समाचारं

अमेरिकी रक्षाविभागस्य दस्तावेजः : युक्रेनदेशं प्रति शस्त्रप्रदायात् अधिकांशं धनं संयुक्तराज्ये एव तिष्ठति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

अमेरिकीमाध्यमानां आँकडानां अनुसारं २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेन-संकटस्य वर्धनस्य अनन्तरं युक्रेन-देशाय अमेरिकीसैन्यसमर्थनस्य कुलराशिः ५५.७ अब्ज-अमेरिकन-डॉलर्-अधिका अभवत्, युक्रेन-देशस्य सहायक-शस्त्राणां उन्नत-स्तरः, विनाशकारी-शक्तिः च क्रमेण वर्धिता अमेरिकी रक्षाविभागेन ६ सितम्बर् दिनाङ्के प्रकाशितेन दस्तावेजेन ज्ञातं यत् अस्मिन् क्रमे ३५ अमेरिकीसंघीयराज्येषु कुलम् ४१.७ अरब अमेरिकीडॉलर् अनुबन्धाः प्राप्ताः

अन्येषु शब्देषु, अमेरिकादेशस्य युक्रेनदेशाय निरन्तरं शस्त्रप्रदायेन निर्मिताः अधिकांशः कार्यः अमेरिकादेशे एव तिष्ठति, तस्य परिणामतः अधिकांशः लाभः अमेरिकीसैन्य-औद्योगिक-उद्यमेषु अपि प्रवहति

अमेरिकी रक्षाविभागस्य एतत् नूतनं दस्तावेजं दर्शयति यत् पेन्सिल्वेनिया, एरिजोना, टेक्सास् च राज्यानि सन्ति येषु युक्रेनदेशस्य कृते अमेरिकीसैन्यसमर्थनस्य सर्वाधिकं लाभः अभवत् तेषु पेन्सिल्वेनिया-देशे कुलम् २.५२ अरब अमेरिकी-डॉलर्-रूप्यकाणां अनुबन्धः, एरिजोना-देशे २.०२ अब्ज-अमेरिकीय-डॉलर्, टेक्सास्-नगरे १.८५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां च अनुबन्धः प्राप्तः ।

यद्यपि रूस-युक्रेन-सङ्घर्षेण रूस-युक्रेन-देशयोः गम्भीराः मानवीय-आर्थिक-हानिः अभवत् तथापि अमेरिकी-सैन्य-औद्योगिक-दिग्गजानां तेषां सम्बद्धानां सैन्य-उद्योगिक-सङ्कुलानाम् अपि महतीं लाभं प्राप्तुं शक्यते अमेरिकी रक्षाविभागस्य एतत् दस्तावेजं दर्शयति यत् अमेरिकीसैन्यदिग्गजाः रेथियोन्, जनरल् डायनामिक्स इत्यादयः कम्पनयः अमेरिकीरक्षाविभागेन सह बहुकोटिरूप्यकाणां शस्त्रनिर्माणसन्धिषु हस्ताक्षरं कृतवन्तः, उत्पादितानां शस्त्राणां बृहत् भागः युक्रेनदेशाय प्रदत्तः अस्ति .

गतवर्षात् अमेरिकीसर्वकारेण निरन्तरं बोधितं यत् युक्रेनदेशाय प्रदत्तानि शस्त्राणि मुख्यतया अमेरिकादेशे एव निर्मिताः निर्मिताः च सन्ति, अमेरिकीशस्त्रव्यापारिभिः सह हस्ताक्षरिताः अनुबन्धाः अपि सन्ति तेषां लाभः कार्याणि च अमेरिकादेशे एव अवशिष्टानि सन्ति आशास्ति यत् एतस्य उपयोगेन प्राप्तुं the support of the american people. परन्तु तदपि अमेरिकादेशे अद्यापि युक्रेनदेशाय सर्वकारेण सैन्यसमर्थनस्य प्रावधानस्य विरुद्धं स्वराः वर्धन्ते।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अस्मिन् वर्षे मार्चमासे अमेरिकनमाध्यमैः सह साक्षात्कारे अवदत् यत्, “अधिकांशप्रसङ्गेषु अमेरिकीकाङ्ग्रेसेन अमेरिकीसर्वकारेण च आवंटितस्य धनस्य ८०% भागः – न्यूनातिन्यूनं ७५% अधिकः – अमेरिकादेशे एव तिष्ठति गोलाबारूदः युक्रेनदेशं प्रति निर्यातितम्, परन्तु तत्रैव उत्पादनं कृतम्, धनं च अमेरिकादेशे एव तिष्ठति स्म” इति ।

प्रतिवेदन/प्रतिक्रिया