समाचारं

सऊदी-पुरुष-फुटबॉल-तारकः : चीनीयदलस्य ०-७ राष्ट्रिय-फुटबॉल-दलस्य सदुपयोगं कृत्वा अंकं प्राप्तुं दुर्बल-प्रतिद्वन्द्वी भवितुम् अर्हति?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियपदकक्रीडादलं चीनदेशं प्रत्यागतम्, चतुर्दिनानन्तरं ते सऊदी अरबदेशस्य सामना करिष्यन्ति। अधुना सऊदी-पुरुष-फुटबॉल-तारकः अल्काडी चीन-दलस्य ०-७-पराजयस्य अवसरं अवश्यं गृह्णीयात् इति अवदत् ।

"दलः अग्रिमस्य प्रतिद्वन्द्वस्य चीनीयदलस्य स्थितिं लाभं ग्रहीतुं शक्नोति। ते अधुना एव जापानदेशेन सह ७ गोलपराजयम् अनुभवन्ति। अस्माभिः एतस्य अवसरस्य उपयोगः सकारात्मकपरिणामस्य कृते प्रयत्नः करणीयः। परिहाराय यथाशक्ति शीघ्रं गोलं कर्तुं प्रयत्नः करणीयः इन्डोनेशिया इव स्थितिः।" अर्कादिः अवदत्।

अन्तिमपक्षे राष्ट्रियपदकक्रीडादलं जापानदेशेन सह ०-७ इति स्कोरेन पराजितम्, सऊदी अरबदेशः च इन्डोनेशियादेशेन सह स्वगृहे १-१ इति स्कोरेन समता अभवत् । चीनीयदलस्य सम्मुखे सऊदी-पुरुष-फुटबॉल-दलस्य निवृत्तिः नास्ति, यतः चीन-दलः सम्प्रति समूहस्य दुर्बलतमः दलः अस्ति यदि अन्ये प्रतिद्वन्द्विनः विश्वकप-क्रीडायां प्रवेशं कर्तुम् इच्छन्ति तर्हि तेषां चीनीय-पुरुष-फुटबॉल-दले अंकं प्राप्तुं आवश्यकता वर्तते

सम्प्रति राष्ट्रियपदकक्रीडादलं चीनदेशं प्रत्यागत्य सऊदी अरबदेशस्य सज्जतायै प्रशिक्षणं आरब्धम् अस्ति । यस्मिन् क्षणे वयं विमानस्थानकं प्राप्तवन्तः तस्मिन् क्षणे सर्वे कृष्णमुखाः विषादिताः च आसन् । परन्तु सऊदी अरबस्य सम्मुखे राष्ट्रियपदकक्रीडादलस्य निवृत्तिः नास्ति ।

मुख्यप्रशिक्षकः इवान्कोविच् अवदत् यत्, "सः अद्यापि दृढतया विश्वसिति यत् चीनीयदलं सुदृढं भविष्यति। इवान् अपि आग्रहं कृतवान् यत् चीनीयदलस्य शीर्ष-१८ समूहे चतुर्थस्थानं प्राप्तुं प्रयत्नस्य लक्ष्यं न परिवर्तितम्।