समाचारं

huang renxun nvidia इत्यस्मिन् स्वस्य धारणानां न्यूनीकरणं निरन्तरं कुर्वन् अस्ति: अस्मिन् वर्षे कम्पनीयाः विपण्यमूल्यं १० दिवसेषु ४ खरबं वाष्पितम् अभवत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेट लेई जियानपिंग सितम्बर 7

एनवीडिया इत्यस्य शेयरमूल्यं अद्यतनकाले निरन्तरं पतति। अद्यतनसमाप्तिपर्यन्तं एनविडियायाः शेयरमूल्यं १०२.८३ अमेरिकीडॉलर् आसीत्, समापनमूल्याधारितं ४.०९% न्यूनम्, कम्पनीयाः विपण्यमूल्यं २.५२२४ अमेरिकीडॉलर् आसीत्

२०२४ तमस्य वर्षस्य सितम्बरमासस्य कोलाहलपूर्णस्य प्रथमसप्ताहस्य एषः अन्तिमः व्यापारदिवसः अस्ति ।

पूर्वमासिकनौकरीप्रतिवेदने ज्ञातं यत् अमेरिकीबेरोजगारीदरः अगस्तमासे ४.२% यावत् न्यूनीभूतः यत् जुलैमासे ४.३% आसीत्, येन केचन विश्लेषकाः पूर्वानुमानं कृतवन्तः यत् फेडरल् रिजर्वः पश्चात् नीतिसभायां ५० आधारबिन्दुभिः स्थाने २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति इति अस्मिन् मासे आधारबिन्दुः।

प्रौद्योगिकी-समूहाः, सामान्यतया दर-कटन-चक्रस्य लाभार्थिनः, विपण्य-क्षयस्य नेतृत्वं कृतवन्तः ।

निवेशकाः अधिकाधिकं प्रश्नं कुर्वन्ति यत् किं टेक् आधारभूतसंरचनायां पूंजीव्ययः निरन्तरं भविष्यति वा, आर्टिफिशियल इन्टेलिजेन्स स्टॉक क्रेजः चरमपर्यन्तं प्राप्तवान् वा इति।

एनवीडिया इत्यस्य वर्तमानस्य क्षयस्य दौरः तदा आरब्धः यदा सः अतीव सुन्दरं वित्तीयप्रतिवेदनं घोषितवान्, परन्तु वालस्ट्रीट् इत्यस्य अपेक्षां पूरयितुं असफलः अभवत् । वित्तीयप्रतिवेदनस्य प्रकाशनात् पूर्वं एनवीडिया इत्यस्य शेयरमूल्यं १२५.६१ अमेरिकीडॉलर् आसीत्, यस्य विपण्यमूल्यं ३.०८९८ अब्ज अमेरिकीडॉलर् आसीत् । अद्यत्वे एनवीडिया इत्यस्य विपण्यमूल्यं ५६७.४ अब्ज अमेरिकीडॉलर् (प्रायः ४ खरब युआन्) वाष्पितम् अस्ति ।