समाचारं

जीली २०२५ तमे वर्षे हार्बिन्-नगरे ९ तमे एशिया-शीतकालीनक्रीडायाः आधिकारिकसाझेदारः भवति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com auto news 6 सितम्बर् दिनाङ्के geely holding group इत्यनेन आधिकारिकतया harbin asian winter games इत्यस्य आयोजकसमित्या सह 9th asian winter games इत्यस्य आधिकारिकः भागीदारः भवितुं अनुबन्धः कृतः, तथा च asian winter games इत्यस्य आधिकारिकतया आरम्भः कृतः यत् " हिमस्य हिमस्य च स्वप्नम्, जीली एकत्र गच्छति" रणनीतिः, विविध ऊर्जामार्गान् सक्षमं कुर्वन्तः तकनीकीसमाधानाः, तथा च अन्तरिक्षं पृथिवीं च एकीकृत्य प्रौद्योगिकीपङ्क्तिः एशियायाः शीतकालीनक्रीडां सुनिश्चित्य सेवां प्रदाति।

एशियाई शीतकालीनक्रीडा एशियायाः बृहत्तमा शीतकालीनव्यापकक्रीडासमागमः अस्ति हार्बिन् एशियाई शीतकालीनक्रीडा अष्टवर्षेभ्यः परं प्रथमवारं भवति एशियाई क्रीडाः। एशियाई शीतकालीनक्रीडाः चीनस्य आर्थिक-सांस्कृतिक-सामाजिक-विकासस्य, हिम-हिम-क्रीडायां च प्रतिस्पर्धात्मक-स्तरस्य प्रदर्शनार्थं मञ्चरूपेण कार्यं करिष्यति, एतत् चीनीयजनानाम् आतिथ्यं, मुक्ततां, समावेशीत्वं च प्रदर्शयितुं, एशिया-देशस्य जनानां एकीकरणाय च मञ्चः अस्ति जगत् च ।

हार्बिन् एशियाई शीतकालीनक्रीडायां "हिमः हिमश्च एकत्र स्वप्नं कर्तुं, एशियातः हृदयं" इति विषयरूपेण उपयुज्यते, एशियादेशान् संयोजयितुं हिमस्य हिमस्य च अर्थव्यवस्थायाः कृते नूतनं वृद्धिध्रुवं निर्मातुं "हिमस्य हिमस्य च" उपयोगं करोति "एकमेव स्वप्नम्" "एकमेव हृदयं" च "चीनीस्वप्नेन" सह निकटतया सम्बद्धं कुर्वन्तु, एशियायाः शीतकालीनक्रीडायाः च साधारणविकासाय एशियादेशेषु सहकार्यं प्रवर्धयितुं कडिरूपेण उपयोगं कुर्वन्तु एशियायाः शिशिरक्रीडायाः एषः आयोजनः न केवलं क्रीडाकार्यक्रमः, अपितु विज्ञान-प्रौद्योगिकी-कार्यक्रमः, सांस्कृतिकः च कार्यक्रमः चीनस्य राष्ट्रिय-प्रतिबिम्बं, सामर्थ्यं च प्रदर्शयितुं नूतनं व्यापारपत्रं भविष्यति |.

जीली हाङ्गझौ एशियाई क्रीडायाः आधिकारिकः भागीदारः आसीत् अस्मिन् समये एशियाई शीतकालीनक्रीडायाः सह मिलित्वा जीली पुनः एकवारं बृहत्-परिमाणस्य अन्तर्राष्ट्रीय-व्यापक-क्रीडा-कार्यक्रमस्य आधिकारिकः भागीदारः भवति to its accumulated game services एशियाई शीतकालीनक्रीडासु सहायतार्थं कार्यानुभवः तथा च चीनीयब्राण्डानां आत्मविश्वासं बलं च विश्वे दर्शयितुं।

