समाचारं

हुइझोउ-नगरस्य एकः विद्यालयः थाई-चीनी-उद्यमीं चेन् हन्क्वान्-इत्येतत् मानद-परामर्शदातृरूपेण नियोजयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे प्राचार्यः ये झीबिन् चेन् हन्क्वान् इत्यस्मै विद्यालयस्य मानदसल्लाहकारप्रमाणपत्रं प्रदातुं दृश्यते। फोटो संवाददाता के सौजन्य से
चीनसमाचारसेवा, गुआङ्गडोङ्गसमाचारः, ५ सितम्बर् (रिपोर्टरः गुओ जून) संवाददाता ५ दिनाङ्के हुइझोउ आधुनिकव्यावसायिक-तकनीकी-विद्यालयात् ज्ञातवान् यत् विद्यालयेन अद्यैव विश्वस्य बृहत्तमस्य ताइवानशेङ्ग-समूहस्य (लोकप्रिय) कम्पनी-लिमिटेडस्य महाप्रबन्धकं नियुक्तम् डिब्बाबंद टूना निर्माता कार्यकारी निदेशकः श्री चेन् हन्क्वान् मानदसल्लाहकाररूपेण कार्यं करोति।
समाचारानुसारम् अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के ग्वाङ्गडोङ्गप्रान्तस्य हुइझोउ आधुनिकव्यावसायिकतकनीकीविद्यालयस्य सल्लाहकारः चेन् यूशेङ्गः, विद्यालयस्य अध्यक्षः प्राचार्यः च ये झीबिन्, उपप्रधानाध्यापकः झाङ्ग हैताओ, निदेशकः लु हाओ, ग्वाङ्गडोङ्गस्य कार्यकारी उपाध्यक्षः च झाङ्ग याओरोङ्गः च निजीशिक्षासङ्घः, थाईलैण्डदेशस्य विशेषयात्राम् अकरोत् चेन् हन्क्वानमहोदयस्य दर्शनं कृत्वा विद्यालयस्य मानदपरामर्शदातृरूपेण तस्य नियुक्तिः थाईलैण्डदेशे विद्यालयस्य अन्तर्राष्ट्रीयसहकारीशिक्षापरियोजनानां कार्यान्वयनविकासं च प्रवर्धयितुं तथा च मध्ये मैत्रीपूर्णसहकार्यस्य नूतनं अध्यायं लिखितुं च उद्दिश्यते ग्वाङ्गडोङ्ग तथा थाईलैण्ड्।
कथ्यते यत् २००२ तमे वर्षे चेन् हन्क्वान् हुइझोउ महाविद्यालये "हुइझोउ महाविद्यालये चेन् हन्क्वान् छात्रवृत्तिम्" स्थापितवान्, यः हुइझोउ नगरे, गुआङ्गडोङ्ग प्रान्तस्य आधुनिकव्यावसायिक-तकनीकी-विद्यालयस्य अध्यक्षः प्राचार्यः च "२००२ हुइझोउ महाविद्यालयस्य" प्राप्तकर्ता आसीत् चेन् हन्क्वान् छात्रवृत्तिः" तस्मिन् समये । पुरस्कारं प्राप्त्वा ये झीबिन् चेन् हन्क्वान् महोदयस्य इव दयालुः दानशीलः च भवितुम्, समाजकल्याणस्य जनकल्याणस्य च उपक्रमेषु उत्साही भवितुम् निर्धारितवान् यदा सः स्थापिता प्रशिक्षणसंस्था लाभं जनयितुं आरब्धा तदा प्रथमं तस्य मनसि कृतज्ञतां प्राप्य समाजस्य प्रतिदानं कर्तुं, स्वस्य मार्गदर्शकं प्रतिदातुं, भविष्यत्पुस्तकानां प्रेरणादानाय च आसीत् सः हुइझोउ महाविद्यालये छात्रान् समाजं प्रेम्णा अन्येषां परिचर्यायै च प्रोत्साहयितुं ३,००,००० युआन् छात्रवृत्तिम् अस्थापयत् ।
हुइझोउ आधुनिकव्यावसायिक-तकनीकी-विद्यालयस्य स्थापना १९९८ तमे वर्षे अभवत् ।इदं हुइझोउ-नगरस्य अधिकारक्षेत्रे पूर्णकालिकं व्यावसायिकं तकनीकीं च विद्यालयं वर्तते, यस्य क्षेत्रफलं ३५०,००० वर्गमीटर्-अधिकं व्याप्तम् अस्ति .सम्प्रति ग्रेटर बे एरिया इत्यस्य बृहत्तमः एकस्थलव्यावसायिकविद्यालयः अस्ति । बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य सेवां कर्तुं, विद्यालयस्य गुणवत्तायां सुधारं कर्तुं, अन्तर्राष्ट्रीयस्तरस्य तकनीकी-तकनीकी-प्रतिभानां संवर्धनार्थं च अस्मिन् वर्षे विद्यालयेन चीन-थाई अन्तर्राष्ट्रीयस्नातकवर्गाणां नियुक्तिः आरब्धा एषः थाईलैण्ड्देशस्य विद्यालयस्य बोरेन् विश्वविद्यालयस्य च संयुक्तः उद्यमः अस्ति, उभयपक्षयोः अनुबन्धः कृतः अस्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया