समाचारं

५,००० मध्ये भङ्गयन्! langfang linkong free trade zone इत्यनेन प्रभावशालिनः परिणामाः प्राप्यन्ते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, हेबेई समाचारः, सितम्बर् ५ (वाङ्ग यान् तथा लियू यान्) अद्यैव बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानकविमानस्थानकं आर्थिकक्षेत्रं (लाङ्गफाङ्ग) शासकीयसेवाकेन्द्रेण परिचयः कृतः यत् चीनस्य डाक्सिङ्गविमानस्थानकक्षेत्रस्य लाङ्गफाङ्गक्षेत्रं ( हेबेई) पायलट् मुक्तव्यापारक्षेत्रम् [अतः परं यथा उच्यते: डक्सिङ्ग-विमानस्थानकक्षेत्रे (लैङ्गफाङ्ग्) पञ्जीकृतकम्पनीनां संख्या सफलतया ५,००० अतिक्रान्तवती, पञ्जीकृतकम्पनीनां संख्या च बकाया आसीत्
चित्रे बीजिंग-डाक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकस्य आर्थिकक्षेत्रस्य (लाङ्गफाङ्ग्) सर्वकारीयसेवाकेन्द्रं दृश्यते । फोटो लियू यान् द्वारा
रिपोर्ट्-अनुसारं स्थापनायाः अनन्तरं डक्सिङ्ग-विमानस्थानकक्षेत्रं (langfang) संस्थागत-नवीनीकरणस्य मूलभूत-आवश्यकतानां, प्रतिकृति-प्रचारस्य च मूलभूत-आवश्यकतानां च पालनम् अकरोत्, एतत् सक्रियरूपेण बीजिंग-नगरस्य गैर-राजधानी-कार्यस्य विकेन्द्रीकरणं, बीजिंग-नगरस्य परिवर्तनं च कृतवान् -तियानजिन् वैज्ञानिकं प्रौद्योगिकी च उपलब्धयः, बीजिंग डैक्सिंग अन्तर्राष्ट्रीयविमानस्थानकं पूर्णं क्रीडां ददाति तस्य हब ऊर्जास्तरस्य लाभैः सह, वयं मुक्तं सुविधाजनकं च व्यापारं, निवेशं, सीमापारं पूंजी, प्रवर्धयितुं "त्रि-क्षेत्र-सुपरपोजिशन" इत्यस्य अवसरं गृह्णीमः। कार्मिकप्रवेशनिर्गमः, परिवहनं, तथा च दत्तांशस्य सुरक्षितः व्यवस्थितः च प्रवाहः, नीतिलाभांशस्य अधिकतमं विमोचनं, उद्यमानाम् कृते विस्तृतं मञ्चं च निर्माति
अधुना यावत् डैक्सिङ्ग-विमानस्थानकक्षेत्रस्य (langfang) कुल-आयात-निर्यात-मात्रा ८.८१६ अरब-युआन्-रूप्यकाणि अस्ति, यत्र विदेशीय-पुञ्जस्य वास्तविक-उपयोगः २९७ मिलियन-अमेरिकन-डॉलर्-रूप्यकाणि, सीमापारं च अभवत् 1210, 9610, 9710, 9810 इत्यादीनां ई-वाणिज्यव्यापारप्रतिमानानाम् कार्यान्वयनं कृतम् अस्ति पूर्णकवरेजः प्रणालीनवाचारस्य उपलब्धयः फलदायीः अभवन्, येषु 2 प्रणालीनवाचारपरिणामाः राष्ट्रियस्तरीयव्यावहारिकप्रकरणानाम् रूपेण मूल्याङ्किताः आसन्, 4 "2022" इत्यस्मिन् प्रकाशिताः आसन्; चीन मुक्तव्यापारपायलटक्षेत्रविकासप्रतिवेदनम्", तथा च हेबेईप्रान्ते बीजिंगप्रचारे च १९ प्रणालीनवाचारप्रकरणानाम् प्रतिकृतिः कृता; बीजिंग-हेबेईसरकारीसेवा "मुक्तव्यापारकार्यालयः" विण्डो स्थापिता, तथा च प्रायः ३,५०० बीजिंगसर्वकारसेवाप्रकरणाः सम्पूर्णे भेदं विना निबद्धाः क्षेत्रेषु...
