समाचारं

चोङ्गकिंगः ड्रोनस्य "इलेक्ट्रॉनिकवेष्टनस्य" अवैधरूपेण दरारस्य प्रथमप्रकरणस्य अन्वेषणं सम्पादनं च करोति: जियाङ्गबेईविमानस्थानकं स्पष्टक्षेत्रे अवैधरूपेण उड्डीयत, तथा च पायलटः प्रशासनिकरूपेण निरुद्धः अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् "चोङ्गकिंग जनसुरक्षादलस्य" आधिकारिकलेखानुसारं अद्यैव एकेन पुरुषेण अवैधरूपेण ड्रोनस्य "इलेक्ट्रॉनिकवेष्टनं" दरारं कृत्वा चोङ्गकिंग जियाङ्गबेई अन्तर्राष्ट्रीयस्य निकासीसंरक्षणक्षेत्रे "काला" उड्डयनार्थं ड्रोन् इत्यस्य संचालनं कृतम् विमानस्थानकम् " इति चोङ्गकिंग् पुलिसैः अन्वेषणं कृत्वा दण्डः दत्तः । "चोङ्गकिंग नागरिक मानवरहितविमानजनसुरक्षाप्रबन्धनपरिहारस्य" कार्यान्वयनात् परं चोङ्गकिंगपुलिसद्वारा अन्वेषणं कृत्वा निबद्धस्य ड्रोनस्य "इलेक्ट्रॉनिकबाड़स्य" अवैधदरारस्य एषः प्रथमः प्रकरणः अस्ति

ज्ञातं यत् ड्रोन् "इलेक्ट्रॉनिकवेष्टनम्" एकः सुरक्षाप्रणाली अस्ति या स्थानसूचनाः भौगोलिकपरिधिदत्तांशस्य च आधारेण यदा ड्रोन् समीपं गच्छति, प्रविशति, तत्सम्बद्धे भौगोलिकपरिधिषु स्थितः भवति तदा विमानचालकाय सूचनाः, चेतावनीः वा स्वयमेव उड्डयनयोजनानि निष्पादयति विमाननसुरक्षां जनसुरक्षां च सुनिश्चित्य निर्मातारः कारखानात् निर्गत्य ड्रोन्-यानानि "इलेक्ट्रॉनिक-वेष्टनानि" सज्जीकरिष्यन्ति ।

▲ विपण्यां ड्रोन्-यानानां “इलेक्ट्रॉनिक-वेष्टन”-कार्यम्

पुलिसेन उक्तं यत् सः पुरुषः जानाति यत् विमानस्थानकस्य स्वच्छक्षेत्रे अनधिकृतरूपेण ड्रोन्-उड्डयनं निषिद्धम् अस्ति, परन्तु सः स्वस्य व्यावसायिक-विशेषज्ञतायाः उपयोगेन ड्रोन्-इत्यस्य "इलेक्ट्रॉनिक-वेष्टनं" क्रैक कृत्वा विमानस्थानक-क्लियर-क्षेत्रे अवैधरूपेण उड्डयनार्थं ड्रोन्-इत्यस्य संचालनं कृतवान् लोकसुरक्षाप्रशासनदण्डकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं सः पुरुषः कानूनानुसारं लोकसुरक्षाअङ्गैः प्रशासनिकरूपेण निरुद्धः अस्ति।

चोङ्गकिंग्-पुलिसः स्मरणं कृतवान् यत् उड्डयन-क्रियाकलापं कर्तुं ड्रोन्-यानानां "इलेक्ट्रॉनिक-वेष्टनं" अवैधरूपेण क्रैक-करणेन विमानन-सुरक्षा-जनसुरक्षा-योः महती खतरा भविष्यति, तथा च एतत् अवैधं कार्यं यस्य गम्भीरपरिणामाः भवितुम् अर्हन्ति ड्रोन्-उत्साहीभ्यः अनुरोधः क्रियते यत् ते न्यून-उच्चतायाः सुरक्षायाः, जनसुरक्षायाः च रक्षणार्थं मिलित्वा कार्यं कुर्वन्तु, तथा च कदापि व्यक्तिगतशौकान् संयोगेन कानूनात् उपरि न स्थापयन्तु।

it home note: विमानस्थानकनिष्कासनसंरक्षणक्षेत्रं धावनमार्गस्य केन्द्ररेखायाः प्रत्येकं पार्श्वे १० किलोमीटर् दूरं धावनमार्गस्य अन्तात् बहिः २० किलोमीटर् दूरं च क्षेत्रं निर्दिशति दीर्घकालीनचतुर्-रनवे-योजनायाः अनुसारं चोङ्गकिंग् जियाङ्गबेई-विमानस्थानकस्य निकासी-संरक्षणक्षेत्रं १०१६ वर्गकिलोमीटर् अस्ति, यत्र मुख्यतया पञ्च प्रशासनिकक्षेत्राणि सन्ति : जियाङ्गबेई-मण्डलं, युबेई-मण्डलं (लिआङ्गजियाङ्ग-नव-मण्डलं सहितम्), युझोङ्ग-मण्डलं, नान्'आन् मण्डलं, तथा बेइबेईमण्डलं भौगोलिकव्याप्तिः उत्तरे क्षिंगलोङ्ग, दक्षिणे नानपिङ्ग, पश्चिमे युएलई सम्मेलन-प्रदर्शनकेन्द्रं, पूर्वे च युबेई-नगरे जियांगजियायन्-नगरं प्राप्नोति

विमानस्थानकनिष्कासनसंरक्षणक्षेत्रस्य नियमानुसारं कस्यचित् अनुमोदनं विना सम्बन्धितक्षेत्रेषु गुब्बारे, पतङ्गं, आकाशदीपं, आदर्शविमानं, ड्रोन् वा उड्डयनं कर्तुं न शक्यते आतिशबाजीं पटाखां च प्रज्वालयन्तु, कपोतान् अन्यपक्षिणः वा मुक्तं कुर्वन्तु, अति-उच्चवृक्षान् रोपयन्तु अथवा अति-उच्चभवनानि निर्मायन्तु, लेजर-प्रकाशान् स्थापयन्तु, पैराग्लाइडिंग्-पैरामोटर-क्रियाकलापं च कुर्वन्तु