समाचारं

"युवा इन द विण्ड्" इत्यस्य प्रदर्शनं ९ सितम्बर् दिनाङ्के भविष्यति।सन कियान्, झाई, जिलु च स्वप्नानां अनुसरणं कुर्वतां युवानां कथायाः व्याख्यां कर्तुं हस्तं मिलित्वा कार्यं करिष्यन्ति।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी, iqiyi, तथा haohan entertainment इत्यनेन निर्मितम्, spring breeze pictures इत्यनेन निर्मितम्, यत्र sun qian, zhai zilu, liu lin, tian yu च अभिनयम् अकरोत्, यत्र li naiwen, zeng li, jia bing, huang man च अतिथिरूपेण अभिनयं कृतवन्तः, liu guanlin, li जियाकी, लिन जिंग तथा अवधि विशेष उपस्थिति, फेंग बिंग तथा डेंग केट अभिनय, ली किंग्, क्यूई युचेन्, लियू जिओबेई, ली युटोंग, वान युहान स्टार, ली जियानी, फंग किङ्ग्झूओ, शांग टिएलोंग, लियू तियानजुओ मैत्रीपूर्ण तारकाणां कृते आमन्त्रिताः सन्ति टीवी-श्रृङ्खला "विण्डवर्ड" "युवा" आधिकारिकतया घोषिता अस्ति तथा च cctv-8 इत्यस्य लोकप्रिय-रङ्गमण्डपे ९ सितम्बर्-दिनात् आरभ्य प्रारम्भः भविष्यति, तथा च iqiyi इत्यत्र विशेषतया प्रसारितः भविष्यति।
"युवा इन द विण्ड्" इति तैलक्षेत्रे बालकानां दैनन्दिनजीवनस्य आधारेण निर्मितम् अस्ति, यस्य प्रतिनिधित्वं चेङ्ग मियाओमियाओ (सन कियान् इत्यनेन अभिनीतः) तथा ली सी (झाई जिलु इत्यनेन अभिनीतः) इत्यनेन कृतम् अस्ति । ये तैलक्षेत्रस्य आधारे जाताः आसन्, कालस्य बाधाभ्यः भयं विना स्वप्नानि अनुसृत्य भवन्ति , यौवनवृद्धिकथा या इच्छया वायुना सम्मुखीभवति। तस्मिन् एव काले जिया दैयुः (लियू लिन् इत्यनेन अभिनीतः), चेङ्ग पेङ्गफेइ (तियान यू इत्यनेन अभिनीतः) इत्यादीनां मातापितृणां जीवनसमीक्षाभिः सह भिन्नसमये विच्छिन्नः भवति, यत्र सामान्ययुवानां स्मृतीनां तैलस्य च स्मरणार्थं स्मृतीनां दृष्टिकोणस्य उपयोगः भवति तस्मिन् समये क्षेत्रवर्षाणि, तथैव द्वयोः पीढीयोः नूतनाः पुरातनाः च अवधारणाः घर्षणं, टकरावः च उत्पन्नाः। "कलाप्रदर्शनम्" समूहचित्रपोस्टरस्य आधिकारिकप्रकाशनं, "गोइंग् टु हैव फन् अलोन" एमवी, "आई डोन्ट् वान्ट् टु बी ओबेडिएण्ट् एडिशन" ट्रेलर इत्यादीनां सामग्रीनां तैलक्षेत्रस्य बालकानां समूहचित्रं वर्धमानस्य प्रस्तुतं भवति आरामेन आनन्दितशैल्यां च।
सुखेन वर्धमानः, प्रतिदिनं निरन्तरं हसन्, स्वतन्त्रतां यौवनशैलीं च दर्शयन्
"कलाप्रदर्शनस्य" समूहचित्रपोस्टरमध्ये चेङ्ग मियाओमियाओ, ली सी, जिया दैयु, चेङ्ग पेङ्गफेई, याङ्ग सोङ्गबाई (ली नैवेन् इत्यनेन अभिनीतः), निउ लिङ्ग्लिंग् (जेङ्ग ली इत्यनेन अभिनीतः), ली दहाई (अभिनीतः) इत्यादयः नायकाः by jia bing) all appeared on the stage ते स्मितं कृत्वा कॅमेराम् अवलोकितवन्तः, कलाप्रदर्शनस्य प्रसन्नवातावरणे स्मरणीयं समूहचित्रं त्यक्तवन्तः। किशोरवयस्काः यत् गृहनगरं सर्वाधिकं त्यक्तुम् इच्छन्ति तत् अपि तत् स्थानं यत्र ते स्वस्य अद्वितीययौवनस्मृतयः त्यजन्ति । तदतिरिक्तं "गोइंग टु हैव फन अलोन" इत्यस्य एमवी पूर्णतया आनन्दस्य यौवनस्य च वातावरणं प्रदर्शयति एमवी इत्यस्य आरम्भे चेङ्ग मियाओमियाओ, हाङ्गकाङ्गस्य अनन्ततृष्णायाः सह, ली सी, चेङ्ग याया (ली इत्यनेन अभिनीता) कर्षति किङ्ग्), तथा च तस्याः मातापितृणां पृष्ठतः हू किउमिन् (ली युटोङ्ग इत्यनेन अभिनीतः) मित्राणां समूहेन "चीनस्य पुनरागमनस्य स्वागतार्थं हाङ्गकाङ्गं गन्तुं" दीर्घयात्रायोजना आरब्धा । न केवलं किशोरवयस्कानाम् "प्रेमेण पतित्वा परस्परं मारयन्तः" यौवनवृद्धिं दर्शयति, अपितु मातापितृणां कलहस्य, कलहस्य च सुखदं दैनन्दिनजीवनं अपि समाविष्टं भवति, सजीवं त्रिविमं च पारिवारिकचित्रं दर्शयति
