समाचारं

iiमीडिया वार्षिकप्रतिवेदनविश्लेषणम् |

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयग्राहकानाम् अवकाशस्य, मनोरञ्जनस्य च महत्त्वपूर्णेषु रूपेषु चलचित्रदर्शनं सर्वदा एव अस्ति । निवासिनः जीवनशैल्याः परिवर्तनेन पारम्परिकनाट्यचलच्चित्रेषु "वृद्धियुगात्" "स्टॉकयुगे" परिवर्तनेन च "उपस्थितिः" कथं सुनिश्चिता कर्तव्या इति चलच्चित्रविपण्यस्य कृते तात्कालिकसमस्या अभवत् अन्तिमेषु वर्षेषु चीनस्य चलच्चित्रस्य बक्स् आफिसः उत्थापितः अस्ति । राष्ट्रियचलच्चित्रप्रशासनस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे चीनस्य वार्षिकचलच्चित्रस्य बक्स् आफिसः ५४.९१५ अरब युआन्, नगरीयचलच्चित्रगृहेषु चलच्चित्रदर्शकानां संख्या १.२९९ अरब, कुलम् ७९२ फीचरचलच्चित्रनिर्माणं जातम्, कुलचलच्चित्रनिर्गमः च ९७१ आसीत्

विपण्यपुनरुत्थानम् उद्यमानाम् विकासस्य अवसरान् आनयति, परन्तु उद्यमप्रतिस्पर्धायाः कृते नूतनानि आव्हानानि अपि आनयति। उद्योगस्य वर्तमानस्थितेः गहनं अन्वेषणं प्राप्तुं भविष्यस्य विकासप्रवृत्तीनां पूर्वानुमानं कर्तुं च iimedia consulting इत्यनेन २०२३ तमे वर्षे चीनस्य ए-शेयर-बाजारे १९ सूचीकृतानां चलच्चित्र-दूरदर्शन-रङ्गमञ्चानां वार्षिकवित्तीयप्रतिवेदनानां विश्लेषणं कृतम्, यस्य उद्देश्यं चलच्चित्रस्य रूपरेखां कर्तुं आसीत् तथा विशिष्टकम्पनीनां प्रदर्शनद्वारा दूरदर्शननाट्यउद्योगः नवीनतमविकासस्य खाका उद्योगं अग्रे सारयन्तः प्रमुखशक्तयः उदयमानप्रवृत्तयः च प्रकाशयति, येन विपण्यप्रतिभागिनां कृते बहुमूल्यं सन्दर्भं प्राप्यते।

१९ सूचीकृतकम्पनयः सन्ति : चीनदूरदर्शनमाध्यमः (sh:600088), हेङ्गडियनचलच्चित्रं दूरदर्शनं च (sh:603103), ताङ्गडे चलचित्रं दूरदर्शनं च (sz:300426), वाण्डा चलच्चित्रं (sz:002739), जिन्यी चलच्चित्रं दूरदर्शनं च (sz: 002905), जेब्सेन् शेयर्स् (sz: 300182), enlight media (sz: 300251), शङ्घाई चलचित्र (sh: 601595), सिवेन् मीडिया (sz: 002343), huace चलचित्र तथा दूरदर्शन (sz: 300133), चीन चलचित्र (sh: 600977), आओ फी मनोरंजन (sz: 002292), हैप्पी ब्लू ओशन (sz: 300528), बैना कियानचेंग (sz: 300291), zhongguang tianze (sh: 603721), बोना पिक्चर्स (sz: 001330), बीजिंग संस्कृति (sz : 000802), हैप्पी सेन्चुरी (sz:000892), हुआयी ब्रदर्स (sz:300027)।