समाचारं

डिजिटल एक्स्पो प्रदर्शनी!प्यारा रोबोट्: डिजिटल अर्थव्यवस्थायाः नूतनभविष्यस्य नेतृत्वं कृत्वा बुद्धिमान् सेवानां नूतनयुगस्य निर्माणम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं राष्ट्रियदत्तांशप्रशासनेन आयोजितः २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शनम् ("डाटा-एक्सपो" इति उच्यते) गुइयांग्-नगरे ४१४ घरेलु-विदेशीय-कम्पनीभिः आँकडा-क्षेत्रे नवीन-प्रौद्योगिकीनां प्रदर्शनं कृतम् professional exhibition 1,300 तः अधिकाः नवीनाः उत्पादाः, नवीनसमाधानाः, नवीनाः अनुप्रयोगाः च सन्ति। तेषु विविधाः बुद्धिमन्तः रोबोट्-इत्येतत् प्रदर्शनस्य मुख्यविषयाः अभवन्, येन बहवः आगन्तुकाः तस्याः भ्रमणाय, अनुभवाय च आकर्षिताः अभवन् ।
बीजिंग मेन्घुओ रोबोट् टेक्नोलॉजी कम्पनी लिमिटेड ("मेन्घुओ रोबोट्" इति उच्यते) चीन डिजिटल एक्स्पो इत्यत्र रोबोट् उत्पादैः सह प्रदर्शकेषु अन्यतमः अस्ति एकदा तेषां अनेकाः मानवरूपिणः रोबोट् अनावरणं कृतवन्तः, तेषां सजीवरूपस्य विविधस्य च कारणेन तेषां ध्यानं आकर्षितम् बुद्धिः कार्यात्मकता केन्द्रस्थानं गृह्णाति। रोबोट् सॉफ्टवेयर अनुसन्धानं विकासं च, पट्टे, व्यापारं, उत्पादनं च एकीकृत्य उच्चप्रौद्योगिकीयुक्ता कम्पनीरूपेण मेन्घुओ रोबोट् सक्रियरूपेण रोबोट् उद्योगस्य विकासं प्रवर्धयति तथा च जनानां जीवने अधिकसुविधां बुद्धिमान् अनुभवं च आनयति।
अद्यैव बीजिंग मेन्घुओ रोबोट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य प्रमुखस्य क्यूई युआन्वु इत्यस्य साक्षात्कारः डाटा व्यू इत्यनेन कृतः । रिपोर्ट्-अनुसारं मेन्घुओ रोबोट् अनेकक्षेत्रेषु बुद्धिमान् समाधानं प्रदातुं प्रतिबद्धः अस्ति रोबोट्, रोबोट् कुक्कुराः, प्रोग्रामिंगशिक्षा रोबोट्, ड्रोन्, बृहत् मॉडल रोबोट्, मानवरूपाः रोबोट्, कृत्रिमबुद्धिप्रयोगशालासमाधानम् इत्यादयः। सम्प्रति मेन्घुओ रोबोट् इत्यस्य ग्राहकाः देशे सर्वत्र सन्ति । "अस्माकं दृष्टिः अस्ति यत् भविष्ये गृहसेवारोबोट्-श्रृङ्खलां निर्मातुं शक्नुमः येन परिवाराः सफाई, पाककला, वृद्धानां बालकानां च परिचर्या इत्यादीनि कार्याणि प्राप्तुं साहाय्यं प्राप्नुयुः, येन स्वप्नाः साकाराः भवितुम् अर्हन्ति, रोबोट् च सहस्राणि गृहेषु सेवां कर्तुं शक्नुवन्ति। क्यूई युआन्वु अवदत्।
यद्यपि प्रथमवारं प्रियाः रोबोट्-जनाः डिजिटल-प्रदर्शने भागं गृहीतवन्तः तथापि ते अस्याः प्रदर्शनस्य पूर्णतया सज्जतां कृतवन्तः । अस्मिन् प्रदर्शने मेन्घुओ रोबोट् इत्यनेन बालानाम् शैक्षिकसहचररोबोट्, खाद्यवितरणरोबोट्, होटेल्वितरणरोबोट्, डिजिटलमानवरोबोट् च इत्यादीनां विविधानां रोबोट्-उत्पादानाम् प्रदर्शनं कृतम् एते उत्पादाः भिन्न-भिन्न-उद्योगानाम् वेदना-बिन्दून्-समाधानार्थं विनिर्मिताः सन्ति तथा च विविध-अनुप्रयोग-परिदृश्यानां सेवां कुर्वन्ति, लाइव-प्रदर्शन-प्रदर्शनस्य, स्वर-अन्तर्क्रियायाः च माध्यमेन, ते प्रेक्षकाणां कृते सजीवं, सहजं, प्रौद्योगिकी-अनुभवं च आनयन्ति उदाहरणार्थं, बालानाम् शैक्षिकसहचररोबोट् न केवलं बालकानां प्रोग्रामिंगज्ञानं शिक्षितुं सहायतां कर्तुं शक्नुवन्ति, अपितु अन्तरक्रियाशीलक्रीडाणाम् अन्यरूपेण च बालकानां रुचिं उत्तेजितुं शक्नुवन्ति, खाद्यवितरणरोबोट्-इत्यनेन व्यस्त-रेस्टोरन्ट-वातावरणेषु भोजनं कुशलतया वितरितुं