समाचारं

"misjudgement" इत्यस्य ट्रेलरं प्रकाशितम् यस्मिन् डोनी येन इत्यस्य नागरिकस्य सैन्यस्य च "मुष्टयः" दृश्यन्ते।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के डोनी येन इत्यनेन निर्देशितं अभिनीतं च हुआङ्ग बैमिङ्ग्, डोनी येन च सहनिर्मितं "misjudgement" इति चलच्चित्रस्य ट्रेलरं प्रकाशितम्, २०२४ तमे वर्षे राष्ट्रव्यापिरूपेण प्रदर्शितं भविष्यति इति घोषितम् "इप् मेन्" श्रृङ्खलायाः अनन्तरं वोङ्ग पाक मिङ्ग्, डोनी येन च पञ्चवर्षेभ्यः परं पुनः मिलित्वा "मिसजजमेण्ट्" इति निर्माणं कृतवन्तौ, पुनः डोनी येन इत्यस्य निर्देशकत्वेन अधिकानि अपेक्षाः योजिताः
"misjudgement" इति चलच्चित्रं मा जियाजी इत्यस्य कथां परितः परिभ्रमति, यः अन्यायपूर्वकं मादकद्रव्यप्रकरणे निर्दोषतया सम्बद्धः आसीत् यतः सः भूलवशं एकं संकुलं प्राप्तवान् अभियोजकः हुओ जिहाओ (डोनी येन इत्यनेन अभिनीतः) स्वस्य तीक्ष्णस्य अन्तःकरणस्य, अविश्वासस्य च भावनायाः उपरि अवलम्बितवान् तस्य रक्षणार्थं न्यायस्य न्यायस्य च युद्धं आरभ्यते। नवीनतमस्य ट्रेलरे यथा "न्यायालयः" ध्वन्यते तथा हुओ जिहाओ वस्त्रं धारयति, दुर्बलानाम् कृते शिकायतां याचते च "एकः दुर्विचारः परिवारं नाशयितुं शक्नोति" इति पङ्क्तिः हृदयं प्रहारयति मुद्गरः इव उच्चैः अस्ति
वेगयुक्ते मेट्रोकारे हुओ जिहाओ स्वस्य असाधारणकौशलस्य उपयोगेन प्रेक्षकाणां कृते तीव्रं रोमाञ्चकं च एक्शन् नाटकं दर्शितवान् । एकः शत्रुस्य सम्मुखीभवति अपि सः अग्रे उड्डीय खलनायकस्य सह स्वच्छतया युद्धं करोति तस्य मुष्टिप्रहाराः, पादप्रहाराः च सटीकाः तीक्ष्णाः च भवन्ति ।
"misjudgement" इति चलच्चित्रे डोनी येन इत्यस्य नागरिकसैन्यप्रतिभानां चरित्रनिर्धारणस्य अतिरिक्तं, यत् बहुप्रतीक्षितम् अस्ति, अस्य चलच्चित्रस्य निर्माणे अपि बहु परिश्रमः कृतः एकः निर्देशकः इति नाम्ना डोनी येन प्रत्येकं दृश्यं, प्रत्येकं क्रियां, प्रत्येकं संवादं च अत्यन्तं सिद्धतया पालिशं कर्तुं प्रयतते । तदतिरिक्तं चलच्चित्रस्य पटकथा निर्देशकेन डोनी येन पटकथालेखनदलेन च बहुवारं समीक्षिता अस्ति अस्य उत्तमकथाकौशलेन चलच्चित्रस्य पटकथा हुओ जिहाओ इत्यनेन प्रतिनिधित्वं कृतस्य न्यायिकप्राधिकरणस्य खलनायकस्य च मध्ये उग्रं क्रीडां सजीवरूपेण प्रदर्शयति
यथा यथा तस्य अन्वेषणं गभीरं भवति तथा तथा अधिकानि रहस्यानि उद्भवन्ति, येन प्रेक्षकाः कथानकं तनावेन जिज्ञासायाश्च अनुसरणं कर्तुं शक्नुवन्ति, प्रज्ञायाः साहसस्य च युद्धस्य आनन्दं लभन्ते "दुर्विचारः" न केवलं प्रेक्षकाणां कृते श्रव्य-दृश्य-आनन्दं आनयिष्यति, अपितु न्यायस्य, न्यायस्य, मानवस्वभावस्य च विषये गहनचर्चाम् अपि प्रेरयिष्यति, सामाजिकघटनानां मूल्यानां च विषये गभीरं चिन्तयितुं जनसमूहं प्रेरयिष्यति च।
(स्रोतः : १९०५ चलचित्रजालम्)
प्रतिवेदन/प्रतिक्रिया