समाचारं

"when the mountain flowers are blooming" इति याङ्ग यी इत्यनेन प्रदर्शितं भविष्यति, यस्मिन् झाङ्ग गुइमेई इत्यस्य मूलकथा सोङ्ग जिया इत्यनेन अभिनीता, शिक्षकेभ्यः श्रद्धांजलिः च अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के सायं "यदा पर्वतपुष्पाणि पुष्पन्ति" इति टीवी-श्रृङ्खलायाः आधिकारिकरूपेण घोषणा अभवत् यत् १० सितम्बर् दिनाङ्के शिक्षकदिवसः सीसीटीवी आधिकारिकतया प्राइम टाइम् प्रसारणं प्रारभ्यते, टेन्सेन्ट् विडियो च अनन्यः विडियो मञ्चः भविष्यति अस्मिन् नाटके सोङ्ग जिया इत्यादयः अभिनेतारः अभिनयन्ति, तथा च झाङ्ग गुइमेइ इत्यस्य आद्यरूपस्य कथां कथयति । नाटकस्य मूलनाम "पर्वतेषु बालिकानां विद्यालयः" अस्ति, यस्मिन् शिक्षकस्य झाङ्ग गुइमेई इत्यस्य कथा अस्ति यः सर्वान् अनेकानि कष्टानि, खतराणि च अतिक्रम्य निःशुल्कं बालिकानां उच्चविद्यालयं स्थापयितुं नेति

भवन्तः अपि प्रथमं कथानकस्य सारं अवलोकयितुं शक्नुवन्ति:

झाङ्ग गुइमेई (सोङ्ग जिया इत्यनेन अभिनीता) पश्चिमचीनदेशस्य पर्वतीयक्षेत्रेषु एकः साधारणः महिला मध्यविद्यालयस्य अध्यापिका अस्ति १५ वा १६ वर्षाणि यावत् कार्यं कर्तुं बहिः गच्छन्ति एतेन तस्याः झाङ्ग गुइमेई अत्यन्तं दुःखी भवति, पश्चातापिता च भवति। सा बालिकानां कृते निःशुल्कं उच्चविद्यालयं चालयितुं निश्चिता अस्ति येन पर्वतस्थानां एताः बालिकाः शिक्षां प्राप्तुं, महाविद्यालयं गन्तुं, पर्वतात् बहिः गन्तुं, स्वभाग्यं पूर्णतया परिवर्तयितुं च अवसरं प्राप्नुयुः।

२००८ तमे वर्षे चीनदेशे एकमात्रं सर्वमुक्तं बालिकानां उच्चविद्यालयं स्थापितं यत् अध्यापकः, छात्रः, धनं, अनुभवः च नासीत् इति कठिनपरिस्थितौ झाङ्ग गुइमेई बालिका उच्चविद्यालयस्य शिक्षकान् छात्रान् च पूर्णं कर्तुं नेतृत्वं कृतवान् the impossible task: शिक्षणस्य आधारं अत्यन्तं पश्चात्तापं कृत्वा सर्वाणि महिला उच्चविद्यालयस्य छात्राः विश्वविद्यालये प्रवेशं प्राप्तवन्तः। अस्मिन् बालिकानां उच्चविद्यालये बालिकानां समूहाः पर्वतात् बहिः आगत्य स्वभाग्यं परिवर्तयितुं शक्नुवन्ति। परन्तु यथा यथा विद्यालयस्य विकासः भवति तथा तथा अधिकाधिकाः पर्वतात् दरिद्राः बालिकाः परीक्षायाः आवेदनाय आगच्छन्ति, नूतनाः समस्याः कष्टानि च अपि उत्पद्यन्ते...