समाचारं

वाङ्ग शिजियान् के वेन्झे इत्यस्मै कुक्कुटस्य बकस्य च तण्डुलस्य, शॉर्टकेक् च प्रेषितवान्, शेन् फुक्सिओङ्ग् इत्यनेन तु आलोचना कृता यत् - don’t go overboard with your show.

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-नगरस्य पूर्वमेयरः को वेन्झेः बीजिंग-नगरस्य प्रकरणे संलग्नतायाः कारणात् ताइपे-नगरस्य निरोधकेन्द्रे निरुद्धः आसीत् । तस्य पत्नी चेन् पेइकी, प्रतिनिधि हुआङ्ग शान्शान् इत्यनेन सह ताइपे निरोधकेन्द्रे भोजनं, दैनन्दिनावश्यकवस्तूनि, पुस्तकानि च क्रेतुं दर्शितवती डेमोक्रेटिक प्रोग्रेसिव पार्टी इत्यस्य प्रतिनिधिः वाङ्ग शिजियान् अपि के वेन्झे इत्यस्मै दातुं कुक्कुटस्य बतकस्य च तण्डुलस्य, शॉर्टकेक् च सज्जीकृतवती निरोधकेन्द्रम् । पूर्वः चीनगणराज्यः शेन् फुक्सिओङ्गः न शक्तवान् यत्, वाङ्ग शिजियान्, भवान् पूर्वमेव अतीव प्रसिद्धः अस्ति, स्वस्य शो इत्यनेन सह बहुदूरं मा गच्छतु।

शेन् फुक्सिओङ्ग् इत्यनेन ६ दिनाङ्के उक्तं यत् के वेन्झे इत्यस्य मातुः, पत्नी, भगिन्या च सम्बन्धः राजनेतृषु दुर्लभः अस्ति ते अतीव निकटाः सन्ति। तथा च अहं मन्ये यत् ते सर्वे के वेन्झे इत्यस्य विषये अधिकं प्रियं कृतवन्तः, परन्तु के वेन्झे इत्यनेन तेषां प्रति उत्तमं व्यवहारः न कृतः। यतो हि के वेन्झे भिन्न-भिन्न-स्त्रीभ्यः समानं सत्यं न वदति, सः स्वमातरं केचन भागाः न ज्ञापयति, अपि च सः स्वपत्न्याः केचन भागाः न ज्ञापयति, अतः एते जनाः सर्वं दिवसं चिन्तिताः भवन्ति

तदा शेन् फुक्सिओङ्ग् इत्यनेन उक्तं यत् चेन् पेइकी स्पष्टतया जानाति यत् एषा निषिद्धसमागमः अस्ति, अतः सा अद्यापि इच्छति यत् हुआङ्ग शान्शान् तया सह गन्तुम्। चेन् पेइकी तस्याः पुस्तकानि, चटाई च सह अगच्छत्, परन्तु तस्य आक्षेपः नासीत् यतः तत् अतीव उष्णम् आसीत् । परन्तु चेन् पेइकी इत्यनेन ज्ञातव्यं यत् सा केवलं निरोधकेन्द्रे किमपि आनेतुं न शक्नोति, परन्तु सा असीमितं धनं दातुं शक्नोति ततः दैनिककोटा अन्तः सहकारीतः वस्तूनि क्रीतुम् अर्हति।

शेन् फुक्सिओङ्गः न शक्तवान् यत् प्रियः वाङ्ग शिजियान्, भवतः शो सह बहुदूरं मा गच्छतु। भवतः मध्याह्नभोजनपेटिका प्रवेशः न भवति, अपि च भवता कारागारभ्रमणार्थं भोजनं क्रेतव्यं भवति, भवन्तः पूर्वमेव सर्वं दिवसं केकं भोजनं च कृत्वा प्रसिद्धाः सन्ति, अतः भवन्तः किमर्थं एतादृशं शो स्थापयितुं प्रवृत्ताः सन्ति?

तदतिरिक्तं द्वीपे एकः नेटिजनः सामाजिकमञ्चे एकं पोस्ट् साझां कृतवान् सामग्री आसीत् यत् के वेन्झे इत्यस्य मातापितृणां निवासस्थाने के वेन्झे इत्यस्य फोटो हस्तकपाटेन स्थापितः आसीत् mother he ruiying, यः भ्रष्टाचार अपराधिनां पालनम् अकरोत्।" के wenzhe" कार्डबोर्ड।

अस्य प्रतिक्रियारूपेण अन्ये नेटिजनाः टिप्पणीं त्यक्तवन्तः यत् के वेन्झे वयस्कः अस्ति, तस्मात् एषः व्यवहारः किञ्चित् अतिशयेन अस्ति इति चिन्तयित्वा स्वपरिवारं स्वेन सह न कर्षितव्यम् तथापि केचन जनाः अवदन् यत् के इत्यस्य माता गर्वितः अस्ति यत् तस्याः पुत्रः अत्र अध्ययनं करोति राष्ट्रीय ताइवानविश्वविद्यालयः तथा च राष्ट्रियताइवानविश्वविद्यालयस्य चिकित्सालये वैद्यरूपेण कार्यं कुर्वन् तस्य पुत्रः ताइपेनगरस्य मेयरः लोकप्रियपक्षस्य अध्यक्षः च अस्ति, तस्य मतं यत् "एतत् केवलं बूमरेङ्गः एव" इति

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्