अद्यतनहस्ताक्षरसमारोहे जीली होल्डिङ्ग् ग्रुप् इत्यस्य मुख्यकार्यकारी ली डोङ्गहुई इत्यनेन उक्तं यत् जीली हांग्झौ एशियाईक्रीडायाः सेवायां स्वस्य सफलं अनुभवं पूर्णतया अग्रे सारयिष्यति तथा च संयुक्तरूपेण "ग्रीन एशिया", "स्मार्ट एशिया" तथा "मानवतावादी एशिया" इत्येतयोः निर्माणं करिष्यति तथा च प्रौद्योगिकीनां प्रदर्शनं करिष्यति चीनीयवाहनब्राण्डानां शक्तिः ब्राण्ड् आकर्षणं च, एशियादेशे एकीकृत्य वैश्विकं गन्तुं तेषां महत्त्वाकांक्षा च।

हार्बिन् नगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः, एशियाईशीतकालीनक्रीडासयोजकसमितेः उपमहासचिवः, एशियाईशीतकालीनक्रीडाकार्यकारीसमितेः उपनिदेशकः च वाङ्ग टिएलिया इत्यनेन अपि स्वभाषणे उक्तं यत् एशियाईशीतकालीनक्रीडासङ्गठकः समितिः geely holding group च आधिकारिकतया आधिकारिकसाझेदारीरूपेण प्राप्तवन्तौ , यत् एशियाई शीतकालीनक्रीडायाः सज्जतायां अन्यत् ठोसपदं चिह्नयति। आशास्ति यत् जीली स्वस्य लाभाय पूर्णं क्रीडां दातुं शक्नोति तथा च एशियाई शीतकालीनक्रीडायाः कृते उच्चगुणवत्तायुक्तवाहनगारण्टीसेवाः प्रदातुं शक्नोति, तथा च तत्सहकालं हार्बिन् एशियाई शीतकालीनक्रीडायाः प्रचारप्रचारकार्यक्रमेषु सक्रियरूपेण भागं गृह्णीयात् यत् संयुक्तरूपेण दृश्यतां वर्धयितुं शक्नोति एशियायाः शिशिरक्रीडायाः प्रभावः च ।

हरबन् एशियाई शीतकालीनक्रीडायाः एकः उद्देश्यः अस्ति यत् जीली स्वस्य विद्यमानानाम् उत्पादानाम् प्रौद्योगिकीनां च उपरि अवलम्बते, तथैव नूतन ऊर्जायाः ऊर्जा-बचत-प्रौद्योगिकीनां च क्षेत्रे स्वस्य व्यापकविन्यासस्य उपरि अवलम्बते, तथा च साकारं कर्तुं प्रतिबद्धा अस्ति शून्य-उत्सर्जन-हरित-यात्रा अस्य प्रमुख-वैज्ञानिक-प्रौद्योगिकी-शक्त्या सह विश्वे परिचयं च करोति हिम-नगरस्य प्राकृतिक-सौन्दर्यं प्रदर्शयति।

जीली विश्वस्य एकमात्रं कारकम्पनी अस्ति या सम्पूर्णे मेथनॉल-उद्योगशृङ्खले गभीररूपेण संलग्नः अस्ति यतः हार्बिन् शीतकाले उच्चतापमानयुक्तः क्षेत्रः अस्ति, अतः जीली-नगरस्य मेथनॉल-वाहनानां उपयोगः परिपूर्णः अस्ति वैश्विकरूपेण मान्यताप्राप्तस्य स्वच्छस्य नवीकरणीयस्य च ऊर्जायाः रूपेण मेथनॉलस्य कुशलदहनस्य, स्वच्छस्य उत्सर्जनस्य, नवीकरणीयस्य च लक्षणं भवति, एतत् पवनस्य प्रकाशविद्युत्शक्तिः च सर्वोत्तमः वाहकः अस्ति तथा च जहाजयानस्य विकार्बनीकरणस्य प्रमुखः समाधानः अस्ति अल्कोहल-हाइड्रोजन विद्युत् विद्युत् उत्पादनस्य विद्युत् आपूर्तिस्य च कृते पारम्परिकस्य हाइड्रोजन-इन्धनकोशिका-प्रणाल्याः स्थाने प्रत्यक्षतया स्थापनार्थं द्रव-हाइड्रोजनरूपेण मेथनॉल-उपयोगं करोति, येन शुद्ध-विद्युत्-हाइड्रोजन-इन्धनस्य अनुप्रयोग-दोषाणां पूर्तिः प्रभावीरूपेण भवति, तथा च वाहन-विद्युत्ीकरणस्य तकनीकीमार्गः समृद्धः भवति

