समाचारं

विगत ३० वर्षेषु तिब्बतस्य साहाय्यार्थं बीजिंग-नगरेण ८०० तः अधिकाः परियोजनाः कार्यान्विताः सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : बीजिंग-नगरेण विगत ३० वर्षेषु तिब्बत-सहायार्थं ८०० तः अधिकानि परियोजनानि कार्यान्वितानि सन्ति
ल्हासा-नगरस्य ४ मण्डलेषु, काउण्टीषु च १,२८० तः अधिकाः कार्यकर्तारः गतवन्तः
बीजिंगस्य साहाय्येन निर्मितेन "डाङ्गक्सिओङ्ग बीजिंग जलसंयंत्रेण" स्थानीयनिवासिनः सुरक्षितजलं पिबितुं शक्नुवन्ति
अगस्तमासस्य अन्ते सितम्बरमासस्य आरम्भे च बीजिंग-युवा-दैनिक-संस्थायाः एकः संवाददाता भ्रमणार्थं ल्हासा-नगरस्य विशेषयात्राम् अकरोत्, ततः ज्ञातवान् यत् विगत-३० वर्षेषु बीजिंग-देशेन तिब्बत-सहायार्थं १२८०-तमेभ्यः अधिकेभ्यः कार्यकर्तृणां प्रतिभानां च १० समूहाः प्रेषिताः तिब्बतस्य ल्हासा (tongzhou district-chengguan district, mentougou district-duilong deqing district, dongcheng district-dangxiong county, shunyi district-nimu county) इत्यस्मिन् चतुर्षु जिल्हेषु तथा काउण्टीषु समकक्षसमर्थनं प्रदातुं शक्नुवन्ति। ते ऊर्ध्वतारोगस्य प्रभावं दूरीकृत्य तिब्बतस्य विकासे योगदानं दातुं स्थानीयकार्यकर्तृभिः सर्वेषां जातीयसमूहानां जनानां च सह कार्यं कृतवन्तः चिकित्सासेवा, शिक्षा इत्यादिक्षेत्रेषु केन्द्रीकृत्य बीजिंग-नगरेण तिब्बत-देशाय सहायतायां प्रायः ७ अरब-रूप्यकाणां निवेशः कृतः, ८००-तमेभ्यः अधिकानि सहायता-परियोजनानि च कार्यान्विताः, येषु ८०% अधिकं जनानां आजीविकायाः, तृणमूल-क्षेत्रेषु च निवेशः कृतः, येन आर्थिक-क्षेत्रे विशेष-योगदानं कृतम् ल्हासा के सामाजिक विकास।
बीजिंग-नगरस्य साहाय्येन स्थानीयजनाः अतीव स्पृष्टाः भवन्ति
तिब्बतस्य ल्हासा-नगरस्य वीथिषु गच्छन् सर्वत्र बीजिंग-नगरस्य समकक्ष-सहायतायाः ३० वर्षाणि पूर्णानि इति नाराणि द्रष्टुं शक्यन्ते ।
बीजिंग-नगरविकास-सुधार-आयोगस्य प्रभारी-सम्बद्धस्य व्यक्तिस्य अनुसारं १९९४ तमे वर्षे केन्द्रीयसमित्याः तृतीय-तिब्बत-कार्य-संगोष्ठ्या निर्धारितं यत् बीजिंग-नगरं तिब्बतस्य चेङ्गगुआन-मण्डलस्य ल्हासा-नगरस्य, डौलुङ्गडेकिङ्ग्-मण्डलस्य (वर्तमानकाले काउण्टी-इत्यस्य निष्कासनं कृतम् अस्ति) समकक्षसमर्थनं प्रदास्यति तथा मण्डले परिवर्तितः), दम्क्सुङ्ग् काउण्टी, नेपाल मु काउण्टी । फलतः बीजिंग-नगरे प्रतिभा, पूंजी, उद्योगः, विज्ञानं प्रौद्योगिकी च, संस्कृतिः, शिक्षा, चिकित्सासेवा च इत्येतयोः दृष्ट्या समकक्षसमर्थनं पूर्णतया प्रारब्धम् अस्ति
२९ अगस्त दिनाङ्के बेइकिंग् दैनिकस्य एकः संवाददाता बीजिंगस्य साहाय्येन निर्मितस्य ल्हासा जनसंस्कृतेः क्रीडाकेन्द्रस्य भ्रमणं कृतवान् यत् एषा बृहत्तमा एकलपरियोजना अस्ति तथा च तिब्बतस्य राष्ट्रियसहायतापरियोजनासु अद्यावधि सर्वाधिकं निवेशिता अस्ति पुरस्कार (राष्ट्रीय गुणवत्ता अभियांत्रिकी)"। अस्य केन्द्रस्य क्षेत्रफलं ३८७ एकर् अस्ति, यस्य निर्माणक्षेत्रं ६९,००० वर्गमीटर् अस्ति । अस्मिन् क्रीडाङ्गणे २०,००० प्रेक्षकाणां निवासः भवति, अस्मिन् क्रीडाङ्गणे ४,००० आसनानि सन्ति । सांस्कृतिकक्रीडाकेन्द्रस्य समीपे स्थितं याक्-सङ्ग्रहालयं विश्वस्य एकमात्रं याक्-विषयकं संग्रहालयम् अस्ति, यत्र प्रतिवर्षं तिब्बती-याक्-संस्कृतेः विषये ज्ञातुं बहुसंख्याकाः पर्यटकाः आकर्षयन्ति तिब्बतदेशाय बीजिंग-संस्थायाः साहाय्येन आनयितानां परिवर्तनानां विषये कथयन् स्थानीयकार्यकर्तारः जनसमूहः च अङ्गुष्ठं त्यक्तवन्तः ।
