समाचारं

स्मार्ट-विलासिता-शिकार-प्रमुख-वाहनस्य denza z9gt-इत्यस्य वास्तविक-शॉट्-चित्रणम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यक्तिगततां, स्वतन्त्रतां, जीवनस्य गुणवत्तां च अनुसृत्य युवानां उपभोक्तृणां कृते मृगयावाहनानि निःसंदेहं व्यावहारिकतां सौन्दर्यशास्त्रं च संयोजयति आदर्शः विकल्पः अस्ति किं च यदि वयं किञ्चित् विलासं बुद्धिं च योजयामः? २०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने डेन्जा-संस्थायाः नूतनं मृगयाकारं डेन्जा-जेड्९जीटी-इत्येतत् आनयत्, नूतनकारस्य न केवलं ३-सेकेण्ड्-१००-किलोमीटर्-त्वरणं, एल्क्-परीक्षणं च ९३.६कि.मी विश्वस्य प्रथमः १५ °बुद्धिमान् कङ्कणविधिः पुनः मृगयानुभवं नूतनस्तरं प्रति धक्कायति।

रूपम् : एकः आकर्षकः चलनकेन्द्रबिन्दुः

denza z9gt इत्यस्य डिजाइनं byd इत्यस्य वैश्विकडिजाइननिर्देशकस्य wolfgang egger इत्यस्य नेतृत्वे एकेन दलेन कृतम् अस्य शरीरस्य रेखाः सुचारुः शक्तिशालिनः च सन्ति, तथा च प्रत्येकं विवरणं सावधानीपूर्वकं निर्मितम् अस्ति, यत् न केवलं डिजाइनरस्य वायुगतिकी understanding इत्यस्य गहनसमझं दर्शयति, अपितु अद्वितीयं अन्वेषणं अपि समावेशयति भविष्यस्य सौन्दर्यशास्त्रम् । समग्ररूपेण बाह्यविन्यासः लालित्यस्य गतिशीलतायाः च सम्यक् संयोजनः अस्ति, येन एतत् पादचालनस्य केन्द्रबिन्दुः अस्ति ।

आन्तरिकः डी-वर्गस्य विलासिता प्रमुखकाकपिट्

डेन्जा z9gt इत्यस्य आन्तरिकभागः निःसंदेहं "विलासिता प्रमुखः gt" इत्यस्य प्रतिष्ठायाः योग्यः अस्ति । समग्ररूपेण डिजाइनः आधुनिकः प्रौद्योगिकी च अस्ति, परिष्कृतसामग्रीभिः विलासपूर्णविवरणैः च । विन्यासस्य दृष्ट्या उच्चप्रौद्योगिकीयुक्ताः बुद्धिमन्तः प्रणाल्याः वा उपयोक्तृ-अनुकूलाः आरामविन्यासाः वा, ते समानवर्गस्य मॉडल्-मध्ये शीर्षस्तरं प्राप्तवन्तः एते डिजाइनतत्त्वानि विलासपूर्णविन्यासश्च न केवलं चालकानां यात्रिकाणां च आरामस्य सुविधायाश्च महतीं सुधारं कुर्वन्ति, अपितु denza ब्राण्डस्य विलासितायाः गुणवत्तायाः च अदम्य-अनुसन्धानं तस्य उत्तमं स्थितिं च गहनतया प्रदर्शयन्ति

शक्तिः yisanfang प्रौद्योगिकी मञ्च

सर्वाणि नवीनकाराः मानकरूपेण यिसान्फाङ्ग-प्रौद्योगिक्या युन्नान-ए-शरीर-नियन्त्रण-प्रणाल्या च सुसज्जिताः भविष्यन्ति, तथा च उच्च-अन्त-बुद्धिमान्-सहायक-वाहन-चालन-क्षमता अपि भविष्यति तेषु यिसान्फाङ्ग-प्रौद्योगिकी byd-प्रौद्योगिक्याः पराकाष्ठा इति वक्तुं शक्यते, यत्र पञ्च प्रतिष्ठित-कोर-कार्यं सन्ति-

1. बुद्धिमान् केकडायात्रा : अग्रे पृष्ठे च चक्रं एकस्मिन् दिशि परिभ्रमयित्वा वाहनं तिर्यक् गच्छति 15° तिर्यक् समानान्तरगतिः प्राप्तुं शक्नोति, येन संकीर्णमार्गस्य परिस्थितेः गन्तव्यतायां सुधारः भवति

2. कम्पास यू-टर्न: कम्पास यू-टर्न् 0 तः 360° पर्यन्तं कस्मिन् अपि कोणे कस्यापि अग्रचक्रस्य परितः अनुकूलितदिशः परिभ्रमणं च साक्षात्कर्तुं शक्नोति, येन उपयोक्तृभ्यः नूतनः वाहनचालनस्य अनुभवः आनयति।

3. yisanfang parking: एतत् कम्पासस्य u-turn इत्यस्य बुद्धिमान् पार्किङ्गस्य च क्षमतां संयोजयति, तथा च इमेज विजुअल् फ्यूजनस्य उच्च-सटीकता-स्थापन-नियन्त्रण-एल्गोरिदम् इत्यस्य उपयोगं करोति यत् उपयोक्तृभ्यः चरम-पक्षेषु, चरम-मृतमार्गेषु च इत्यादिषु दृश्येषु सहजतया पार्किङ्गं कर्तुं सहायतां करोति

4. अत्यन्तं सुगतिः : यदा वाहनं भ्रमति तदा पृष्ठचक्राणि अग्रे चक्राणि च विपरीतदिशि विक्षेपं कुर्वन्ति, येन वाहनस्य भ्रमणव्यासः बहु लघुः भवति तथा च न्यूनतमं भ्रमणत्रिज्या ४.६२ मीटर् भवति

5. कम-आसंजन-सडक-स्थिरीकरण-प्रणाली: यिसान्फाङ्गस्य न्यून-आसंजन-सडक-स्थिरता-स्थिरीकरण-प्रणाली पार्श्व-विरोधी-हस्तक्षेप-क्षमतासु सुधारं कर्तुं वाहन-चालन-स्थिरतां वर्धयितुं च द्वय-पृष्ठ-चक्र-मोटर-माध्यमेन स्वतन्त्रतया संचालनं कर्तुं शक्नोति

बाजारसंभावनाविश्लेषणम् : उच्चस्तरीयनवीनऊर्जाबाजारे स्थानं ग्रहीतुं अपेक्षितम्

सारांशः - १.

denza ब्राण्डस्य नूतनस्य प्रमुखस्य उत्पादस्य रूपेण denza z9gt न केवलं ब्राण्डस्य शीर्ष-तकनीकी-शक्तिं प्रदर्शयति, अपितु चालकान् उत्तम-विलासिता-गुणवत्तायाः सह अभूतपूर्वं वाहनचालन-अनुभवं प्रदाति अस्य अद्वितीयः विभेदितः प्रतिस्पर्धा-रणनीतिः नूतन-ऊर्जा-विपण्यस्य उपविभागेषु समीचीनतया प्रविष्टा, शीघ्रमेव उत्तिष्ठति, सर्वेषां ध्यानस्य केन्द्रं च अभवत् वर्तमान समये, denza z9gt पूर्व-विक्रयणं आरब्धवान्, यस्य पूर्व-विक्रय-मूल्यं 339,800-419,800 युआन् नूतनं कारं आधिकारिकतया शीघ्रमेव प्रक्षेपणं भविष्यति।