समाचारं

युक्रेनदेशस्य वरिष्ठः विधायकः : अस्मिन् मासे सैनिकानाम् अदानाय धनं नास्ति! ज़ेलेन्स्की - अस्य शरदस्य अन्ते यावत् विग्रहस्य समाप्तिः भवितुमर्हति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुक्रवासरे (६) स्थानीयसमये युक्रेन-संसदस्य बजटसमितेः अध्यक्षः रोकोसोनारा पिएड्रासा युक्रेन-दूरदर्शने भाषणे अवदत् यत् यूक्रेन-सैन्यस्य समीपे अस्मिन् मासे (सितम्बर-मासे) अग्रपङ्क्तिं पूर्णतया दातुं पर्याप्तं धनं नास्ति .
तस्मिन् एव काले युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की नाटो-सङ्घस्य उपरि दबावं निरन्तरं कुर्वन् अस्ति, शस्त्राणि च याचते । सीसीटीवी न्यूज इत्यस्य अनुसारं जेलेन्स्की युक्रेनदेशस्य रक्षासम्पर्कसमूहस्य सभायां भागं ग्रहीतुं ६ दिनाङ्के जर्मनीदेशस्य रामस्टीन् वायुसेनास्थानम् आगतः, यत्र सः अमेरिकी रक्षासचिवः ऑस्टिन्, जर्मनीदेशस्य रक्षामन्त्री पिस्टोरियस् च सह मिलितवान् ज़ेलेन्स्की इत्यनेन उक्तं यत् अस्य शरदस्य अन्ते यावत् द्वन्द्वस्य समाप्तिः भवितुमर्हति, अस्माकं धनस्य आवश्यकता अस्ति इति च।
वस्तुतः रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युद्धेन युक्रेन-देशस्य कोषः रिक्तः अभवत् । अस्मिन् वर्षे जूनमासे युक्रेनदेशेन द्वन्द्वस्य धनसङ्ग्रहार्थं राज्यस्वामित्वविक्रयणस्य योजना आरब्धा । राज्यस्वामित्वस्य सम्पत्तिविक्रयणस्य अतिरिक्तं युक्रेन-सर्वकारः व्यक्तिषु व्यवसायेषु च करं वर्धयित्वा राज्यस्य कोषे शून्यतायाः पूर्तिं कर्तुं अपि योजनां करोति, यस्य लक्ष्यं वर्षस्य अन्ते यावत् प्रायः ३.३ अरब अमेरिकी-डॉलर्-रूप्यकाणि संग्रहीतुं शक्यते अस्याः योजनायाः औपचारिकरूपेण विधेयकरूपेण पारितस्य पूर्वमपि युक्रेन-उद्यमानां प्रबलविरोधः अभवत् ।
युक्रेनदेशस्य वरिष्ठः विधायकः चेतयति यत् -
सेप्टेम्बरमासे युक्रेनदेशस्य सैनिकानाम् वेतनस्य महती न्यूनता भवितुम् अर्हति
"राष्ट्रीयरक्षामन्त्रालयेन अस्मान् उक्तं यत् २० सितम्बर् दिनाङ्कात् पूर्वं सैन्यस्य वेतनं दातुं पर्याप्तं धनं नास्ति" इति पिएड्राजा चेतवति यत् यावत् विधायकाः बजटविधेयकस्य परिवर्तनं न अनुमोदयन्ति तावत् सितम्बरमासे युक्रेनदेशस्य सैनिकानाम् वेतनं महत्त्वपूर्णं भविष्यति न्यूनीकृतः ।
पिएड्राजा इत्यस्य मते विद्यमानं वित्तपोषणबजट-अन्तरं युक्रेन-देशं प्रति अमेरिकी-सहायता-निधिषु कतिपयानां मासानां विलम्बेन सह सम्बद्धम् अस्ति । अमेरिकी-काङ्ग्रेस-पक्षः पूर्वं युक्रेन-देशाय सहायतायाः विषये गतिरोधं प्राप्तवान् आसीत्, अन्ततः अस्मिन् वर्षे एप्रिल-मासे युक्रेन-देशाय सहायता-विधेयकस्य नूतनं दौरं पारितवान् २०२३ तमस्य वर्षस्य अन्ते युक्रेनदेशः क्षीणः आसीत् । अस्मिन् परिस्थितौ युक्रेनदेशेन शस्त्रप्रदानार्थं मूलतः सैन्यवेतनं दातुं प्रयुक्तस्य धनस्य उपयोगः कर्तव्यः आसीत् ।
▲अगस्ट-मासस्य २६ दिनाङ्के लुहानस्क-प्रदेशस्य खातेषु युक्रेन-देशस्य सैनिकाः युद्धं कृतवन्तः । दृश्य चीनतः चित्राणि
