समाचारं

"ब्लैक् मिथ्" पुनः मातापितृभिः रक्ताभं हिंसकं च इति निवेदितम्, यत् बालकान् सहजतया भ्रमितुं शक्नोति स्म ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् घरेलुमाध्यमानां समाचारानुसारं अद्यैव बहवः मातापितरः "ब्लैक् मिथ्: वुकोङ्ग" इति क्रीडायाः रक्तरंजितं हिंसकं च इति आधारेण ज्ञापितवन्तः।

केचन मातापितरः क्रीडायाः बहिष्कारं कृत्वा निवेदितवन्तः, दत्तानि कारणानि च अधिकतया बालकानां विषये एव केन्द्रीकृतानि, यथा "इदं रक्तरंजितैः हिंसकदृश्यैः परिपूर्णम् अस्ति, यत् बालकान् सहजतया भ्रमितुं शक्नोति" "क्रीडा कियत् अपि उत्तमः अस्ति चेदपि बालकानां कृते हानिकारकः अस्ति ; "बालानां आत्मसंयमः दुर्बलः भवति। क्रीडायाः व्यसनं भवतः जीवनं सहजतया नाशयितुं शक्नोति।"

एतादृशाः टिप्पण्याः बहिः आगताः एव ते तत्क्षणमेव नेटिजनेषु उष्णचर्चाम् उत्पन्नवन्तः।

"एषः क्रीडा १८+ अस्ति, नाबालिगानां कृते सुलभः नास्ति" तथा च "अस्य कृते उच्चस्तरीयसङ्गणकस्य आवश्यकता अस्ति" इति केचन नेटिजनाः क्रुद्धाः अवदन् ।

पूर्वं २१ शताब्द्याः शिक्षासंशोधनसंस्थायाः निदेशकः क्षियोङ्ग बिङ्गकी इत्यनेन "ब्लैक् मिथ्: वुकोङ्ग" इति नाबालिकानां विषये चिन्ता प्रकटिता आसीत् । "नाबालिकानां कृते क्रीडा उपयुक्ता वा इति निर्णयार्थं मापदण्डानां श्रृङ्खला अस्ति। केवलं क्रीडा लोकप्रियतां प्राप्नोति इति कारणेन मापदण्डं परित्यक्तुं न शक्यते। वीडियोक्रीडायाः प्रचारः मूलतः व्यावसायिकव्यवहारः एव, क्रीडायाः प्रचारः च न भवितुम् अर्हति , सौन्दर्यीकरणं गम्भीरशिक्षाक्षेत्रे आनीयते” इति ।

सर्वेषां वादविवादस्य प्रतिक्रियारूपेण "चीन साइंस न्यूज" इत्यनेन अद्यैव "स्वास्थ्यप्रवर्धनार्थं वीडियो गेम्स् क्रीडनम्" इति लेखः प्रकाशितः, यस्मिन् उल्लेखः कृतः यत् यद्यपि वीडियो गेम्स् इत्यस्य आलोचना प्रायः लीलारूपेण भवति तथापि तत् वास्तवतः स्वास्थ्यस्य प्रचारं करोति इति भासते।