समाचारं

न उत्तमम् ! सऊदी अरबस्य विजयस्य चत्वारि मुख्यकारणानि उजागरितानि, राष्ट्रियपदकक्रीडादलं अराजकतां प्राप्नोति, इवान् नियन्त्रणात् बहिः अस्ति, क्रीडकाः परस्परं युद्धं कुर्वन्ति च

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ७ दिनाङ्के बीजिंग-समये चीन-देशस्य राष्ट्रिय-फुटबॉल-दलस्य स्थितिः उत्तमः नासीत् ।

चीनदेशस्य राष्ट्रियपदकक्रीडादलस्य कृते सऊदी अरबविरुद्धम् एतत् क्रीडां कर्तुं निश्चितरूपेण अतीव कठिनं भविष्यति, यतः क्रीडायाः पूर्वं सऊदी अरबदेशस्य विजयस्य चत्वारि कारणानि पूर्वमेव सन्ति, यत् राष्ट्रियपदकक्रीडादलस्य कृते चत्वारि प्रमुखाणि दुर्वार्तानि सन्ति।

प्रथमं वयं किमर्थं वदामः यत् सऊदी अरबदेशः अवश्यमेव विजयं प्राप्नुयात्? यतो हि ते अन्तिमे क्रीडने अस्मिन् समूहे त्रयाणां बलिष्ठानां दलानाम् एकः आसीत्, ते प्रत्यक्षतया उन्नतिं कर्तुं प्रथमद्वयं स्थानं प्राप्तुं युद्धं कुर्वन्ति स्म, परन्तु ते पूर्वमेव इन्डोनेशियाविरुद्धं २ अंकं हारितवन्तः आसन्, यत् समूहे अन्तिमम् आसीत् इन्डोनेशियादेशेन बद्धस्य अनन्तरं सऊदी अरबदेशः अस्मिन् क्रीडने विजयं प्राप्नुयात्, न केवलं विजयाय अपितु लक्ष्यान्तरं प्राप्तुं अपि ।

यतो हि जापानस्य राष्ट्रियपदकक्रीडादलस्य विरुद्धं ७ गोलान्तरं आसीत्, यदि सऊदी अरबदेशः अग्रे गन्तुम् इच्छति तर्हि न्यूनातिन्यूनं द्वयोः दलयोः अपेक्षया उत्तमं प्रदर्शनं कर्तव्यं, जापानं वा आस्ट्रेलिया वा, अतः तेषां विजयः अवश्यं भवेत् यदि ते प्रथमयोः दौरयोः संयुक्तरूपेण ४ अंकं अपि प्राप्तुं न शक्नुवन्ति तथा च राष्ट्रियपदकक्रीडादलेन सममूल्यतायां वा हानिः वा १ अंकं प्राप्तुं न शक्नुवन्ति तर्हि ते विश्वकपस्पर्धायाः पूर्वमेव निवृत्ताः भविष्यन्ति।