समाचारं

वेनेजुएला-देशस्य सुरक्षाबलाः वेनेजुएला-देशे अर्जेन्टिना-देशस्य दूतावासं परितः, ब्राजील्-देशे : वेनेजुएला-देशे अर्जेन्टिना-देशस्य हितस्य प्रतिनिधित्वं निरन्तरं करिष्यन्ति |

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थले : वेनेजुएलादेशस्य सुरक्षाबलाः वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासं परितः कृतवन्तः, विपक्षनेतारः दूतावासस्य अन्तः शरणं प्राप्तवन्तः।

सीसीटीवी न्यूज इत्यस्य अनुसारं वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासं परितः वेनेजुएलादेशस्य सुरक्षाबलानाम् कार्यवाहीयाः प्रतिक्रियारूपेण ब्राजीलस्य विदेशमन्त्रालयेन स्थानीयसमये ७ सितम्बर् दिनाङ्के प्रातःकाले मीडियासञ्चारमाध्यमेषु उक्तं यत् वर्तमानकाले सुरक्षां सुनिश्चित्य एव ध्यानं दत्तम् दूतावासस्य सर्वेषां कृते।

ब्राजीलस्य विदेशमन्त्रालयेन उक्तं यत्, "ब्राजील् वेनेजुएलादेशे अर्जेन्टिनादेशस्य हितस्य प्रतिनिधित्वं निरन्तरं करिष्यति। यदि वेनेजुएलादेशः प्राधिकरणं निरस्तं कर्तुम् इच्छति तर्हि तस्य प्रतिस्थापनदेशः निर्धारितः न भवति तावत् प्रतीक्षितव्यम्। तत्सहकालं वयं प्रतिनिधित्वस्य उत्तरदायित्वं निरन्तरं स्कन्धे धारयामः वेनेजुएलादेशे अर्जेन्टिनादेशस्य हितं।"

६ सेप्टेम्बर् दिनाङ्के स्थानीयसमये सायं वेनेजुएलादेशेन वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासस्य ब्राजीलस्य अभिरक्षणं निरस्तं कृत्वा वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासस्य परितः सुरक्षाबलं प्रेषितम् वेनेजुएलादेशस्य विपक्षदलानां बहवः नेतारः अस्मिन् संग्रहालये उपस्थिताः आसन् इति कथ्यते ।

२९ जुलै दिनाङ्के वेनेजुएलादेशस्य विदेशमन्त्रालयेन अर्जेन्टिना, चिली, पेरु इत्यादीनां देशानाम् राजनयिकानां पुनः आह्वानस्य घोषणा कृता, एतेषां देशानाम् राजनयिकानां कृते अपि वेनेजुएलादेशात् निवृत्तिम् आह यतोहि एते देशाः वेनेजुएलादेशस्य राष्ट्रपतिपदस्य परिणामं न स्वीकुर्वन्तु इति प्रयतन्ते निर्वाचन। ३१ जुलै दिनाङ्के वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासस्य बन्दीकरणे वेनेजुएलादेशे अर्जेन्टिनादेशस्य हितस्य प्रतिनिधित्वं कर्तुं अर्जेन्टिनासर्वकारस्य अनुरोधः ब्राजीलसर्वकारेण स्वीकृतः