जीली इत्यस्य मेथनॉल-सञ्चालित-वाहनानि एशिया-शीतकालीन-क्रीडासु यातायात-समर्थन-सेवाः प्रदास्यन्ति, तथा च क्रीडानां अनन्तरं हार्बिन्-नगरे क्रूज्-टैक्सी-यानस्य, ऑनलाइन-टैक्सी-आरक्षणस्य च संचालनं करिष्यन्ति, तथा च मेथनॉल-पूरण-स्थानकस्य विन्यासः, निर्माणं च कृत्वा मेथनॉल-इत्यस्य पूरणस्य गारण्टीं प्रदास्यति vehicles , भूसा जैव-मद्यप्रौद्योगिक्याः इत्यादीनां नूतनानां पटलानां उद्घाटने केन्द्रीकृत्य, हार्बिनस्य मेथनॉल-वाहन-उद्योग-शृङ्खलायाः निर्माणे व्यापकरूपेण सहायतां कृत्वा, स्वस्थं स्थायि-विकासं प्राप्तुं मेथनॉल-उद्योगस्य पारिस्थितिकीं नेतृत्वं कुर्वन्, तथा च उच्च-गुणवत्ता-विकासे अधिकं योगदानं दत्तवान् हार्बिन् अपि च सम्पूर्णः उत्तरप्रदेशः .

मेथनॉल-सञ्चालित-वाहनानां अतिरिक्तं एशिया-शीतकालीन-क्रीडायाः कृते प्रदत्त-वाहनेषु जीली-गैलेक्सी-माडल-इत्यपि अन्तर्भवति, ये थोर्-विद्युत्-संकर-मञ्चस्य नूतन-पीढीम् अङ्गीकुर्वन्ति, यत् ताप-दक्षतायाः, कार्यक्षमतायाः, ऊर्जा-बचनस्य च दृष्ट्या वैश्विक-अग्रणी-स्तरस्य अस्ति , उत्तमं प्रदर्शनं ऊर्जाबचनां च प्रदातुं संतुलितं, विद्युत्करणस्य, बुद्धिमत्ता, न्यूनकार्बनीकरणस्य च दृष्ट्या उद्योगशृङ्खलायां geely इत्यस्य ऊर्ध्वाधरैकीकरणक्षमतानां उपलब्धीनां पूर्णतया प्रदर्शनम्।

geely इत्यस्य lynk & co तथा ji krypton इत्यादयः ब्राण्ड् अपि एशियाई winter games सेवासमर्थनबेडेषु सम्मिलिताः भविष्यन्ति सम्पूर्णः बेडाः काराः, suvs, mpv इत्यादीनां सर्वेषां श्रेणीनां कवरं कुर्वन्ति, तथा च ईंधनशक्तिः, स्मार्ट इत्यादिभिः विविधैः ऊर्जास्रोतैः चालितः अस्ति विद्युत् संकरः, शुद्धविद्युत्, मेथनॉलरूपं च । यदा भव्यः कार्यक्रमः आरभ्यते तदा जीली इत्यस्य सेवासमर्थनबेडाः बिङ्गचेङ्गस्य वीथिषु सुन्दरं दृश्यं भविष्यति।

स्मार्ट एशिया शीतकालस्य समर्थनार्थं उच्च-सटीक-प्रौद्योगिक्याः उपयोगाय जीली प्रतिबद्धा अस्ति । एशियाई शीतकालीनक्रीडासेवासमर्थनबेडानां मॉडल् एनओए उच्चस्तरीयबुद्धिमान् चालनसहायताप्रणाली, नवीनपीढीयाः thor विद्युत्संकरः, aegis बैटरीसुरक्षाप्रणाली इत्यादिभिः सुसज्जिताः सन्ति ज्ञातव्यं यत् ६ सितम्बर् दिनाङ्के जीली इत्यनेन स्वतन्त्रतया विकसितस्य "भविष्ययात्रानक्षत्रस्य" तृतीयं कक्षीयविमानं ताइयुआन् उपग्रहप्रक्षेपणकेन्द्रात् एकस्मिन् रॉकेट् मध्ये १० उपग्रहैः सह सफलतया प्रक्षेपणं कृतम् उपग्रहस्य कक्षायां सफलतया प्रवेशेन जीली इत्यस्य "अन्तरिक्ष-पृथिवी-एकीकरण" पारिस्थितिकीशास्त्रे अधिकं सुधारः अभवत् । तावत्पर्यन्तं एयरोस्पेस् संचारप्रौद्योगिकी प्रत्येकस्य सेवासमर्थनवाहनस्य स्थानसूचनाः नक्शे वास्तविकसमये सटीकतया च प्रदर्शयितुं समर्था भविष्यति, येन वाहनानां सटीकं प्रेषणं सुरक्षितं च संचालनं भवति। "gely future mobility constellation" तथा geely star intelligent computing center इत्यस्य समर्थनेन geely एशियाई शीतकालीनक्रीडायाः कृते गारण्टीकृतानां सर्वेषां वाहनानां कृते उपग्रहाधारित-उच्च-सटीक-स्थापन-सेवाः, पूर्ण-परिधि-बुद्धिमान् चालन-समाधानं च प्रदातुं शक्नोति

