्य उत्तरदायित्वस्य च व्याख्यां करोति । निकटभविष्यत्काले देशस्य प्रमुखेषु सिनेमागृहेषु एतत् चलच्चित्रं प्रदर्शितं भविष्यति इति कथ्यते तस्मिन् समये प्रेक्षकाणां साहसं, त्यागं, वैभवं च विषये एतत् भव्यं महाकाव्यं द्रष्टुं, भावुकतां च अनुभवितुं नाट्यगृहे प्रवेशस्य अवसरः भविष्यति अनुनादः यः कालम् अन्तरिक्षं च व्याप्नोति। "महिमा" इत्यस्मिन् प्रकाशस्य छायायाश्च जगति अधिकानि मार्मिकक्षणानि द्रष्टुं प्रतीक्षामहे!
प्रतिवेदन/प्रतिक्रिया