समाचारं

अगस्तमासे विदेशीयविनिमयभण्डारः ३१.८४३ अरब अमेरिकीडॉलर् इत्येव वर्धितः, सुवर्णभण्डारः ४ मासान् यावत् अपरिवर्तितः अभवत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य विदेशीयविनिमयभण्डारः मासद्वयं यावत् क्रमशः वर्धितः, सुवर्णभण्डारः च चतुर्मासान् यावत् क्रमशः अपरिवर्तितः अस्ति

विदेशविनिमयराज्यप्रशासनेन ७ सितम्बरदिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते मम देशस्य विदेशीयविनिमयभण्डारः ३.२८८२१५ अरब अमेरिकीडॉलर् आसीत्, यत् जुलाईमासस्य अन्ते ३.२५६३७२ अमेरिकीडॉलर् तः ३१.८४३ अरब अमेरिकीडॉलर् इत्यस्य महती वृद्धिः अस्ति, ए ०.९८% वृद्धिः ।

विदेशीयविनिमयप्रशासनेन उक्तं यत् २०२४ तमस्य वर्षस्य अगस्तमासे स्थूल-आर्थिक-दत्तांशैः, प्रमुख-अर्थव्यवस्थाभ्यः मौद्रिक-नीति-अपेक्षाभिः इत्यादिभिः कारकैः प्रभावितः अमेरिकी-डॉलर-सूचकाङ्कस्य पतनं जातम्, वैश्विक-वित्तीय-सम्पत्त्याः मूल्येषु सामान्यतया वृद्धिः अभवत् तस्मिन् मासे विनिमयदररूपान्तरणं, सम्पत्तिमूल्यानां परिवर्तनम् इत्यादीनां कारकानाम् संयुक्तप्रभावानाम् कारणेन विदेशीयविनिमयभण्डारस्य परिमाणं वर्धितम् मम देशस्य अर्थव्यवस्था स्थिररूपेण कार्यं कुर्वती अस्ति तथा च तस्य दीर्घकालीनसकारात्मकविकासप्रवृत्तिः न परिवर्तते, विदेशीयविनिमयभण्डारस्य परिमाणस्य समर्थनं प्रदाति यत् मूलतः स्थिरं निरन्तरं भवितुं शक्नोति।

विदेशीयविनिमयभण्डारस्य महती वृद्धिः अयं द्वितीयः मासः अस्ति ।

अगस्तमासे आरएमबी-विनिमयदरस्य तीव्रवृद्धिः अभवत् । अमेरिकी डॉलरस्य विरुद्धं आरएमबी इत्यस्य स्पॉट् एक्सचेंज-दरः ७.२२६१ तः ७.०८८१ यावत् पुनः उत्थितः, १३८० आधारबिन्दुभिः तीव्रवृद्धिः, एकमासस्य १.९% मूल्यवृद्धिः च

राज्यपरिषदः सूचनाकार्यालयेन ५ सितम्बर् दिनाङ्के आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलने विदेशीयविनिमयस्य राज्यप्रशासनेन उक्तं यत् चीनीयलक्षणयुक्तानां विदेशीयविनिमयभण्डारस्य संचालनं प्रबन्धनं च अधिकं पूर्णं जातम्। अन्तिमेषु वर्षेषु मम देशस्य विदेशीय-विनिमय-भण्डारस्य परिमाणं ३ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां उपरि एव अस्ति, यत् १९ वर्षाणि यावत् क्रमशः विश्वे प्रथमस्थानं प्राप्तवान्, येन विपण्यविश्वासं स्थिरीकर्तुं वास्तविक-अर्थव्यवस्थायाः विकासाय च सकारात्मकं योगदानं दत्तम् |. रिजर्वसम्पत्त्याः सुरक्षा, तरलता, संरक्षणं, मूल्याङ्कनं च सुनिश्चित्य चीनीयलक्षणैः सह विदेशीयविनिमयभण्डारस्य संचालनं प्रबन्धनं च सुधारयितुम्।

सुवर्णभण्डारस्य दृष्ट्या चीनस्य जनबैङ्केन चतुर्मासान् यावत् क्रमशः स्वर्णधारणं स्थगितम् अस्ति।

चीनस्य पीपुल्सबैङ्केन ७ सितम्बर् दिनाङ्के प्रकाशितस्य सुवर्णस्य भण्डारस्य आँकडानुसारं अगस्तमासस्य अन्ते ७२.८ मिलियन औंसः आसीत्, यत् एप्रिल-मे, जून-जुलाई-मासस्य अन्ते समानम् आसीत् १८ मासान् यावत् क्रमशः स्वर्णधारणं वर्धितवान् आसीत् ।