समाचारं

ताओबाओ wechat pay मोबाईल भुगतान सूचीकृतकम्पनयः प्रासंगिकव्यवस्थानां प्रतिक्रियां ददति इति योजनस्य घोषणां करोति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता डिंग रोंग

५ सितम्बर् दिनाङ्के ताओबाओ इत्यनेन आधिकारिकतया घोषणा कृता यत् सः वीचैट् भुगतानक्षमतां योजयिष्यति, यत् क्रमेण १२ सितम्बर् दिनाङ्कात् परं सर्वेभ्यः ताओबाओ विक्रेतृभ्यः उद्घाटितं भविष्यति एषा वार्ता यथा एव बहिः आगता, तथैव गौणविपण्ये मोबाईल-भुगतानस्य अवधारणा बलं प्राप्तवती, सितम्बर्-मासस्य ५, ६ दिनाङ्केषु हेङ्गबाओ-कम्पनी-लिमिटेड्, कुइवे-कम्पनी-लिमिटेड् च द्वौ अपि क्रमशः व्यापारदिनद्वयं प्राप्तवन्तौ, फेइटियन-चेङ्गक्सिन्-इत्यस्य उदयः च अभवत् व्यापारदिनद्वये ३३.४२% यावत् ।

चाइना इन्टरप्राइज कैपिटल एलायन्स् इत्यस्य मुख्य अर्थशास्त्री बाई वेन्क्सी इत्यनेन सिक्योरिटीज डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् "ताओबाओ वीचैट् भुगतानं प्रारभयितुं प्रवृत्तः अस्ति, यत् अन्तर्जालदिग्गजद्वयस्य अलीबाबा-टेन्सेण्ट्-योः भुगतान-अन्तर-संयोजने महत्त्वपूर्णा प्रगतिः अस्ति। एतत् will इदं नूतनं आरम्भबिन्दुः भविष्यति, अधिकानि अन्तर्जालमञ्चानि उद्यमाः च अन्तरसंयोजनसहकार्यं सम्मिलितुं प्रेरयिष्यति, तस्मात् सम्पूर्णस्य मोबाईल-भुगतान-पारिस्थितिकीतन्त्रस्य विकासं अधिकं प्रवर्धयिष्यति” इति

ताओबाओ मञ्चस्य वीचैट्-भुगतानस्य च मध्ये अन्तरक्रियाशीलतायाः विषयः सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । ताओबाओ वीचैट्-भुगतानस्य समर्थनं करोति इति वार्ता न केवलं उपभोक्तृणां अपेक्षां वर्धयति, अपितु उद्योगे अन्येषां मञ्चानां कृते अपि भुगतानबाधां भङ्गयितुं उदाहरणं स्थापयितुं शक्नोति इति अपेक्षा अस्ति

मोबाईल-भुगतान-उद्योगस्य विकासः नीतिसमर्थनात् अविभाज्यः अस्ति । अस्मिन् वर्षे मार्चमासे राज्यपरिषदः सामान्यकार्यालयेन जारीकृतानां "भुगतानसेवानां अधिकं अनुकूलनं भुक्तिसुविधासुधारं च" इति प्रस्तावः कृतः यत् वयं विविधभुगतानपद्धतीनां संगततां समावेश्यं च प्रभावीरूपेण वर्धयितुं घरेलु तथा च विविधभुगतानसेवाः प्रदातुं आग्रहं कुर्मः विदेशीय उपभोक्तारः।

"प्रारम्भिकविकासपदे अनन्तरं मम देशस्य मोबाईलभुगतानम् अधुना त्वरितविकासपदे प्रविष्टम् अस्ति। वर्तमानप्रतिस्पर्धात्मकपरिदृश्यं भयंकरं वर्तते, प्रमुखसंस्थाः च प्रौद्योगिकीनवाचारस्य, उत्पादनवीनीकरणस्य, सेवानवीनीकरणस्य च माध्यमेन उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धयन्ति एव। ज़िफान तटीयसंस्थायाः मुख्यपरामर्शदाता वरिष्ठपरामर्शदाता च औद्योगिक आर्थिकपर्यवेक्षकः लिआङ्ग जेनपेङ्गः प्रतिभूतिदैनिकस्य संवाददात्रेण सह साक्षात्कारे अवदत्।

लिआङ्ग जेनपेङ्गस्य मतेन भविष्ये मोबाईल-भुगतानस्य विकासः अधिकविविधतां प्राप्स्यति, तस्य सुरक्षा, सुविधा, व्यक्तिगतकरणम् इत्यादयः पक्षाः अपि अधिकं सुदृढाः भविष्यन्ति

