समाचारं

अनुज्ञापत्रं विना नगरप्रबन्धनवाहनानि कानूनप्रवर्तनार्थं मार्गे सन्ति, ऐतिहासिकविषयाणि च कवचं न भवन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वू शुआंगजियन

५ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् हुनान् प्रान्तस्य चाङ्गनिङ्ग-नगरे कानूनप्रवर्तनार्थं मार्गे अनुज्ञापत्ररहिताः नगरप्रबन्धनवाहनानि सन्ति इति। पूर्वं नेटिजनाः बहुवारं निवेदितवन्तः यत् स्थानीयक्षेत्रे कानूनप्रवर्तनार्थं मार्गे अनुज्ञापत्ररहिताः नगरप्रबन्धनवाहनानि सन्ति इति। ६ दिनाङ्के प्रातःकाले ज़ोङ्गवाङ्ग् न्यूज् इत्यनेन परिवर्तनं यातायातपुलिसब्रिगेड् इत्यस्मै अस्य विषयस्य सूचना दत्ता । ६ दिनाङ्के अपराह्णे परिवर्तनशीलयातायातपुलिसदलेन प्रतिक्रिया दत्ता यत् मार्गे अनुज्ञापत्ररहितं नगरप्रबन्धनवाहनं निरुद्धं कृतवान्, पश्चात् यदि तस्य आविष्कारः भवति तर्हि तस्य निवारणं निरन्तरं करिष्यति इति। (६ सितम्बर् दिनाङ्के ज़ोङ्गवाङ्ग न्यूजस्य प्रतिवेदनानुसारम्)

सम्बन्धित विडियो स्क्रीनशॉट

अगस्तमासे एकस्मिन् दिने एषः भिडियो गृहीतः इति वीडियोशूटरः अवदत् यत् अद्यैव मार्गे अन्यस्य अनुज्ञापत्ररहितस्य नगरीयप्रबन्धनस्य वाहनस्य छायाचित्रणं कृतम्। छायाचित्रकारः पत्रकारैः अवदत् यत् एकः छायाचित्रः चाङ्गनिङ्ग-नगरस्य यिन्शान् इन्टरनेशनल् होटेल् इत्यस्य यातायातप्रकाशे गृहीतः अस्ति। संवाददाता अन्वेषणेन ज्ञातं यत् पूर्वं नेटिजनाः बहुवारं चङ्गनिङ्ग-नगरे मार्गे अनुज्ञापत्ररहिताः नगरप्रबन्धनवाहनानि चालयन्ति इति दृश्यमानानि विडियो वा छायाचित्राणि वा स्थापितवन्तः।

"चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनम्" स्पष्टतया निर्धारितं यत् मार्गे मोटरवाहनस्य चालनसमये मोटरवाहनस्य नम्बरप्लेट् अवश्यं प्रदर्शितव्या यदि अद्यापि पञ्जीकरणं न कृतं मोटरवाहनं अस्थायीरूपेण मार्गे चालयितुं आवश्यकं भवति तर्हि तस्य अस्थायी यातायातस्य अनुज्ञापत्रं प्राप्तव्यम् ।

स्थानीयनगरप्रबन्धनविभागस्य प्रभारी व्यक्तिः अवदत् यत् एतानि अनुज्ञापत्राणि सप्त-अष्टवर्षपूर्वं क्रीतानि आसन्, पश्चात् यदा ते क्रीताः आसन् तदा तेषां पञ्जीकरणं समये एव न कृतम् यातायातपुलिसदलम्। अधुना वयं नूतनानां कारानाम् एकं समूहं क्रेतुं सर्वकारे आवेदनं कृतवन्तः तस्मिन् समये सर्वाणि अनुज्ञापत्राणि विना वाहनानि प्रतिस्थापितानि भविष्यन्ति, नूतनानि वाहनानि च पञ्जीकृत्य मार्गे स्थापितानि भविष्यन्ति।

अस्मिन् खण्डे बहु सूचनाः सन्ति । प्रथमं, परिवर्तनशीलनगरप्रबन्धनविभागात् एकं अनुज्ञापत्रं विना वाहनम् अस्ति, अपितु एकः बैचः अस्ति, द्वितीयं, एतानि वाहनानि सप्त-अष्टवर्षेभ्यः अनुज्ञापत्रं विना मार्गे सन्ति, एतेषां वाहनानां कृते मानकानि पूरयितुं असफलतायाः अत्यन्तं सम्भावना वर्तते; अनुज्ञापत्रं .

