समाचारं

अहं आफ्रिकादेशस्य प्रत्येकं कोणे चीनीयविद्युत्काराः विक्रेतुं इच्छामि

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मम नाम अण्डर आर्मर अस्ति। अहं कोटे डी आइवरीनगरस्य अस्मि। अहं चोङ्गकिङ्ग् डाके ऑटोमोबाइल ट्रेडिंग् कम्पनी लिमिटेड् इत्यस्य सहसंस्थापकः अस्मि। अस्माकं मुख्यव्यापारः चीनीयबृहत् ट्रकानां विद्युत्वाहनानां च निर्यातार्थं एजेण्टरूपेण कार्यं कर्तुं वर्तते ." chongqing daake automobile trading co., ltd. इत्यनेन सहसंस्थापकः अण्डर आर्मरः अवदत्।
कोटे डी आइवरनगरस्य अण्डर आर्मरः चतुर्वर्षेभ्यः अधिकं पूर्वं याङ्गत्से नॉर्मल् विश्वविद्यालये अन्तर्राष्ट्रीय अर्थशास्त्रस्य व्यापारस्य च अध्ययनार्थं चोङ्गकिङ्ग्-नगरम् आगतः आफ्रिकादेशस्य विपण्यम् ।
"अधुना चीनराष्ट्रीयभारवाहकट्रकेन सह अस्माकं सहकार्यं वर्तते, यत् ट्रकक्षेत्रे बृहत्तमेषु निर्मातृषु अन्यतमम् अस्ति। अस्माभिः आफ्रिकादेशस्य विपण्यं प्रति ५० भारीशुल्कवाहनानि निर्यातितानि। चीनराष्ट्रीयभारवाहकवाहनब्राण्ड् अद्यापि अस्मिन् वर्षे अतीव लोकप्रियः अस्ति the african market ” इति अण्डर आर्मर इत्यनेन पत्रकारैः उक्तम्।
चीनदेशे नूतनानां ऊर्जावाहनानां लोकप्रियतायाः विकासेन च अण्डर आर्मर इत्यनेन एतत् अवसरं लक्ष्यं कृत्वा "मेड इन चाइना" इति नूतनानि ऊर्जावाहनानि आफ्रिकादेशस्य विपण्यां आनयितानि।
अण्डर आर्मर् इत्यनेन उक्तं यत्, "अधुना नूतनानां ऊर्जावाहनानां क्षेत्रे वयं ४० नूतनानि ऊर्जावाहनानि आफ्रिका-विपण्यं प्रति निर्यातितवन्तः, मध्यपूर्व-विपण्यं च यस्य भागिनः अपि सन्ति, यथा दुबई। इदानीं वयं विशेषज्ञाः स्मः इति वक्तुं शक्यते वाहनेषु विशेषतः it’s the field of new energy vehicles.”
संवाददाता ज्ञातवान् यत् अण्डर आर्मरः चीनदेशस्य चोङ्गकिङ्ग्-नगरे सफलतापूर्वकं स्थातुं समर्थः इति अन्यत् महत्त्वपूर्णं कारणं विशेषतया अन्तर्राष्ट्रीयछात्राणां विदेशीयछात्राणां च कृते राष्ट्रिय-आप्रवासन-प्रबन्धनविभागस्य नवीनता-उद्यम-वीजानीतिः अस्ति
"विदेशीयछात्राणां कृते त्रीणि नीतयः प्रवर्तन्ते। एकः घरेलुमहाविद्यालयस्य छात्राणां अन्तर्राष्ट्रीयछात्राणां च कृते अस्ति ये प्रमुखमहाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च स्नातकपदवीं प्राप्तवन्तः। ततः एते अन्तर्राष्ट्रीयछात्राः सम्पूर्णे चीनदेशे तदनुरूपं नवीनतां उद्यमशीलतां च कर्तुं शक्नुवन्ति। अन्यः भागः चीनदेशस्य अन्तः छात्राणां कृते अस्ति। विश्वविद्यालयात् स्नातकपदवीं प्राप्ताः साधारणाः विदेशीयाः छात्राः तदनुरूपं नवीनतां उद्यमशीलतां च कर्तुं तत्सम्बद्धेषु प्रमुखेषु विकासक्षेत्रेषु गन्तुं शक्नुवन्ति, यथा चोङ्गकिंग ततः, अन्तर्राष्ट्रीयप्रसिद्धविश्वविद्यालयानाम् विदेशीयछात्राणां कृते, वयं अस्माकं व्याप्तेः अन्तः तदनुरूपं नवीनतां उद्यमशीलतां च कर्तुं शक्नुमः मुक्तव्यापारक्षेत्रम्।ये वर्षद्वयस्य अन्तः स्नातकपदवीं प्राप्तवन्तः ते चीनदेशस्य सर्वेषु तदनुरूपक्षेत्रेषु गत्वा तदनुरूपं नवीनतां उद्यमशीलतां च कर्तुं शक्नुवन्ति," इति चोङ्गकिंग सार्वजनिकसुरक्षाब्यूरोस्य निर्गमन-प्रवेशप्रशासनस्य विदेशीयकार्मिकप्रबन्धनदलस्य उपनिदेशकः जू चुनलान् , इति पत्रकारैः उक्तम्।
"चीनदेशे निवसन् विदेशीयः इति नाम्ना विदेशे निवसितुं कार्यं कर्तुं च भवतः कानूनी प्रमाणपत्राणि भवितुमर्हन्ति। चोङ्गकिंग्-निर्गमन-प्रवेश-प्रशासनविभागेन अस्मान् विदेशिनां कृते दत्तः ये व्यवसायं आरभतुम् इच्छन्ति वा कार्यं अन्वेष्टुं वा इच्छन्ति, ते अस्मिन् विषये बहु समर्थनं दत्तवन्तः, अस्माकं समर्थनं कुर्वन्ति विदेशीयानां कृते चोङ्गकिङ्ग्-नगरे स्वस्य व्यवसायस्य आरम्भः, विकासः च अतीव सुलभः अस्ति तदतिरिक्तं अत्रत्यः जनाः अतीव मैत्रीपूर्णाः सन्ति, पर्यावरणं भोजनं च अतीव उत्तमम् अस्ति अतः अहम् अत्र सुन्दरं नगरं स्थातुं चयनं करोमि .
रिपोर्टर शा किंग ली ऐबिन
स्रोतः आर्थिक सूचना दैनिक
प्रतिवेदन/प्रतिक्रिया