वरिष्ठः विधायकः अपि अवदत् यत् युक्रेनदेशेन सैन्यव्ययस्य ५ अरब डॉलरस्य बजटस्य अन्तरं पूरणीयम्। इदमपि ज्ञातं यत् युक्रेनदेशस्य प्रधानमन्त्री श्मेयगरः अगस्तमासे अवदत् यत् २०२५ तमे वर्षे बजटघातस्य पूरणार्थं युक्रेनदेशे १५ अरब अमेरिकीडॉलर् इत्यस्य अभावः अस्ति। युक्रेनदेशस्य संसद सदस्या अलेक्जेण्ड्रा उस्टिनोवा अपि पूर्वं उक्तवती यत् युक्रेनदेशः राष्ट्रियसबजटस्य छिद्रसमस्यायाः समाधानं कुर्वन् अस्ति "यदि अमेरिकादेशः सहायतां दातुं त्यजति तर्हि युक्रेनदेशः सप्तानाम् समूहात् (g7) धनं याचयितुम् अर्हति" इति।
ज़ेलेन्स्की नाटो-सङ्घस्य उपरि दबावं स्थापयति :
अस्य शरदस्य अन्ते यावत् विग्रहस्य समाप्तिः भवितुमर्हति
६ सितम्बर् दिनाङ्के पश्चिमजर्मनीदेशस्य रामस्टीन् इत्यस्मिन् नगरे वायुसेनास्थानके युक्रेनदेशस्य रक्षासम्पर्कसमूहस्य सभा अभवत् । युक्रेनदेशस्य रक्षासम्पर्कसमूहस्य सभायां ज़ेलेन्स्की इत्यस्य उपस्थितिः दुर्लभा इति मन्यते । अमेरिकी-नेतृत्वेन आयोजिते सत्रे ज़ेलेन्स्की पुनः नाटो-संस्थायाः आग्रहं कृतवान् यत् अस्मिन् शरदऋतौ कीव-देशेन प्रस्तावितानां वार्ता-शर्तानाम् अनुमोदनं कर्तुं रूस-देशे दबावं स्थापयतु इति । सः पाश्चात्त्यदेशेभ्यः अपि आग्रहं कृतवान् यत् ते यथाशीघ्रं युक्रेनदेशे शस्त्रनिर्माणार्थं प्रासंगिककम्पनीनां समन्वयं कुर्वन्तु। "अस्माकं धनस्य आवश्यकता अस्ति। वयं शीघ्रं (शस्त्राणि) उत्पादयितुं सज्जाः स्मः।"
▲६ सितम्बर् दिनाङ्के ज़ेलेन्स्की (मध्यम्) युक्रेनदेशस्य रक्षासम्पर्कसमूहस्य बैठक्यां भागं गृहीतवान् । दृश्य चीनतः चित्राणि
ज़ेलेन्स्की इत्यनेन पाश्चात्त्यदेशेभ्यः अपि आग्रहः कृतः यत् ते युक्रेनदेशाय शस्त्राणि प्रदातुं सीमां न निर्धारयन्तु इति ." ” इति ।
ज़ेलेन्स्की इत्यस्य अनुरोधस्य विषये अमेरिकी रक्षासचिवः ऑस्टिन् इत्ययं समागमस्य अध्यक्षः अवदत् यत् – “रूसदेशेन पूर्वमेव प्रमुखाणि शस्त्राणि रूसीक्षेत्रे स्थानान्तरितानि, यस्य अर्थः अस्ति यत् यदि अमेरिका युक्रेनदेशे शस्त्रप्रयोगे प्रतिबन्धान् शिथिलं कर्तुं सहमतः भवति चेदपि न करिष्यति समग्रसैन्यसन्तुलनस्य उपरि किमपि प्रभावं कुर्वन्ति।"
रिपोर्ट्-अनुसारं अमेरिकी-गुप्तचर-मूल्यांकनेन ज्ञायते यत् यदा युक्रेन-देशे अमेरिका-देशेन प्रदत्तं सेना-रणनीतिक-क्षेपणास्त्र-प्रणाली (atacms) प्राप्तुं आरब्धम्, तदा आरभ्य रूस-देशेन स्वस्य सैन्य-विमानानाम् ९०% भागं एटीएसीएमएस-क्षेपणास्त्र-परिधितः परं सैन्य-अड्डेषु स्थानान्तरितम् अस्ति
केचन विश्लेषकाः सूचितवन्तः यत् वर्तमानः मुक्तः गतिरोधः ज़ेलेन्स्की इत्यस्य सामना करणीयाः जोखिमान् प्रकाशयति। एकतः युक्रेन-सेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेल्स्की इत्यनेन स्वीकृतं यत् रूसस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृत्वा रूसीसेनायाः मार्गं विचलितुं कीव-देशस्य योजना असफलतां प्राप्तवती सन्दर्भवार्तापत्रानुसारं रूसस्य रक्षामन्त्रालयेन ६ दिनाङ्के उक्तं यत् कुर्स्क्-दिशि युद्धकार्यक्रमेषु रूसीसेना १०,४०० तः अधिकाः शत्रुसैनिकाः मारितवन्तः अपरं तु यदि द्वन्द्वः शिशिरपर्यन्तं निरन्तरं भवति तर्हि युक्रेनदेशस्य आधारभूतसंरचना नष्टा जातः चेत् अतीव दुष्टः शिशिरः भविष्यति ।
रेड स्टार न्यूज रिपोर्टर ली जिनरुई व्यापक सीसीटीवी समाचार तथा सन्दर्भ समाचार
सम्पादक झाङ्ग क्सुन सम्पादक वी कोंगमिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया