समाचारं

यदा राष्ट्रियपदकक्रीडादलः चीनदेशं प्रत्यागत्य अर्थव्यवस्थावर्गं गृहीतवान् तदा एतत् उजागरितम् यत् झेङ्ग्झी इत्यस्य बृहत्-लघु-पुटयोः शॉपिङ्गार्थं उपहासः कृतः आसीत् प्रशंसकाः सार्वजनिकयात्रायाः विषये उष्णतया चर्चां कुर्वन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियपदकक्रीडादलं चीनदेशं प्रत्यागत्य त्रिदिनानन्तरं सऊदी अरबविरुद्धस्य क्रीडायाः सज्जतायै डालियान्नगरम् आगतं अस्ति। केचन नेटिजनाः चीनदेशं प्रति प्रत्यागच्छन्तं राष्ट्रियपदकक्रीडादलस्य सम्मुखीभवन्ति स्म सम्पूर्णं दलं अर्थव्यवस्थावर्गे सङ्कीर्णम् आसीत् चीनीयप्रशिक्षकः झेङ्ग झी इत्यस्य उपरि बृहत्-लघु-पुटयोः शॉपिङ्गं कृतवान् इति आरोपः आसीत्, येन उष्णचर्चा आरब्धा।

१८ तमस्य दौरस्य प्रथमपरिक्रमे राष्ट्रियपदकक्रीडादलः जापानदेशेन सह ०-७ इति स्कोरेन पराजितः अभवत्, अपमानजनकं युद्धं स्थापयित्वा बहु आलोचनां च आकर्षितवान् ननु एतादृशः पराजयः व्यजनानां कृते दुष्करः अस्ति ।

तथापि राष्ट्रियपदकक्रीडादले सर्वे निश्चिन्ताः इति भाति । अस्मिन् समये अहं सामान्यं चार्टर् विमानचिकित्सां विना जापानदेशं प्रति उड्डीय गतः। मुठभेडस्य समये नेटिजनैः गृहीतानाम् छायाचित्रेभ्यः न्याय्यं चेत् राष्ट्रियपदकक्रीडादलं अर्थव्यवस्थावर्गे चीनदेशं प्रति प्रत्यागन्तुं अर्हति।

झेङ्ग झी सामानस्य स्थापनस्थाने वस्तूनि स्थापयति स्म तीक्ष्णनेत्राः नेटिजनाः तस्य वहितं शॉपिङ्ग् बैग् दृष्ट्वा विनोदं कृतवन्तः यत् "मया बृहत्-लघु-पुटयोः बहु वस्तूनि क्रीतव्यानि आसन्, अतः मम शॉपिंग-भावनायां प्रभावः न भवति" इति

अस्मिन् विषये प्रशंसकाः अपि तस्य विषये वदन्ति यत् "एतत् खलु पर्यटक-शॉपिङ्ग्-समूहः अस्ति "सार्वजनिकव्ययेन समूहभ्रमणस्य आयोजनं साधु अस्ति "ते मार्गे यात्रां कर्तुं, फुटबॉल-क्रीडां च कर्तुं अत्र सन्ति।" ...

पूर्वः अन्तर्राष्ट्रीयक्रीडकः झाङ्ग क्सिन्क्सिन् ०-७ इति विषये वदन् क्रुद्धः अभवत्, "एतत् स्कोरं कोऽपि स्वीकुर्वितुं न शक्नोति। वयम् एतादृशं कथं क्रीडितुं शक्नुमः? पर्याप्तः परिश्रमः रक्ताभावः च नास्ति। अहं मन्ये सर्वे सम्यक् वदन्ति। क्रीडा एतादृशी क्रीड्यते।" अहं ताडितः अभवम्, परन्तु एतत् निश्चितरूपेण एकस्य व्यक्तिस्य व्यवसायः नास्ति” इति ।