"i don't want to be obedient" इत्यस्य ट्रेलरे न केवलं नित्यं हास्यं कृत्वा प्रसन्नः युवा अस्ति, अपितु अपरिहार्याः वास्तविकजीवनस्य विरोधाभासाः अपि सन्ति। एतत् त्रयाणां परिवारानां द्वयोः पीढीनां दैनिकदृश्यानां प्रवेशबिन्दुरूपेण उपयुज्यते यत् स्वतन्त्रतायाः आकांक्षां कुर्वतां किशोराणां, स्थिरतां मूलं च इच्छन्तीनां मातापितृणां च मध्ये विपरीततां निर्माति किशोरावस्थायां यदा ते तूफाने वर्धन्ते; नाटके यौवनस्य प्रचलति कालः भूतकालः च पुरातनघटनाभिः मातापितृविग्रहैः च अन्तर्बद्धः भवति, येन प्रत्येकस्य पीढीयाः स्वकीयाः यौवनस्मृतयः सन्ति, ये अपेक्षाभिः परिपूर्णाः सन्ति इति दर्शयति
यथार्थदृष्टिकोणं युवानां वृद्धिं चित्रयति, द्वयोः पीढीनां युवाकथाः च कालेन सह प्रतिध्वनन्ति ।
"युवा इन द विण्ड्" इति टीवी-श्रृङ्खलायाः उद्देश्यं अद्वितीय-किशोर-समूहस्य तेषां मातापितृणां च दैनन्दिनजीवनं गृहीत्वा अनन्त-संभावनाभिः परिपूर्णं द्वि-पीढीयाः युवा-कथां दर्शयितुं वर्तते चेङ्ग मियाओमियाओ, ली सी इत्यादीनां किशोराणां जीवनस्य नियतं वातावरणं, पारस्परिकसम्बन्धाः च सन्ति, परन्तु तेषां जीवनं उष्णं सुखदं च भवति, नूतनानां भागिनानां योजनेन, नूतनयुगस्य आगमनेन च नायकानां निरन्तरं वृद्धेः, वास्तविकतायाः च सामना कर्तुं आवश्यकता वर्तते अतः, एते किशोराः कदापि बहिः जगतः इच्छां स्वप्नस्वतन्त्रतायाः च आकांक्षां न त्यक्तवन्तः।
किशोराणां वृद्धिकथाः जीवनचुनौत्यं च, मातापितृणां पीढीयाः यौवनस्मृतयः, असहायवास्तविकता च मिलित्वा "युवः वायुमुखीभवन्" इत्यस्मिन् जीवन्तं समूहचित्रकथां निर्मान्ति एतत् द्वयोः पीढीयोः यौवनकथाः, दैवविकल्पान् च कालस्य नित्यं परिवर्तमानेन प्रवाहेन सह संयोजयति । बहुकुटुम्बानां उष्णसुखयुक्तानि, विग्रहयुक्तानि च जीवनकथाः कथयित्वा पात्राणां सजीवं त्रिविमं च चित्रं स्थापितं भवति, तेषां दैनन्दिनजीवनस्य, वृद्धि-अनुभवस्य, जीवन-परिवर्तनस्य च साहाय्येन सामान्यं प्रस्तुतुं प्रयतते एकस्याः पीढीयाः युवानां स्मृतयः सन्ति तथा च यौवनस्य असंख्यजनैः सह प्रतिध्वनितुं शक्यन्ते इति कथां चित्रयन्ति। यद्यपि जनानां यौवनं यौवनस्य भावः च एकस्मिन् समये न भवितुं शक्नोति तथापि "युवः वायुना" इति किशोरवयस्कानाम् वर्तमानयुवकथाः, मातापितृणां मध्ये पूर्वयुवककथाः च क्रमेण कथयति, येन अधिकाः जनाः यौवनस्य प्रवाहं यथार्थतया अनुभवितुं शक्नुवन्ति लेशाः, यौवनस्य शक्तिः, यौवनेन जनानां कृते यत् परिवर्तनं वृद्धिः च भवति।
युवा वायुस्य सामना कर्तुं प्रस्थायति तथा च वायुस्य तरङ्गस्य च साहसं कर्तुं सर्वं गच्छति 9 सितम्बर् तः "युवाः वायुः" इति टीवी-श्रृङ्खला cctv-8 इत्यस्य लोकप्रिय-रङ्गमण्डपे प्रारम्भः भविष्यति तथा च iqiyi इत्यत्र विशेषतया प्रसारितः भविष्यति। चेङ्ग मियाओमियाओ-ली सी इत्येतयोः बाल्यकालस्य प्रियतमानां जीवनं कथं प्रकटितं भविष्यति?
प्रतिवेदन/प्रतिक्रिया