समाचारं

कोरियादेशस्य एकः अभिनेता टीकाकरणानन्तरं बहुरोगैः मृतः तस्य पत्नी आक्रोशितवती यत् सः चिकित्सायाम् कोटिकोटिरूप्यकाणि व्ययितवान् परन्तु क्षतिपूर्तिं दातुं असफलः अभवत् ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोरियादेशस्य अभिनेता ली ताए-गेउन् दुर्भाग्येन ४१ वर्षे सितम्बर्-मासस्य ३ दिनाङ्के स्वर्गं गतः ।

तस्य मृत्युः "चिकित्सादुर्घटना" इति गण्यते स्म, तस्य पत्नी दक्षिणकोरियादेशस्य अधिकारिणः पुनः अस्य विषयस्य अन्वेषणं कर्तुं याचिकां कर्तुं नीलगृहं गता

तस्य पत्नी लेखे शिकायत यत् ली ताइगेन् इत्यनेन २०२१ तमस्य वर्षस्य डिसेम्बरमासे फाइजर-टीका-बूस्टर-मात्रा (बूस्टर-शॉट्) प्राप्ता so he could not भोजनानन्तरं तस्य भारः २० किलोग्रामं न्यूनीकृतः, तस्य श्वसनस्य कष्टं जातम्, जीवितुं च उपकरणानां अवलम्बनं कर्तव्यम् आसीत् ।

ली ता-गेउन् तस्य पत्नी च २०२२ तमे वर्षे एव नीलगृहे याचिकाम् अयच्छत्, दक्षिणकोरियादेशस्य अधिकारिणः अन्वेषणं करिष्यन्ति इति आशां कुर्वन्, परन्तु दुर्भाग्येन किमपि न अभवत्

टीका प्राप्तस्य वर्षद्वयाधिकं यावत् ली ताइगेन् रोगेण पीडितः, किमपि खादितुम् अशक्नोत्, त्वचा च अस्थिषु च भृशं क्षतिं प्राप्नोत्, सः सामान्यरूपेण वक्तुं असमर्थः आसीत्, तस्य चालने च कष्टम् अभवत् यात्रा।

एकः कलाकारः इति नाम्ना सः न केवलं मञ्चे भवितुं अवसरं नष्टवान्, अपितु स्वस्य परिचर्यायाः क्षमता अपि नष्टवान् ।

१.७८ मीटर् ऊर्ध्वं ली ताइगेन् दीर्घकालीनवेदनायाः कारणात् केवलं ९० पौण्ड् भारं धारयति ।

दीर्घकालं यावत् चिकित्सालये चिकित्सां कृत्वा अपि ली ताइगेन् तस्य पत्नी च सर्वदा सन्तानं प्राप्तुम् इच्छन्ति स्म, अतः यदा ली ताइगेन् इत्यस्य स्थितिः स्थिरः आसीत् तदा सः तस्य पत्न्या सह स्वस्थमिथुनयुगलं जनयति स्म अधुना तेषां पुत्री तां त्यक्तवती अस्ति पिता यदा सा केवलं २६ मासाः एव आसीत्।

४१ वर्षीयः ली ताइगेन् इत्यनेन सह...एमबीसी टीवी-स्थानकेन आयोजितः प्रतिभा-प्रदर्शनः, अनन्तरं चतुर्भिः पुरुषकलाकारैः सह "बैड बॉयस् क्लब" इति गठनं कृतवान् महान् विकासः पुरुषसमूहः समूहस्य विघटनानन्तरं, ।ली ता-गेउन् निर्मातारूपेण पर्दापृष्ठे कार्यं कर्तुं संक्रमणं कृतवान् ।

ली ताइगेन् सर्वदा एव परिवारस्य पोषकः आसीत् तस्य रोगाक्रान्तस्य अनन्तरं तस्य पत्नी तस्य पोषणार्थं संघर्षं कृतवती ।

कोरिया-सङ्घं कम्पयितुं एकस्य व्यक्तिस्य शक्तिः पर्याप्तं नास्ति इति दुःखदं, "फाइजर-टीका" तथा "उपअराक्नोइड रक्तस्राव"प्रत्यक्षसम्बन्धः अस्ति वा न वा, क्षतिपूर्तिः न प्राप्ता। मूलतः आरामदायकः परिवारः चिरकालात् निराश्रयः अस्ति।"

ली ताइगेन् लेखे प्रकाशितवान् यत् सः चिकित्सायां लक्षशः युआन् व्ययितवान्, तस्य समग्रं परिवारं दिवालिया अभवत्, परन्तु सर्वकारेण किमपि साहाय्यं न कृतम्

२ वर्षीयः बालकः प्रतिदिनं स्वपितरं अन्वेष्टुं रोदिति स्म, परन्तु सर्वे जानन्ति स्म यत् ली ताइगेन् तेभ्यः अधिकं वेदनाम् अनुभवति स्म सा अपि अत्यधिकतनावस्य, दुःखस्य च कारणेन अवसादविकारेन, आतङ्कविकारेन च पीडिता आसीत्, मनोरोगचिकित्सायाः आवश्यकता च आसीत्

अधुना एव कोरियादेशस्य बहवः टीवी-स्थानकाः अस्य विषयस्य उजागरं कृत्वा पुष्टिं कृतवन्तः यत् ली-ता-गेउन्-इत्यस्य मृत्योः सितम्बर्-मासस्य ३ दिनाङ्के चिकित्सालये अभवत् ।अन्त्येष्टिः न्यूनतया सम्पन्नः, परन्तु कोरिया-देशस्य अधिकारिणः मौनम् एव अभवन् दक्षिणकोरियादेशस्य नेटवर्क्-जनानाम् आक्रोशः उत्पन्नः, नील-सदनस्य अन्वेषणं पुनः उद्घाटयितुं च आग्रहः कृतः ।