समाचारं

चाङ्गपिङ्ग् इत्यनेन "यांपिङ्ग् एट् ट्रेल्स्" सांस्कृतिकपर्यटनविषयकं बुटीकयात्रामार्गं प्रारभ्यते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के चाङ्गपिङ्ग-मण्डलेन "यांपिङ्ग-अष्ट-पन्थाः" सांस्कृतिकपर्यटन-विषयक-बुटीक-मार्गः प्रकाशितः, यः पादचारेण, क्रॉस्-कण्ट्री-इत्यादीनां बहिः-क्रियाकलापानाम् उपयोगं वाहकरूपेण करोति, येन मण्डलस्य प्रमुख-दृश्य-स्थानानि, प्रमुख-ग्रामीण-पर्यटन-ग्रामाः च संयोजिताः, क्षेत्रीय-सांस्कृतिक-सक्रियीकरणं च भवति पर्यटनसंसाधनं, तथा च पर्यटकानाम् एकं नूतनं सांस्कृतिकपर्यटनम् अनुभवं आनेतुं गुणवत्ता उन्नयनं करणीयम्।

अष्टमार्गाः चाङ्गपिङ्ग-मण्डलस्य प्रमुखदृश्यस्थानानि प्रमुखग्रामीणपर्यटनग्रामान् च कवरयन्ति, यत्र मिंग-समाधि-जुयोङ्गगुआन्चेङ्ग-यिन्शान-गोपुर-वनं, बैफुक्वान्-राइम्स्-इत्येतयोः अन्वेषणार्थं "राजधानीयाः तकिया" सांस्कृतिक-अवशेष-विषयक-भ्रमणं च सन्ति, तथैव " changping secret trail" rural tour विषयमार्गेषु changyu nostalgia, mouli beizhuang, beihaoxin village, oak valley च सन्ति । प्रत्येकं मार्गं सावधानीपूर्वकं परिकल्पितं योजना च कृत्वा चाङ्गपिङ्गस्य प्राकृतिकदृश्यानि सांस्कृतिकविरासतां च गभीररूपेण प्रदर्शयितुं कृता अस्ति ।

स्टार्ट-अप-सत्रस्य समये अतिथयः प्रारम्भिक-बन्दूकं प्रहारं कुर्वन्तः, बीजिंग-सूचनाविज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य छात्राः चाङ्गपिङ्ग-नगरस्य गुप्त-सौन्दर्यस्य अन्वेषणार्थं बैफुक्वान्-उद्याने पादचारेण यात्रां आरभ्य प्रस्थिताः

अस्य "यानपिङ्ग एट् ट्रेल्स्" सांस्कृतिकपर्यटनविषयकस्य बुटीकभ्रमणस्य अनुभवं वर्धयितुं आयोजकाः सावधानीपूर्वकं बैफुक्वान्-नगरस्य इतिहासस्य संस्कृतिस्य च परितः एकं मौलिकं विसर्जनात्मकं नाटकं "गुप्तसाहसिकाः" निर्मितवन्तः अतिथयः नाटकस्य माध्यमेन बैफुक्वान्-नगरस्य इतिहासस्य विषये ज्ञातवन्तः, अपि च बैफुक्वान्-स्थलस्य आधुनिकसौन्दर्यस्य अनुभवाय लोङ्गटौ-हेड्-मार्गेण अपि गतवन्तः

"इतिहासस्य आधुनिकतायाः च मिश्रणम् अपि अस्माकं 'यांपिंग एट् ट्रेल्स्' बुटीकमार्गस्य विशेषता अस्ति। वयम् आशास्महे यत् अधिकाः नागरिकाः मित्राणि च आगत्य तस्य अनुभवं कर्तुं शक्नुवन्ति इति चाङ्गपिङ्ग-जिल्ला-संस्कृति-पर्यटन-ब्यूरो-प्रभारी प्रासंगिकः व्यक्तिः, परिचयं कृतवान्। "'यानपिङ्ग अष्टमार्गाः' अस्माकं सावधानीपूर्वकं योजनाकृताः सांस्कृतिकपर्यटन-एकीकृत-उत्पादाः अष्ट-विशेषता-विषयक-मार्गाः च न केवलं चाङ्गपिङ्गस्य प्राकृतिकसौन्दर्यस्य सांस्कृतिकविरासतां च व्यापकं प्रदर्शनं भवन्ति, अपितु क्षेत्रस्य सांस्कृतिकपर्यटनस्य गुणवत्तां सुधारयितुम् अपि महत्त्वपूर्णः उपायः अस्ति उत्पादं कुर्वन्ति तथा क्षेत्रीयपर्यटनस्य विकासं प्रवर्धयन्ति” इति ।

फोटो चांगपिंग जिला संस्कृति एवं पर्यटन ब्यूरो के सौजन्य से

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य युन्के

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया