समाचारं

क्वान् होङ्गचान् भयभीतः भूत्वा रोदिति स्म! महिलाशौचालये निगूढः सन् एकः शङ्कितः पुरुषः प्रशंसकः तं अनुसृत्य अन्तः...

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायाः चीनदेशस्य राष्ट्रियदलप्रतिनिधिमण्डलं हाङ्गकाङ्ग-नगरस्य त्रिदिवसीययात्रायाः समाप्तिम् अकरोत्, अगस्तमासस्य ३१ दिनाङ्के मकाऊ-नगरम् आगत्य मकाऊ-नगरे स्वस्य क्रियाकलापानाम् आरम्भं कृतवान्
सितम्बर्-मासस्य प्रथमदिनाङ्के सायं मकाऊ-नगरस्य गैलेक्सी-होटेल्-इत्यत्र क्वान् होङ्गचान् आकस्मिकवस्त्रधारिणः कञ्चित् गृहीतुं बहिः गतः, महिलाशौचालयस्य शतशः प्रशंसकैः परितः च आसीत्
अन्तर्जालद्वारा प्रकाशितेन एकः भिडियो दर्शितवान् यत् एकः शङ्कितः पुरुषः प्रशंसकः प्रत्यक्षतया महिलानां शौचालयस्य द्वारं उद्घाट्य तं अनुसृत्य तस्य सेलफोनम् उत्थाप्य वन्यरूपेण चित्राणि गृहीतवान् ततः बहवः प्रशंसकाः अन्तः प्रविश्य शौचालयस्य अन्तः निपीडितवन्तः, येन क्वान् होङ्गचान् पलायितुं असमर्थः अभवत्। दण्डः उद्घोषयति स्म यत् सा एतावत् भीता आसीत् यत् सा अन्तः रोदिति स्म ।
चरमप्रशंसकानां व्यवहारस्य विषये बहवः नेटिजनाः क्वान्मेइ ​​इत्यस्य कृते उक्तवन्तः, "आशासे सर्वे क्रीडातारकाणां अनुसरणं कर्तुं शक्नुवन्ति, कस्मिन् अपि वृत्ते एतादृशः निरोधव्यवहारः स्थगितव्यः" "आशासे तेभ्यः अधिकं स्थानं दीयते" इति प्रशंसकाः वास्तवमेव जनान् उन्मत्तं कुर्वन्ति” “क्रीडकानां व्यक्तिगतजीवनाय अधिकं स्थानं ददातु” “एतादृशाः प्रशंसकाः एतावन्तः भयङ्कराः सन्ति, मां आलिंगयन्तु।”
people’s daily : “प्रशंसकानां” मध्ये प्रेम्णः कारणस्य आवश्यकता न स्यात्, परन्तु तत् तर्कसंगतं नियन्त्रितं च भवितुमर्हति
अन्तिमेषु वर्षेषु मम देशस्य क्रीडा-उद्योगः प्रबलतया विकसितः अस्ति, बहवः क्रीडकाः क्षेत्रे स्वशक्त्या "मण्डलात् बहिः" अभवन्, अनेकेषां जनानां मूर्तिः च अभवन्
परन्तु यदि तारा-अनुसरणं तर्कस्य सीमां लङ्घयति तर्हि क्रीडायाः विकासाय हानिकारकं भविष्यति, सर्वथा लाभप्रदं न भविष्यति । एकतः समीक्षानियन्त्रणं, चलचित्रस्य अनुसरणं, कक्षेषु आक्रमणं च इत्यादयः चरमव्यवहाराः क्रीडकानां स्पर्धाप्रशिक्षणं जीवनं च बाधन्ते, येन तेषां मनोवैज्ञानिकदबावः महती भवति
अपरं तु आक्रमणं, युद्धं च उत्तेजकं, निराधारं अनुमानं, कृत्रिमसङ्घर्षः इत्यादयः चरमव्यवहाराः न्यायपूर्णस्पर्धायाः, प्रयत्नशीलमैत्रीयाः च वकालतम् कुर्वतां रङ्गमण्डपे वातावरणं वैरभावेन परिपूर्णं कृतवन्तः "प्रथमं यातायातम्" "पैन-मनोरञ्जनम्" इत्यादीनां असामान्यमूल्यानां मार्गदर्शनेन केचन प्रशंसकाः आयोजने एव ध्यानं न ददति, अपितु "सी-स्थानं प्राप्तुं" "युद्धं कर्तुं" च स्वमूर्तौ कृत्रिमरूपेण नाटकं योजयन्ति प्रथमं स्थानं" इति । तण्डुलवृत्ते असामान्यप्रवृत्त्या संघर्षस्य अर्थः विकृतः, क्रीडायाः भावनायाः दुर्बोधः च अभवत् ।
