समाचारं

झोङ्गटिङ्ग्|टॉक शो अभिनेत्रीयाः प्रदर्शनं दृष्ट्वा अहं पुनः आन्तरिकरूपेण उपभोक्तः न अनुभवामि

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टिप्पणीकार वांग जिओना

"मा मां वदतु यत् कोकेट्-स्त्रीणां जीवनं श्रेष्ठं भवति, परन्तु अस्माकं बलवन्तः स्त्रियाः जीवनं नास्ति।"

अधुना एव "द किङ्ग् आफ् कॉमेडी स्टैण्ड-अप सीजन" तथा "टॉक शो विद हिज फ्रेण्ड्स्" इति कार्यक्रमद्वयं भिन्न-भिन्न-मञ्चेषु एकत्रैव प्रसारितम् अभवत् उत्तम-प्रदर्शनानि देवानां मध्ये युद्धम् इति वक्तुं शक्यते पूर्ववर्तीनां वार्तालापप्रदर्शनानां विविधप्रदर्शनानां तुलने अस्मिन् ग्रीष्मकालस्य कार्यक्रमे महिलावाक्प्रदर्शनप्रदर्शनानां प्रवाहः अस्ति । तेषां प्रदर्शनेषु महिलादृष्ट्या बहवः हास्यं समावेशितम्, यत् बहुसंख्येन नेटिजनैः सह प्रतिध्वनितम् ।

यदा क्यूई क्यू इत्यस्य आलोचना अभवत् यत् सः बहुमात्रायां भोजनं खादति स्म तदा सा प्रतिवदति स्म यत् "बहुमात्रायां भोजनं खादितुं गौरवपूर्णं न भवति? मम वरिष्ठाः मेजस्य समीपे खादितुम् कठिनं युद्धं कृतवन्तः, अहं च मेजस्य समीपे खादितुम् युद्धं कर्तुम् इच्छामि। यदा ताङ्ग क्षियाङ्ग्युः विवाहस्य आग्रहस्य सम्मुखीभूय सा संशयं प्रकटितवती यत् "अहं विवाहे एव जानामि यत् अहं बहिःस्थः अस्मि, परन्तु विवाहं कर्तुं न शक्नोमि चेदपि अहं बहिःस्थः अस्मि। अहं कुतः अस्मि? अहं मानवः नास्मि।" अन्तः बहिश्च भवति स्म” इति शान्हे समृद्धरूपस्य प्रशंसिता, अविश्वसनीयं च अनुभूतवती यत् “एतत् प्रथमवारं मया श्रुतं यत् भवन्तः कस्यचित् व्यक्तिस्य मुखात् अन्यस्य भाग्यं ज्ञातुं शक्नुवन्ति।”.

वार्तालापप्रदर्शनस्य अभिनेत्र्यः दैनन्दिनजीवनस्य सूक्ष्मतायाः आरम्भं कुर्वन्ति, स्त्रियाः उपेक्षितानि भावनात्मकानि आवश्यकतानि बहिः आनयन्ति, अन्यायस्य अन्यायस्य च विश्लेषणं कुर्वन्ति ते स्त्रीपुरुषयोः नामभेदस्य, कार्यक्षेत्रे दबावस्य, स्वस्य मूलपरिवारस्य पुरातननियमानां, प्रौढत्वेन विवाहं कर्तुं बाध्यतायाः क्लेशानां च विषये चर्चां कृतवन्तः... तेषां प्रदर्शनेषु ये आत्मनः प्रस्तुताः आसन्, ते एव प्रतिरूपाः आसन् of countless women.

किमर्थं स्त्रियः जगति अनुशासिताः भवेयुः? किमर्थं स्त्रियः जीवितुं विवाहे अवलम्बन्ते? वार्तालापप्रदर्शनेषु भवन्तः अभिनेतृणां रूपचिन्ता, आयुचिन्ता, विवाहस्य, प्रसवस्य च चिन्ता च विरोधं श्रोतुं शक्नुवन्ति, परिवारस्य कार्यस्थलस्य च प्रति अभिनेत्रीणां दृष्टिकोणं द्रष्टुं शक्नुवन्ति, तेषां स्वातन्त्र्यं, स्पष्टशिरः च अपि भवन्तः अनुभवितुं शक्नुवन्ति

स्वकार्यक्रमस्य माध्यमेन वार्तालापप्रदर्शनस्य अभिनेत्र्यः महिलानां समक्षं स्थापितानां कष्टानां जनदृष्ट्या उजागरयन्ति तथा च जनसमूहस्य महिलानां विषये स्वस्य अवगमनस्य पुनः आकारं दातुं साहाय्यं कुर्वन्ति। अभिनेत्रीणां संख्यायाः वृद्ध्या वार्तालापप्रदर्शनेषु नूतनं रक्तं प्रविष्टम् अस्ति ।

यथा याङ्ग ली इत्यनेन उक्तं यत्, "अस्मिन् जगति स्त्रियाः हृदये ये व्रणाः सन्ति तेषां चिकित्सायाम् अहं मम भाषायाः उपयोगं कर्तुम् इच्छामि" इति । आशासे यत् वार्तालाप-प्रदर्शन-उद्योगः अभिनेतृभ्यः प्रदर्शनार्थं पर्याप्तं स्थानं निरन्तरं दातुं शक्नोति, तेषां प्रदर्शनं च अधिकैः प्रेक्षकैः सह प्रतिध्वनितुं शक्नोति, भावनात्मकं मूल्यं च दातुं शक्नोति |. वार्तालापप्रदर्शनस्य प्रेक्षकाणां मध्ये असंख्याकाः व्रणाः सन्ति ये शान्ततया चिकित्सां कुर्वन्ति आनन्दे स्पर्शे च ते स्वस्य, स्वपरिवारस्य, जगतः च सह शान्तिं कुर्वन्ति।

प्रतिवेदन/प्रतिक्रिया