समाचारं

सुपर-टाइफून "मकर" वियतनामदेशे अवतरति, लक्षशः अधिकारिणः, सैनिकाः, मिलिशिया च सज्जाः सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के स्थानीयसमये "मकर"-तूफानः वियतनाम-देशे अवतरत् । दृश्य चीन मानचित्र

केन्द्रीयमौसमवेधशालायाः अनुसारम् अस्मिन् वर्षे ११ क्रमाङ्कस्य आन्ध्रप्रदेशस्य "मकर" (सुपर तूफानस्तर) इत्यस्य केन्द्रं वियतनामदेशस्य क्वाङ्ग निन्हप्रान्तस्य दक्षिणतटे ७ दिनाङ्के प्रायः १५:३० वादने स्थलप्रवेशं कृतवान् यदा सः... केन्द्रस्य समीपे अधिकतमं वायुबलं १७ स्तरः (५८ मी/सेकण्ड्) आसीत्, न्यूनतमः केन्द्रीयवायुदाबः ९२५ एच्पीए अस्ति ।

६ सेप्टेम्बर्-मासस्य सायंकाले "मकर"-तूफानः टोङ्किन्-खाते प्रविश्य वियतनाम-देशस्य उत्तरप्रान्तान् प्रभावितं कृत्वा प्रचण्डवायुः, प्रचण्डवृष्टिः, नगरीयजलप्रवाहः, निम्नक्षेत्रेषु जलप्लावनस्य, भूस्खलनस्य, आघातजलप्रलयस्य च अधिकजोखिमः अभवत् . जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य वियतनामसर्वकारस्य प्रधानमन्त्रिणा फाम मिन् चिंग् इत्यनेन तस्मिन् एव दिने सूचना जारीकृता, यत्र सर्वेषां मन्त्रालयानाम्, आयोगानां, स्थानीयस्थानानां च "मकर"-तूफानस्य, प्रचण्डवृष्टेः च प्रतिक्रियायां ध्यानं दातव्यम् इति तथा तूफानस्य स्थलप्रवेशस्य अनन्तरं जलप्लावनम्।

वियतनाम-समाचार-संस्थायाः अनुसारं वियतनाम-देशस्य लक्षशः अधिकारिणः, सैनिकाः, मिलिशिया-सैनिकाः च "मकर"-तूफानस्य निवारणाय सज्जाः सन्ति । वियतनामस्य राष्ट्रियप्राकृतिक आपदा-दुर्घटना-आपातकाल-प्रतिक्रिया-सन्धान-बचना-समितेः सामान्यकार्यालयः वियतनामी-सैन्यस्य सर्वेभ्यः एजेन्सीभ्यः यूनिटेभ्यः च आग्रहं करोति यत् ते फाम मिन् झेङ्गस्य उपर्युक्तसूचनाम् सख्तीपूर्वकं कार्यान्विताः भवेयुः, तथा च सर्वेभ्यः मन्त्रालयेभ्यः स्थानीयेभ्यः च उद्धारस्य सख्तीपूर्वकं कार्यान्वितुं आग्रहं करोति कर्तव्यव्यवस्था, आन्ध्रप्रदेशस्य तूफानानां विकासे, खतरनाकानां मौसमस्थितीनां च विषये निकटतया ध्यानं दत्तव्यम्।

सीसीटीवी न्यूज इत्यस्य अनुसारं ७ सितम्बर् दिनाङ्के स्थानीयसमये प्रायः ६:०० वादने "मकर"-तूफानस्य अग्रपङ्क्तिः पूर्वोत्तर-वियतनाम-देशस्य गुआङ्ग-निन्-प्रान्तं प्राप्तवती तटीयक्षेत्रेषु वायुबलं ११ स्तरं प्राप्तवान् अस्ति, वायुवेगः च अस्ति प्रायः ३० मीटर् प्रति सेकण्ड् । अस्य आन्ध्रप्रदेशस्य केन्द्रं क्वाङ्ग निन्ह-प्रान्तस्य कैम् फाउ-नगरात् दक्षिणपूर्वदिशि प्रायः १५० किलोमीटर् दूरे अस्ति किलोमीटर् प्रतिघण्टा । सम्प्रति "मकर" आन्ध्रप्रदेशस्य उत्तरवियतनामदेशे व्यापकवृष्टिः अभवत् । आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशे ७ दिनाङ्के प्रातःकाले वियतनामदेशस्य क्वाङ्ग् निन्ह-प्रान्ते अनेकेषु स्थानेषु विद्युत्-विच्छेदः अभवत् ।

तदतिरिक्तं ६ सितम्बर् दिनाङ्कस्य अपराह्णे वियतनाम-सर्वकारस्य उपप्रधानमन्त्री ट्रान् हाङ्ग् हा इत्यनेन क्वाङ्ग निन्ह-प्रान्तस्य “मकर-तूफानस्य” विरुद्धं रक्षायाः सज्जतायाः स्थले एव निरीक्षणं कृतम् ६ सितम्बर् दिनाङ्के १७:०० वादनपर्यन्तं क्वाङ्ग् निन् प्रान्ते प्रायः ५६०० मत्स्यनौकाः सुरक्षितक्षेत्रेषु स्थानान्तरिताः सन्ति । २८०० तः अधिकाः कृषिकृताः मत्स्यपालनानि सुदृढाः अभवन् । प्रान्ते आन्ध्रप्रदेशस्य तूफाननिवारणकार्यनिरीक्षणदलस्य स्थापनां कृत्वा सहस्राणि कार्यकर्तारः, सैनिकाः, विविधाः वाहनाः, जहाजाः च आवागमननिवारणकार्य्ये भागं ग्रहीतुं संयोजिताः सन्ति

७ सितम्बर् दिनाङ्के चेन् होङ्गे वियतनाम-जलविज्ञानस्य मौसमविज्ञानस्य च सामान्यप्रशासनस्य, राष्ट्रियजलविज्ञानस्य मौसमविज्ञानस्य च पूर्वानुमानकेन्द्रस्य, तत्सम्बद्धानां संस्थानां च आवागमननिवारणकार्यस्य मार्गदर्शनार्थं आगतः चेन् होङ्गे इत्यनेन उक्तं यत् पूर्वोत्तर-उत्तर-मध्य-वियतनाम-देशे प्रमुखं प्रभावं जनयन्तं धमकीकृतस्य "मकर"-आन्ध्रस्य सम्मुखे वियतनाम-सर्वकारेण हैफोङ्ग-नगरे अग्रे-कमाण्ड-केन्द्रं स्थापितं, यत् विशेषतया आन्ध्र-तूफान-रक्षा-कार्यस्य मार्गदर्शनस्य उत्तरदायी आसीत् पश्चात् चेन् होङ्गे तस्य दलेन सह हाइफोङ्गनगरं गत्वा स्थले एव आन्ध्रप्रदेशस्य तूफाननिवारणकार्यस्य निरीक्षणं कृत्वा संस्थायाः स्थापनां करिष्यति।