“समूहशैल्या” तिब्बतस्य सहायार्थं वैद्यान् शिक्षकान् च चयनं
तिब्बतदेशाय "समूहशैल्याः" चिकित्सासहायतां कार्यान्वितुं बीजिंगदेशेन तिब्बतस्य सहायतायै प्रायः ४०० वैद्याः प्रेषिताः येन "एकः चिकित्सालयः उत्तरदायित्वं गृह्णाति, अनेकाः अस्पतालाः च सहायतां प्रदास्यन्ति" इति आदर्शस्य अनुरूपं मैत्रीचिकित्सालये २२ नेतृत्वं कृतम् नगरपालिका-अस्पतालेषु परियोजनायां भागं ग्रहीतुं “अस्पताल-आधारित-विभागानाम् संख्या ११ यावत् अभवत्, येन ल्हासा-जनचिकित्सालये तिब्बत-स्वायत्तक्षेत्रे प्रथमं चिकित्सालयं “शीर्ष-त्रय-अस्पतालस्य निर्माणम्” इति लक्ष्यं प्राप्तुं साहाय्यं कृतम्
तिब्बतदेशाय "समूहशैल्याः" शैक्षिकसहायतायाः दृष्ट्या बीजिंगदेशेन शिक्षणस्य समर्थनार्थं ३०० तः अधिकाः उत्कृष्टाः शिक्षकाः ल्हासानगरं प्रेषिताः सन्ति, तिब्बतस्य सहायतां कुर्वन्तः सर्वे शिक्षकाः स्थानीययुवाशिक्षकैः सह "मास्टर-प्रशिक्षुयुग्मनम्" कृतवन्तः येन शिक्षायाः मार्गदर्शनं भवति, परिवर्तनं च कर्तुं सहायता भवति अवधारणानां शिक्षणं कुर्वन्ति, तथा च ३०० तः अधिकान् मेरुदण्डशिक्षकान् प्रशिक्षयन्ति। ल्हासा-नगरस्य प्रायः सहस्रं शिक्षकाः अध्यापनार्थं अध्ययनार्थं च बीजिंग-नगरं गतवन्तः, येन स्थानीयशिक्षायां, अध्यापन-मानकेषु च उच्छ्वासैः सुधारः कृतः अन्तिमेषु वर्षेषु ल्हासा बीजिंग प्रयोगात्मकमध्यविद्यालयस्य, ल्हासा बीजिंगमध्यविद्यालयस्य च महाविद्यालयप्रवेशपरीक्षायाः उत्तीर्णतायाः दराः ९०% अतिक्रान्ताः सन्ति
"जनजीविका कल्याणं च" परियोजना लाभस्य भावनां सुधरयति
तदतिरिक्तं बीजिंग-नगरेण ल्हासा-नगरस्य जनानां लाभस्य भावस्य उन्नयनार्थं सहायतार्थं "जनजीविकायाः ​​कल्याणं च" इति परियोजना समीचीनतया कार्यान्विता अस्ति बीजिंग नगर विकास सुधार आयोगस्य प्रभारी सम्बन्धितव्यक्तिस्य अनुसारं बीजिंग सहायता तिब्बत मुख्यालयेन ८०% अधिकं यावत् तृणमूल आजीविका निधिः आवश्यकतां सख्तीपूर्वकं कार्यान्वितं कृतम्, दरिद्रतानिवारणाय अतिरिक्त ५३ कोटि युआन सह ल्हासा नगरस्य समर्थनं कृतम्, तथा च ल्हासा-नगरस्य "द्वौ जिल्हौ द्वौ च काउण्टौ" १८,००० युआन्-रूप्यकेन निर्धनानाम् उत्थापनं, दरिद्रतानिवारणस्य कार्यं सम्पन्नं कर्तुं, दरिद्रतानिवारणस्य परिणामानां समेकनं विस्तारं च निरन्तरं कर्तुं साहाय्यं कृतवान् तृणमूलजनानाम् लाभस्य भावः निरन्तरं वर्धयितुं "सुन्दरं ग्राम्यक्षेत्रं·सुखदगृहम्" आवासपरियोजना, ग्राममूलसंरचनानिर्माणं, सुरक्षितपेयजलपरियोजना तथा सुविधानिर्माणम् इत्यादीनां समर्थनं च कार्यान्वितुं ल्हासानगरस्य "द्वौ जिल्हौ द्वौ च काउण्टौ" समर्थनं कुर्वन्तु सुखं च । निमु-मण्डले सौर-तापन-परियोजनया दूरस्थ-कृषि-गोपालन-क्षेत्रेषु जनानां उत्पादन-जीवन-स्थितौ प्रभावीरूपेण सुधारः कृतः, येन २६०-तमेभ्यः अधिकेभ्यः स्थानीय-गृहेभ्यः २,८००-तमेभ्यः अधिकेभ्यः जनानां च आवास-तापन-समस्यायाः समाधानं जातम् "सुन्दरं ग्राम्यक्षेत्रं·सुखदगृहम्" स्वस्थपेयजलपरियोजनया व्यवस्थितरूपेण डोइलुङ्ग डेकिन् मण्डले जलप्रदायपाइपलाइनाः, जलाशयाः, छाननस्थानकानि अन्ये च उपकरणानि सुविधाश्च निर्मिताः, तथा च स्थानीयजनानाम् "स्वस्थजलं" पिबितुं अनुमतिं दातुं १०० तः अधिकानि प्रत्यक्षपेयजलस्थानकानि तैनातानि ", २६,००० जनानां लाभाय। गृहे ९०,००० तः अधिकाः जनाः सन्ति।"
प्रतिवेदन/प्रतिक्रिया