सम्प्रति ए-शेयर-सूचीकृताः बहवः कम्पनयः मोबाईल-भुगतान-उद्योग-शृङ्खलायाः अपस्ट्रीम-अधः-प्रवाहयोः सम्बद्धाः सन्ति । अधुना निवेशकपरस्परक्रियामञ्चे निवेशकाः एतेषां कम्पनीनां प्रासंगिकविन्यासस्य प्रगतेः च विषये गहनतया प्रश्नान् पृष्टवन्तः।

यथा, वुटोङ्ग होल्डिङ्ग्स् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी कुआनी कम्युनिकेशन् दीर्घकालं यावत् वायरलेस् डाटा एक्सेस उत्पादानाम् डिजाइनं, अनुसंधानविकासं, विक्रयणं च केन्द्रीकृतवती अस्ति वुटोङ्ग होल्डिङ्ग्स् इत्यनेन उक्तं यत् कुआनी कम्युनिकेशन्स् इत्यस्य वायरलेस् डाटा टर्मिनल्स् तथा वायरलेस् कम्युनिकेशन्स् मॉड्यूल् उत्पादाः क्वालकॉम् इत्यादिषु चिप् निर्मातृषु आधारेण डिजाइनं विकसितं च भवन्ति तथा च मुख्यतया मोबाईल् पेमेण्ट् इत्यादिषु क्षेत्रेषु उपयुज्यन्ते।

डिगरः अवदत् यत् - "कम्पनी चीनदूरसंचारस्य, चाइना यूनिकॉमस्य, चाइना मोबाईलस्य च त्रयाणां प्रमुखसञ्चालकानां सह वायरलेस्-भुगतानस्य, मोबाईल-भुगतानस्य च क्षेत्रेषु स्थिरसहकारसम्बन्धं स्थापितवती अस्ति।

ईस्टकॉम पीसः मोबाईल-भुगतान-आदि-नवीन-प्रौद्योगिकीनां उत्पादानाञ्च अनुसन्धान-विकास-प्रचारयोः सक्रियरूपेण भागं गृह्णाति, तथा च उद्योगे अग्रणीरूपेण विविध-प्रकारस्य स्मार्ट-कार्ड्-प्रदानं करोति कम्पनीयाः कथनमस्ति यत् - "कम्पनीयाः सिमकार्डसम्बद्धाः मोबाईल-भुगतान-प्रौद्योगिकी-उत्पादाः अपि च वीजा, मास्टरकार्ड्, वित्तीय-अनुप्रयोग-उत्पादाः च सन्ति येषां प्रमाणीकरणं प्रमुख-अन्तर्राष्ट्रीय-सङ्गठनानां बङ्कैः कृतम् अस्ति

बोशिजी द्वारा उत्पादितस्य स्मार्ट-भुगतान-हार्डवेयरस्य मध्ये भुगतान-मेघ-स्पीकरः, क्लाउड्-प्रसारण-मुद्रकाः इत्यादयः सन्ति ।इदं स्मार्ट-भुगतान-हार्डवेयरस्य, मोबाईल-भुगतान-उद्योगस्य च महत्त्वपूर्णः भागः अस्ति कृषिव्यापारः । बोशिजी इत्यनेन उक्तं यत् – “कम्पनी मुख्यतया टेनसेण्ट् इत्यस्य सहायककम्पन्योः टेन्पे इत्यस्य कृते स्मार्ट-पेमेण्ट्-हार्डवेयर-उत्पादाः प्रदाति ।”

किआन्झान उद्योगसंशोधनसंस्थायाः आँकडानुसारं चीनस्य मोबाईल-भुगतान-बाजारस्य आकारः २०२४ तः २०२९ पर्यन्तं वर्धमानः भविष्यति ।२०२९ तमे वर्षे बाजारस्य आकारः १,१०० खरब युआन्-अधिकः भविष्यति, यत्र चक्रवृद्धि-वार्षिक-वृद्धिः १२.८९% भवति २०२४ तः २०२९ पर्यन्तं । आयोउ इन्टरनेशनल् इत्यस्य अध्यक्षः झाङ्ग यू इत्यस्य मतं यत् मोबाईल-भुगतान-उद्योगस्य भविष्यस्य विकासस्य व्यापकाः सम्भावनाः सन्ति, तथा च प्रासंगिक-सूचीकृत-कम्पनीभिः विकास-लाभांशं सक्रियरूपेण जब्धितुं, दीर्घकालीन-विकासं प्राप्तुं च विपण्य-माङ्गल्याः अनुकूलतायै प्रौद्योगिकीनां निरन्तरं नवीनतां कर्तुं च आवश्यकता वर्तते

चित्र |

उत्पादन |.झांग वेनलिंग


प्रतिवेदन/प्रतिक्रिया