समाचारं

बालकः स्वमातुः क्रीतं जेड् गृहीत्वा एकं विशेषज्ञं "तत् पश्यन्तु" इति पृष्टवान्, बाओगुओ मन्दिरे च जनकल्याणनिधिमूल्यांकनक्रियाकलापः आयोजितः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः चेन् लु) "मम माता यात्रायां गच्छन्ती एषा जेड्-पट्टिका क्रीतवती। दशवर्षेभ्यः अधिकं गृहे अस्ति। अहं तस्य प्रामाणिकतायाः मूल्यस्य च विषये अतीव जिज्ञासुः अस्मि, यः महाविद्यालये अस्ति ( छद्मनाम)। जेडफलकं प्राचीनवस्तूनाम् मूल्याङ्कनविशेषज्ञस्य समीपं नीतवान्। अद्य प्रातःकाले प्रायः शतं नागरिकाः स्वस्य प्रियसङ्ग्रहान् बाओगुओ मन्दिरस्य जनकल्याणनिधिमूल्यांकनकार्यक्रमे आनयत् यत् विशेषज्ञान् "तान् पश्यन्तु" इति।
७ सितम्बर् दिनाङ्के बीजिंग बाओगुओ मन्दिरे जनकल्याणनिधिमूल्यांकनक्रियाकलापः आयोजितः । तस्मिन् प्रातःकाले वर्षा आसीत्, परन्तु "शिशुं" धारयन्तः नागरिकानां उत्साहः सर्वथा न्यूनीभूतः नासीत् ।
बाओगुओ मन्दिरस्य क्रियाकलापस्य प्रभारी व्यक्तिस्य मते अस्य जनकल्याणकारीनिधिमूल्यांकनक्रियाकलापस्य मूल्याङ्कनवस्तूनि चीनीमिश्रणं, जेडं, सुलेखं चित्रकला च, विविधवस्तूनि, मुद्राः, दुर्लभाः प्राचीनपुस्तकानि च सन्ति विविधक्षेत्रविशेषज्ञाः । “वयं नागरिकेभ्यः तेषां संग्रहेषु समीचीनं व्यावसायिकं च सल्लाहं दातुम् इच्छामः” इति प्रभारी व्यक्तिः अवदत् ।
संवाददाता अवलोकितवान् यत् केचन संग्राहकाः स्वस्य "शिशुनां" महतीं पालनं कुर्वन्ति । स्थले मूल्याङ्कनं मुख्यतया जेड, सुलेख, चित्रकला च विषये केन्द्रीक्रियते निधिमूल्यांकनविशेषज्ञाः प्रत्येकं संग्रहं गम्भीरतापूर्वकं गृह्णन्ति तथा च संग्रहकर्तृणां संशयानां समाधानार्थं व्यावसायिकटिप्पणीं ददति।
सर्वसङ्घस्य लोकसांस्कृतिक अवशेषाणां कलासङ्घस्य च उपाध्यक्षः लियू याजियान् सुलेखस्य चित्रकलानां च मूल्याङ्कनं कर्तुं उपस्थितः आसीत् “यद्यपि अद्यत्वे वर्षा अभवत् तथापि तत्रैव सन्ति अनेक प्रकारः सुलेखः चित्रकला च, यद्यपि सुलेखस्य चित्रकला च समग्रगुणवत्ता वर्तमानकाले उच्चा नास्ति , परन्तु अस्माकं नागरिकानां च मध्ये अन्तरक्रिया अतीव उत्तमः अस्ति "लियू याजियान् इत्यनेन उक्तं यत् एतादृशानां जनकल्याणकारीक्रियाकलापानाम् माध्यमेन, एतत् क सांस्कृतिक अवशेषसंरक्षणस्य अवधारणां प्रसारयितुं, निधिमूल्यांकनस्य ज्ञानं लोकप्रियं कर्तुं, संग्राहकाः स्वसङ्ग्रहान् अधिकतया अवगन्तुं च शक्नुवन्ति इति भूमिका।
जनकल्याणनिधिमूल्यांकनक्रियाकलापानाम् अतिरिक्तं बाओगुओ मन्दिरे अस्मिन् सप्ताहान्ते एकत्रितरूपेण मुद्रासांस्कृतिकप्रदर्शनीः, सांस्कृतिकपुस्तकमेलाः इत्यादयः क्रियाकलापाः अपि आयोजिताः, संवाददाता अवलोकितवान् यत् मुद्रासांस्कृतिकप्रदर्शने बहवः युवानः मुखाः आसन्, केचन युवानः च लाइवप्रसारणकक्ष्याः उद्घाटितवन्तः स्वस्य मोबाईलफोनेन सह, ऑनलाइन तथा ऑफलाइन इत्येतयोः मध्ये सांस्कृतिकमनोरञ्जनदृश्यानि समन्वययन्तु येन सामाजिकमाध्यमस्य उपयोक्तारः द्रष्टुं आकर्षयन्ति।
सम्पादक झांग कियान
प्रूफरीडिंग लुसी
प्रतिवेदन/प्रतिक्रिया