समाचारं

(देशभ्रमणम्·पुनरुत्थानं दृष्ट्वा) महाप्राचीरस्य पादे युक्सियनपश्चिममहलः: घुसपैठविरुद्धरक्षातः अतिथिस्वागतार्थं उद्घाटनपर्यन्तं

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, झाङ्गजियाकोउ, सितम्बर् ७: शीर्षकम्: महाप्राचीरस्य पादभागे युक्सियनपश्चिममहलः: घुसपैठविरुद्धरक्षातः अतिथिस्वागतार्थं उद्घाटनपर्यन्तं

चीनसमाचारसेवायाः संवाददाता चेन् लिन्

चीनदेशस्य प्रसिद्धः प्राचीनः वास्तुकारः लुओ झेवेन् एकदा अवदत् यत् - विश्वस्य पूर्वदिशि मानवजातेः एकः चमत्कारः अस्ति, यः महाप्राचीरस्य पादे चीनस्य महाप्राचीरः अस्ति, अन्यः चमत्कारः अस्ति, यः अस्ति हेबेई प्रान्ते यू काउण्टी इत्यस्मिन् प्राचीनः दुर्गः ।

हेबेई-शान्क्सी-प्रान्तयोः सङ्गमे स्थिते यू काउण्टी, झाङ्गजियाकोउ-नगरे सांस्कृतिक-अवशेषाणां रक्षणं कृत्वा प्रथमं काउण्टी अस्ति १५० तुल्यकालिकसुसंरक्षितदुर्गाणाम् अपेक्षया अधिकम् । मिंगवंशस्य जियाजिङ्गकाले निर्मितः पश्चिमदुर्गः "प्राचीनदुर्गाः, प्राचीनमन्दिराणि, प्राचीननाट्यगृहाणि, प्राचीननिवासस्थानानि च" इति चतुर्णां प्राचीनवास्तुशिल्पस्य चमत्कारानाम् एकीकरणं करोति

चित्रे यु काउण्टी इत्यस्मिन् पश्चिमदुर्गः दृश्यते । हान बिङ्ग इत्यस्य चित्रम्

क्षिगुबाओ सामान्यतया "झाइबाओ" इति नाम्ना प्रसिद्धः अस्ति उत्तरे दक्षिणे च दुर्गद्वारद्वयं, कलशद्वयं च अस्ति । दुर्गद्वारं प्रवेशनिर्गमद्वारं, प्रेक्षकः च । द्वारस्य पुरतः दुर्गस्य परिचयचिह्नं चीनीय, आङ्ग्लादिभाषासु मुद्रितम् अस्ति, द्वारस्य उभयतः ३० बृहत् रक्तदीपाः समानरूपेण लम्बिताः सन्ति, ये मध्ये वायुना क्षीणाः सन्ति वर्षा भवति तथा च भेदः कठिनः अस्ति लेखनम् विपरीतम् अस्ति। कमानद्वारस्य अधः गभीरौ स्निग्धौ खन्धौ आगन्तुकानां कृते वर्षस्य चञ्चलस्य समृद्धस्य च दृश्यस्य विषये कथयन्ति इव ।