स्वक्षमता प्रदर्शिता, येन सेवा-दक्षतायां महती उन्नतिः अभवत् होटेलवितरणरोबोट् होटेले वस्तूनि वितरितुं स्वस्य सुविधां प्रदर्शयति, अतिथिभ्यः अधिकविचारणीयसेवाः प्रदाति डिजिटलमानवरोबोट्, यथार्थरूपेण सुचारुव्याख्यानक्षमता च, प्रदर्शनीभवनव्याख्यानादिदृश्यानां कृते उपयुक्तः अस्ति , आगन्तुकानां कृते अधिकं सजीवं प्रदाति तथा बुद्धिमान् नौकायानसेवाः। एतेषां रोबोट्-इत्यस्य अन्तरक्रियाशीलः अनुभवः अस्याः प्रदर्शन्याः मुख्यविषयः अभवत्, येन भविष्ये अधिकेषु क्षेत्रेषु रोबोट्-इत्यस्य उपयोगस्य सम्भावनायाः गहनतया अवगमनं भवति, जनानां मनसि गहनं प्रभावं च त्यजति
वर्तमान समये कृत्रिमबुद्धिः नवीनतायाः नेतृत्वं करोति तथा च आँकडा-उद्योगस्य विकासे नूतनं उष्णस्थानं, विकासस्य नूतनं इञ्जिनं च यथा यथा आँकडा-उद्योगः सेवाश्च विविधक्षेत्रेषु व्यापकरूपेण प्रवेशं कुर्वन्ति, तथैव नवीनाः उत्पादाः, नवीनाः मॉडलाः, नवीनव्यापारस्वरूपाः च सन्ति उदयमानः । क्यूई युआन्वु इत्यस्य मतं यत् मानवरूपी रोबोट् भविष्यस्य विकासस्य प्रवृत्तिः अस्ति, तेषां गतिक्षमता, सहनशक्तिप्रौद्योगिकी च ध्यानस्य केन्द्रम् अस्ति । मेन्घुओ रोबोट् इत्यस्य मानवरूपी रोबोट् नियन्त्रण एल्गोरिदम् इत्यस्मिन् मूलप्रौद्योगिकी अस्ति, परन्तु मानवरूपी रोबोट् इत्यस्य द्विपदगतिक्षमतायाः सहनशक्तिस्य च शोधप्रक्रियायां महतीनां चुनौतीनां सामना अपि अभवत् "सौभाग्येन निरन्तरं पालिशं प्रयोगश्च, तथैव जटिलपरीक्षणस्थलेषु बहुविधपरीक्षणं, सफलतां च कृत्वा, प्रियः रोबोट् क्रमेण एताः कठिनताः अतिक्रान्तवान्, अद्यतनस्य डिजिटल एक्स्पो-मध्ये दृष्टं परिपक्वं उत्पादं च निर्मितवान्।
भविष्यस्य विकासस्य विषये वदन् क्यूई युआन्वु स्वस्य उत्पादानाम् प्रौद्योगिकीनां च माध्यमेन मानवरूपस्य रोबोट् उद्योगस्य विकासं प्रवर्धयितुं आशास्ति। मेन्घुओ रोबोट् मानवरूपी रोबोट् इत्यस्य दक्षतायां सुधारं कर्तुं व्यावसायिकप्रयोगेषु निरन्तरं परीक्षणं त्रुटिं च कर्तुं प्रतिबद्धः अस्ति तथा च व्ययस्य न्यूनीकरणं करोति येन उद्यमाः तान् स्वीकुर्वन्ति, तस्मात् मानवरूपी रोबोट् इत्यस्य व्यापकप्रयोगं प्रवर्धयति। तदतिरिक्तं सः इदमपि प्रकटितवान् यत् मेन्घुओ रोबोट् इत्यस्य अग्रिमा योजना केनचित् विश्वविद्यालयैः उद्यमैः च सह साझेदारी स्थापयित्वा प्रौद्योगिक्याः अनुप्रयोगस्य विकासस्य च संयुक्तरूपेण प्रचारः करणीयः इति।
अस्मिन् वर्षे डिजिटल एक्स्पो इत्यस्य वार्षिकविषयः "डिजिटल इंटेलिजेंस सिम्बायोसिस्: क्रिएटिंग ए न्यू फ्यूचर फॉर हाई-क्वालिटी डेवलपमेंट ऑफ़ द डिजिटल इकोनॉमी" इति किय युआन्वु इत्यनेन उक्तं यत् डिजिटल अर्थव्यवस्थायाः कृत्रिमबुद्धेः च एकीकरणेन प्रभावीरूपेण उच्चगुणवत्तायुक्तस्य विकासस्य प्रवर्धनं भविष्यति अङ्कीय अर्थव्यवस्था। अहम् आशासे यत् एतत् अवसरं स्वीकृत्य उद्योगविकासप्रवृत्तीनां विषये अधिकं ज्ञातुं कम्पनीयाः भविष्यस्य रणनीत्याः कृते बहुमूल्यं प्रेरणाञ्च प्रदास्यामि। क्यूट् रोबोट् नवीनतायाः भावनां निरन्तरं धारयिष्यति, स्वस्य प्रौद्योगिकीस्तरं निरन्तरं सुधारयिष्यति, डिजिटल अर्थव्यवस्थायाः विकासे जनानां जीवने च अधिकानि आश्चर्यं परिवर्तनं च आनयिष्यति।
स्रोतदत्तांशदृश्यम्
सम्पादकः लुओ चाङ्ग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया