समाचारं

केएसजी एजी ४-३ इति स्कोरेन पराजितवान्, दलस्य इतिहासे प्रथमवारं च एजी गेम्स्लिउ इत्यनेन मध्ये स्थापितः ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केपीएल-ग्रीष्मकालीनप्लेअफ्-क्रीडायाः विजेतायाः ब्रैकेट्-अन्तिम-क्रीडायाः समाप्तिः अभवत् ।

क्रीडायाः पूर्वं अतिथयः आसन् ये उभयदलस्य विजयस्य विषये आशावादीः आसन्, परन्तु अधिकाः अतिथयः एजी इत्यस्य विजयाय समर्थनं कृतवन्तः यतः तेषां राज्यं प्रतिद्वन्द्वीनां अपेक्षया अधिकं स्थिरम् आसीत्

सप्त उग्रक्रीडाणां अनन्तरं केएसजी सफलतया उन्नतिं कृत्वा दलस्य इतिहासे प्रथमवारं अन्तिमपक्षे प्रविष्टवान् एजी मध्ये जेम्स्टोन्स् इत्यनेन भ्रमितः अभवत् ।

केएसजी एजी ४-३ इति स्कोरेन पराजितवान्

क्रीडा अतीव तीव्रा आसीत् ।

पञ्चमे क्रीडने केएसजी-क्रीडायां तियानवाङ्गशान्-क्रीडां जित्वा बहवः जनाः एजी-नगरं दूरं गतः इति अनुभवन्ति स्म, परन्तु ते स्कोरस्य समीकरणं कृत्वा क्रीडां शिखर-सङ्घर्षे कर्षितुं स्वस्य दृढ-लचीलतायाः उपरि अवलम्बन्ते स्म

शिखर-सङ्घर्षे द्वयोः पक्षयोः मध्ये केवलं जङ्गल-स्थानम् एव आसीत्

दलस्य इतिहासे प्रथमवारं अन्तिमपक्षे प्रवेशः

केएसजी-सङ्घस्य कृते एषा विजयः निःसंदेहम् अतीव महत्त्वपूर्णा अस्ति, यतः तेषां दल-इतिहासस्य प्रथमवारं ते अन्तिम-पर्यन्तं गतवन्तः ।

केएसजी इत्यस्य प्रदर्शनं अन्तिमेषु ऋतुषु उत्तमम् अस्ति, वसन्तविभाजने अपि ते तृतीयस्थानं प्राप्तवन्तः, परन्तु ते सर्वदा अन्तिमपक्षेभ्यः किञ्चित् न्यूनाः आसन् । ग्रीष्मकालीनस्थानांतरणकाले ते चोङ्गकिङ्ग् वुल्फ्स् इत्यस्मात् याओदाओ इत्यस्य परिचयं कृतवन्तः, ततः पङ्क्तिः अधिकं पूर्णा अभवत्, चॅम्पियनशिप इव अधिकं दृश्यते स्म ।

अवश्यं केएसजी इत्यस्य दलस्य इतिहासं भङ्ग्य अन्तिमपर्यन्तं गन्तुं क्षमता मुख्यतया प्रशिक्षकाणां क्रीडकानां च परिश्रमस्य परिणामः अस्ति।

एजी रत्नप्रवाहस्य मध्ये फसति स्म

अपरपक्षे एजी कृते केएसजी इत्यनेन सह पूर्णं बीओ७ क्रीडितुं शक्नुवन् उत्तमं प्रदर्शनं मन्यते, यतः ते वास्तवतः मध्ये रत्नप्रवाहेन मूर्खाः अभवन्

एजी, केएसजी च सप्तक्रीडाः क्रीडितवन्तौ, तेषु पञ्चसु मध्यलेनर् रत्नक्रीडां कर्तुं अनुमतिं प्राप्तवान्, यत्र स्थानीयसंसाधनानाम् उपरि अवलम्बमानस्य जङ्गलरस्य विषये ध्यानं दत्तम् परन्तु ए.जी.

फलतः चाङ्गशेङ्गस्य स्थितिः एतादृशी उत्तमः आसीत्, रत्न-अग्नि-नृत्यस्य कोऽपि क्षतिः न अभवत्, झोङ्गी-इत्यनेन अपि प्रमुख-बिन्दवः हारिताः, तथा च भ्रमणशीलः मैजिक-कण्टक-अग्नि-नृत्यः एम.वी.पी शिखरमेलने उपयुक्तः।

लघु वर्षा दृश्य

जिओयुः मन्यते यत् केएसजी दलस्य इतिहासं भङ्ग्य अन्तिमपर्यन्तं गन्तुं शक्नोति यद्यपि एजी हारितवान्, यावत् ते समये पाठं ज्ञातुं शक्नुवन्ति, तावत् पराजयः पुनः आपदा न भविष्यति, पुनः प्रवेशस्य सम्भावना च अन्तिमपक्षः अद्यापि उच्चः अस्ति।

ग्रीष्मकालीन-अन्तिम-क्रीडायाः कृते केएसजी-सङ्घस्य पुनः अभिनन्दनम्, आशासे च एजी-समायोजनाय समयं गृह्णीयात्, पुनः आगन्तुं च प्रयतते |