चित्रस्य स्रोतः : people's daily client
पूर्वं प्रशंसकाः तारा-अनुसरणक्रियासु बहुकालं, ऊर्जां, धनं च निवेशयन्ति स्म, ये प्रायः व्यक्तिगतव्यवहाराः आसन्, अधुना तारा-अनुसरणं अधिकाधिकं व्यवस्थितं, दल-आधारितं, व्यावसायिकं च भवति, तथाकथितं च भवति "प्रशंसकवृत्तम्" अपि निर्मितम् अस्ति । तण्डुलवृत्तस्य निर्माणेन केचन युवानः सामान्यशौकानाम् प्रभावेण एकत्र आगत्य "अस्माकं" पुनः परिभाषयित्वा भावनात्मकं आरामं आध्यात्मिकसन्तुष्टिं च प्राप्तुं शक्नुवन्ति
परन्तु तत्सह, प्रशंसकवर्गे सामूहिकक्रियाः बहुधा अव्यवस्थिताः, अव्यवस्थिताः, सामाजिकमान्यतानां अपि अवहेलनां कुर्वन्ति । चलचित्रस्य "अवरुद्धीकरणं", अन्तर्जालस्य "समीक्षाणां नियन्त्रणं", परस्परं मलिनं क्षेपणं, सूचनानां पुनर्विक्रयणं च इत्यादीनि अवांछितघटनानि न केवलं प्रसिद्धानां यातायातस्य अतिमसौदां कुर्वन्ति, अपितु उद्योगस्य स्वस्थविकासं प्रतिबन्धयन्ति, सकारात्मकमूल्यं च उल्लङ्घयन्ति लोकसंस्कृतेः । अवैधटिप्पणीनां निष्कासनं, अवैधलेखानां प्रतिबन्धः, अवैधलाभशृङ्खलानां कटनं... एते सर्वे तण्डुलवृत्ते अराजकतायाः निवारणाय आवश्यकाः उपायाः सन्ति। प्रशंसकानां कृते प्रेम्णः कृते संयमस्य अतिरिक्तं अन्यस्य कारणस्य आवश्यकता नास्ति;
अस्मिन् ओलम्पिकक्रीडायां झेङ्ग किन्वेन् महिलानां टेनिस-एकल-विजेता अभवत् । क्रीडायाः पूर्वं सा एथेन्स-ओलम्पिक-क्रीडायां लियू क्षियाङ्ग-इत्यस्य विजयस्य भिडियो बहुवारं दृष्टवती । २१ वर्षे सा मन्यते यत् सा अपि “तत् कर्तुं शक्नोति” इति । प्रशिक्षणे परिश्रमः, क्षेत्रे परिश्रमः च झेङ्ग किन्वेन् इत्यस्य मूर्तिं श्रद्धांजलिप्रदानस्य मार्गः अस्ति । प्रशंसकान् पठितुं प्रोत्साहयितुं वा प्रशंसकान् दानकार्य्ये सक्रियरूपेण भागं ग्रहीतुं प्रेरयितुं वा, प्रशंसकानां मूर्तितारकाणां च सकारात्मकं अन्तरक्रिया न केवलं रङ्गिणं सांस्कृतिकं परिदृश्यं निर्मातुम् अर्हति, अपितु सौन्दर्यं उष्णतां च प्रसारयितुं शक्नोति। वयं ताराणां तर्कसंगत-अनुसरणस्य वकालतम् कुर्मः, सक्रियरूपेण स्वस्थं ऊर्ध्वगामिनीं च प्रशंसक-संस्कृतिं निर्मामः, प्रशंसक-संस्कृतेः समीचीन-मूल्य-चैनेल्-मध्ये एव पालम् अवाप्नुमः ।
अधिकानि वार्तानि
zhejiang ऑनलाइन वीडियो खाता अनुसरण करें
सर्वे ध्यानं ददति
झाङ्ग यिमोउ, अचानकं शुभसमाचारः!
प्रतिवेदन/प्रतिक्रिया