जीली "जीली इत्यनेन सह विश्वं पूर्णं कर्तुं" प्रतिबद्धः अस्ति । तस्मिन् एव काले वैश्विकप्रयोक्तृभ्यः अपेक्षिताम् अतिक्रम्य हरितं, स्मार्टं, सुरक्षितं, सर्वतोमुखं, आनन्ददायकं च यात्रां प्रदातुं geely इत्यस्य दर्शनं अपि कार्यान्वितं करोति २०११ तमे वर्षे एव जीली होल्डिङ्ग् समूहः पूर्वोत्तरचीनदेशे पुरातनं औद्योगिकं आधारं पुनः सजीवं कर्तुं आह्वानस्य सक्रियरूपेण प्रतिक्रियां दत्तवान् हेइलोङ्गजियांग तथा सम्पूर्णवाहन-कोर-उद्योगेषु द्वयोः पक्षयोः विकासं गभीरं कृतवान् भागनिर्माणे सहकार्यं, मेथनॉल-इन्धन-उत्पादनस्य तथा भरण-प्रणाल्याः निर्माणं, नवीन-ऊर्जा-मेथनॉल-वाहनानां प्रचार-प्रयोगः, नवीकरणीय-ऊर्जा इत्यादिषु क्षेत्रेषु सहकार्यम् क्षेत्राणि उत्तरदिशि उद्घाटनार्थं नूतनस्य उच्चभूमिस्य निर्माणे त्वरिततां कर्तुं हेलोङ्गजियाङ्ग-नगरस्य सहायतां करिष्यन्ति तथा च लोङ्गजियाङ्ग-नगरे चीनीशैल्या आधुनिकीकरणस्य अभ्यासं प्रवर्धयिष्यन्ति।

हार्बिन् एशियाई शीतकालीनक्रीडां अवसररूपेण गृहीत्वा जीली होल्डिङ्ग् समूहः सोन्घुआ नदीयां २०,००० वर्गमीटर् क्षेत्रेण सह हिमकार्निवलस्य हिमस्य हिमवाहनस्य अनुभवक्षेत्रस्य निर्माणे निवेशं करिष्यति सांस्कृतिकविनिमयं कुर्वन्ति तथा च हिमस्य हिमस्य च नगरं हार्बिन् पुनः अस्मिन् शिशिरे वैश्विकं हिम-हिम-केन्द्रं भवति संस्कृतिप्रेमिणां केन्द्रबिन्दुः। भविष्ये वयं एशिया-शीतकालीन-क्रीडा-आयोजक-समित्या आधिकारिक-प्रायोजकानाम् कृते स्थापिते सहकार्य-मञ्चे आधारितं पार-ब्राण्ड्-उत्पादं ब्राण्ड्-सहकार्यं च करिष्यामः येन संयुक्तरूपेण प्रमुखाः एशिया-शीतकालीन-विपणन-कार्यक्रमाः निर्मातुं शक्यन्ते |. तदतिरिक्तं एशियाई शीतकालीनक्रीडायाः समये जीली एशियाई शीतकालीनस्वयंसेवीदलं स्थापयितुं अपि योजनां करोति तथा च देशे हिमस्य हिमसंस्कृतेः प्रसारणं प्रचारं च कर्तुं साहाय्यं करोति।