स्थानीययातायातपुलिसः प्रासंगिकं विडियो दृष्ट्वा उष्णचर्चाम् उत्पन्नं कृत्वा यिनशान् अन्तर्राष्ट्रीयहोटेलस्य समीपे एकं अनुज्ञापत्रं विना नगरप्रबन्धनवाहनं निरुद्धं कृतवन्तः यत् नेटिजनैः उजागरितम् आसीत्, तेषां कृते २०० युआन् दण्डः अपि दत्तः। एकः कर्मचारी अवदत् यत् यावत् वाहनम् प्लेट् विना मार्गे अस्ति तावत् यावत् तत् निरुद्धं भविष्यति यदि मार्गे न दृश्यते तर्हि तत् निरुद्धं कर्तुं न शक्यते।

परन्तु यातायातपुलिसविभागस्य कार्याणि अद्यापि नेटिजनानाम् मध्ये संशयं जनयन्ति स्म यत् एतानि अनुज्ञापत्राणि विना नगरप्रबन्धनकानूनप्रवर्तनवाहनानि सप्तअष्टवर्षेभ्यः मार्गेषु प्रचलन्ति यत् इदानीं केवलं कानूनानुसारं व्यवहारः क्रियते किं न पूर्वं तस्य विषये ज्ञातव्यम्? अपि च चालकं दण्डं न दत्त्वा केवलं वाहनस्य निरोधः अपि नेटिजनानाम् मध्ये संशयं जनयति स्म । किन्तु अपञ्जीकृतवाहनस्य चालनं अपि उल्लङ्घनम् अस्ति तथा च चालकेन सह व्यवहारं न कर्तुं असम्भवम्।

नगरप्रबन्धनविभागाः कानूनप्रवर्तनविभागाः च कानूनानुसारं कार्यं कुर्वन्तु, कानूनविनियमानाम् अनुपालनस्य उदाहरणं स्थापयितुं च अग्रणीः भवेयुः। वाहनानां कृते विधिपूर्वकं अनुपालनेन च मार्गे भवितुं सर्वाधिकं मूलभूतं तलरेखा अस्ति । यदि त्वं स्वयमेव न ऋजुः, कथं परेषां प्रति ऋजुः भवसि । कानूनस्य प्रवर्तनार्थं मार्गे अनुज्ञापत्ररहितवाहनानि मुक्ततया चालयितुं निःसंदेहं सर्वकारीयविभागानाम् विश्वसनीयतायाः अधिकारस्य च क्षतिः भविष्यति। प्रासंगिकविभागाः कानूनानुसारं कार्यं कुर्वन्तु, केवलं वाहनस्य सर्वकारीयविभागस्य इति कारणेन ते कानूनस्य कठोररूपेण प्रवर्तनं न कर्तुं शक्नुवन्ति

अन्यः ध्यानयोग्यः विषयः अस्ति यत् "चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनम्" अपि निर्धारितं यत् पुलिसवाहनेषु, अग्निशामकवाहनेषु, एम्बुलेन्सेषु, अभियांत्रिकी-उद्धारवाहनेषु च लोगो-प्रतिमानं स्प्रे करणीयम्, नियमानुसारं सायरन-लोगो-प्रकाशाः च स्थापनीयम् अन्येषां मोटरवाहनानां उपरि उल्लिखितवाहनानां विशिष्टानि वा तत्सदृशानि वा लोगो, सायरन वा प्रकाशयन्त्राणि रङ्गस्प्रे कर्तुं, स्थापयितुं वा उपयोक्तुं वा अनुमतिः नास्ति परन्तु नेटिजनैः उजागरितं अनुज्ञापत्रं विना वाहनं लोगोप्रकाशैः सुसज्जितम् आसीत् । किं प्रचलति ?

एतेन इदमपि ज्ञायते यत् एकादशाधिकस्थानानि सन्ति यत्र स्थानीयनगरप्रबन्धनविभागः वाहनस्य उल्लङ्घनानि प्रवर्तयति। अनुज्ञापत्रं विना वाहनानि अवैधरूपेण मार्गे सन्ति, ऐतिहासिकविषयाणि च कवचं न भवन्ति । नियमविनियमानाम् अग्रे अस्पष्टतायाः स्थानं नास्ति । एतेषां वाहनानां पञ्जीकरणं किमर्थं कर्तुं न शक्यते, कतिपयवर्षेभ्यः अनुज्ञापत्रं विना मार्गे भवितुं व्यवहारः किमर्थं न सम्यक् कृतः इति अन्वेषणार्थं स्थानीय अन्वेषणदलस्य स्थापना आवश्यकी, ततः कानूनानुसारं तेषां निवारणं करणीयम्।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया