समाचारं

आदिमजनजातीनां क्षेत्रे उल्लङ्घनस्य शङ्कायाः ​​कारणेन पेरुदेशस्य द्वौ लकडीकारौ गोलिकाभिः मारितौ! जनजातिः २ मासाः पूर्वं दुर्लभं प्रादुर्भावं कृतवती, सम्भवतः लकडीकाटनकार्यक्रमस्य समीपगमनस्य कारणतः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सेप्टेम्बर् दिनाङ्के पेरुदेशस्य आदिवासीअधिकारसङ्गठनेन उक्तं यत्...आदिम-अमेजन-जनजातेः प्रदेशे आक्रमणं कृतवन्तः इति आरोपेण द्वौ लकडीकारौ धनुषबाणैः गोलिकाभिः मारितौ ।

अगस्तमासस्य २९ दिनाङ्के एषा घटना अभवत् यदा एते काष्ठकर्तकाः जनजातेः सम्पर्कं प्राप्तवन्तः, वने प्रवेशं विस्तारयन्ते सति तेषां उपरि आक्रमणं कृतम् आक्रमणेन अन्ये द्वौ लकडीकारौ अपि लापता, एकः घातितः च उद्धारप्रयासाः प्रचलन्ति।

जूनमासस्य २६, २७ दिनाङ्केषु एषा प्रायः एकान्तवासी जनजातिः वर्षावनात् काष्ठकारिणां पलायनार्थं निर्गतवती । आदिवासी अधिकारसमूहाः वदन्ति यत् प्रथमराष्ट्रस्य श्रमिकाणां च मध्ये तनावः अद्यापि वर्धमानः अस्ति तथा च ते सर्वकारेण अधिकानि रक्षात्मकानि उपायानि कर्तुं आह्वयन्ति।

पूर्वं निवेदितम् : १.

पेरुदेशे एकान्तजनजातिः प्रकाशिता

अथवा समीपगमनस्य लॉगिंग-क्रियाणां कारणात्

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं पेरुदेशस्य प्रायः एकान्तवासस्य मास्कोपिरो जनजातेः सदस्याः अद्यतनकाले बहुवारं प्रकटिताः, येन नवप्रवर्तितं लकडीकाटनकार्यं तेषां जीवनं बाधितुं शक्नोति इति चिन्ता उत्पन्ना।

एसोसिएटेड् प्रेस इत्यनेन १८ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अन्तर्राष्ट्रीयस्वदेशीअधिकाररक्षणसङ्गठनेन प्रकाशितेषु छायाचित्रेषु, भिडियोषु च दक्षिणपूर्वपेरुदेशस्य माद्रे डी डियोस् प्रान्ते पिएड्रास् नदीयाः तटे अस्य जनजातेः ५३ पुरुषसदस्याः दृश्यन्ते स्म समूहस्य विशेषज्ञः थेरेसा मेयो इत्यस्याः कथनमस्ति यत् एतावता जनजातेः सदस्यान् एकदा एव द्रष्टुं "अत्यन्तं असामान्यम्" इति ।

अन्तर्राष्ट्रीयआदिवासीअधिकाररक्षणसङ्गठनेन उक्तं यत् एतानि चित्राणि जूनमासस्य २६ तः २७ पर्यन्तं गृहीताः।ते जनजातीयाः केला, कसावा इत्यादीनि अन्नं अन्विषन्ति स्म ।अनुमानं भवति यत् अस्मिन् क्षेत्रे १०० तः १५० यावत् मास्कोपिरो जनजातेः सदस्याः सन्ति, येषु समीपस्थाः महिलाः बालकाः च सन्ति ।

मास्को पिरो जनजातिः पेरुदेशस्य अमेजनवर्षावने निवसति गुप्तजनजातिः अस्ति यस्य सदस्याः यत्र निवसन्ति तत् क्षेत्रं दुर्लभतया एव त्यजन्ति, यदा कदा बहिःस्थैः सह मिलित्वा अपि तेषां सह संवादं न करिष्यन्ति

पेरुदेशस्य "माद्रे डी डियोस्-नद्याः तस्याः उपनद्याः च स्वदेशीयसङ्घः" इत्यनेन उक्तं यत्, अन्तिमेषु सप्ताहेषु मास्को-पिरो-जनजातेः सदस्याः भोजनस्य अन्वेषणार्थं वा समीपस्थानां काष्ठकर्तृणां परिहाराय वा स्वदीर्घकालीनक्षेत्राणि बहुवारं त्यक्तवन्तः

अन्तर्राष्ट्रीय-आदिवासी-अधिकार-सङ्गठनस्य निदेशिका कैरोलिन् पियर्स इत्यस्याः कथनमस्ति यत्, एतेषु चित्रेषु तत् दृश्यतेएकदा पृथक्कृता मास्कोपिरो-जनजातिः आगामि-काष्ठ-कटन-कार्यक्रमात् केवलं कतिपयेषु किलोमीटर्-दूरे अस्ति ।

यत्र जनजातिः निवसति तस्मिन् क्षेत्रे प्रवेशं कर्तुं अनेकाः लकडीकाटनकम्पनयः अनुज्ञापत्रं प्राप्नुवन्ति । अन्तर्राष्ट्रीयदेशीयाधिकाररक्षासङ्गठनेन उक्तं यत्, तेषु एकः कम्पनी कानालेस्टा वामानु कम्पनी विशेषतया काष्ठपरिवहनार्थं २०० किलोमीटर् अधिकानि मार्गाणि निर्मितवती।

स्रोतः : रेड स्टार न्यूज वीचैट् आधिकारिकं खातं बीजिंग न्यूज तथा सिन्हुआ न्यूज एजेन्सी इत्यनेन सह एकीकृतम्