चित्रे बीजिंग-डाक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकस्य आर्थिकक्षेत्रस्य (लाङ्गफाङ्ग्) सर्वकारीयसेवाकेन्द्रं दृश्यते । फोटो लियू यान् द्वारा
लिङ्कोङ्ग आर्थिकक्षेत्रस्य (लैङ्गफाङ्ग) सरकारीसेवाकेन्द्रे गच्छन् लाङ्गफाङ्ग लिझु ट्रेडिंग् कम्पनी लिमिटेड् इत्यस्य कर्मचारी वाङ्ग योङ्गजिन् उद्यमपञ्जीकरणं सम्पादयति स्म "एतावत् शीघ्रं भविष्यति इति मया अपेक्षितं नासीत्। अहं द्वौ घण्टाभ्यः न्यूनेन समये सर्वाणि प्रक्रियाणि सफलतया सम्पन्नवान्, व्यापारस्य अनुज्ञापत्रं च सफलतया प्राप्तवान्।"
अन्तिमेषु वर्षेषु विमानस्थानक-आर्थिकक्षेत्रस्य (लैङ्गफाङ्ग) सरकारीसेवाकेन्द्रेण अधिककुशलं सुविधाजनकं च सरकारीसेवावातावरणं निर्मातुं अनुमोदनसेवानां अनुकूलनस्य कार्यलक्ष्याणां निकटतया ध्यानं दत्त्वा, अनुमोदनसेवासु सुविधां प्रवर्धयितुं च व्यावसायिकवातावरणं सक्रियरूपेण अनुकूलितं कृतम् अस्ति "एक-विण्डो-स्वीकारः एकीकृत-अनुमोदनं च" सेवा-प्रतिरूपं व्यापकरूपेण कार्यान्वितुं, प्रेषित-विभागानाम् प्रवेशस्य समन्वयं कृत्वा, विविध-विषयाणां प्रवेशं प्रवर्धयित्वा, बुद्धिमान् अनुमोदनं च प्रवर्धयित्वा, वयं चालितानां जनानां संख्यां न्यूनीकर्तुं शक्नुमः परितः तथा च अवगन्तुं यत् सेवाविषयाणि "यथा भवितव्यं तथा संसाधितव्यानि" "प्रवेशः भवितुमर्हति" तथा च "एकस्थानसेवा" इति विमानस्थानकस्य सर्वकारीयसेवाब्राण्ड् निर्मातुं यत् "उद्यमेभ्यः कदापि न वदति" इति तत्सह, नगरीयरेखीयपरियोजनानां दीर्घकालं यावत् परिचालनक्षेत्रं, एकस्मिन् समये सम्पूर्णपरियोजनाय भूमिप्रक्रियाः सम्पन्नं कर्तुं कठिनता इत्यादीनां समस्यानां प्रतिक्रियारूपेण, प्रान्तेः प्रथमः अस्ति यः निर्माणानुज्ञापत्रस्य चरणबद्धप्रयोगं प्रवर्तयति नगरपालिका रेखीयपरियोजनानि, परियोजनानिर्माणं "लघुपदेषु द्रुतगतिना च" प्रवर्धयन् ।
भविष्ये विमानस्थानक-आर्थिक-क्षेत्रं (langfang) उद्यमानाम्, जनस्य च आवश्यकताभिः मार्गदर्शितं भविष्यति, सेवा-प्रतिरूपेषु निरन्तरं नवीनतां करिष्यति, सेवा-गुणवत्तायां सुधारं करिष्यति, आधुनिक-अत्याधुनिक-औद्योगिक-समूहानां विकासं त्वरयिष्यति, विमानस्थानक-आर्थिकस्य च सहायतां करिष्यति | उच्चगुणवत्तायाः मार्गे क्षेत्रं (langfang) विकसितं कुर्वन्तु एकं महत् कदमम् अग्रे गच्छन्तु। (उपरि)
प्रतिवेदन/प्रतिक्रिया