समाचारं

परिणामः स्पष्टः अस्ति यत् यदि लेवाण्डोव्स्की स्वस्य अनुबन्धस्य नवीकरणं कर्तुं सफलः भवति तर्हि तत् ला मासिया-दिग्गजस्य विश्वासघातः भविष्यति।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मीडिया-रिपोर्ट्-अनुसारं बार्सिलोना-क्लबस्य निवृत्त्यर्थं लेवाण्डोव्स्की-महोदयेन स्वस्य अनुबन्धस्य विस्तारं कृत्वा स्वस्य उच्च-वेतनस्तरस्य प्रसारणं कृतम्, येन बार्सिलोना-क्लबस्य कठिनतायाः निवारणं कर्तुं साहाय्यं कृतम् अनुबन्धस्य नवीकरणस्य तस्य लक्ष्यमपि प्राप्तम्, यत् उभयलोकस्य सर्वोत्तमम् इति वक्तव्यम् तथापि यदि लेवाण्डोव्स्की स्वस्य अनुबन्धस्य नवीकरणे सफलः भवति तर्हि परिणामः स्पष्टः भविष्यति, यत् ला मासिया-दिग्गजस्य विश्वासघातः भविष्यति

यदा लेवाण्डोव्स्की बार्सिलोना-नगरे सम्मिलितः तदा आरम्भे बहवः प्रशंसकाः असहमताः आसन्, यतः प्रशंसकाः यत् प्रश्नं कृतवन्तः तत् लेवाण्डोव्स्की-महोदयस्य स्तरः क्षमता च नासीत्, अपितु तस्य आयुः, तं आनेतुं ५ कोटि-यूरो-व्ययः, तस्य तथ्यं च यत् team अधिकतमं वेतनं, एतादृशं संचालनं दलस्य निर्माणस्य उन्नयनस्य च विचाराणां अनुरूपं नास्ति, परन्तु बार्सिलोना-नगरस्य शीर्ष-पीतलकं सर्वदा आश्चर्येन विषयान् ग्रहीतुं शक्नोति। अन्ते लेवाण्डोव्स्की इत्यस्य हस्ताक्षरं कृतवान् ।

लेवाण्डोव्स्की इत्यस्य हस्ताक्षरार्थं न केवलं पुस्तकेषु व्ययः अभवत्, अपितु बहवः ला मासिया-दिग्गजाः अपि निष्कासिताः । लेवाण्डोव्स्की बार्सिलोना-नगरम् आगत्य सः सत्यं वदति, परिश्रमं च कृतवान्, बार्सिलोना-क्लबस्य चॅम्पियनशिपं प्राप्तुं साहाय्यं कृतवान्, ला लिगा-क्रीडायाः सर्वोच्चस्कोररः अपि प्राप्तवान् । अस्मात् दृष्ट्या कोऽपि समस्या नास्ति अतः प्रशंसकाः लेवाण्ड् इत्यस्य क्षमतायाः विषये कदापि प्रश्नं न कृतवन्तः ।