समाचारं

कोऽपि निर्णायकः प्रमाणः न प्राप्तः, पोलैण्ड् "वायुक्षेत्रस्य सिद्धान्तस्य रूसी ड्रोन् उल्लङ्घनम्" प्रत्याहरति।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोलिश सैन्यघोषितं ५ सितम्बर, स्थानीयसमये, २.युक्रेनदेशे आक्रमणं कुर्वन् रूसी-ड्रोन्-विमानाः पोलिश-वायुक्षेत्रस्य उल्लङ्घनं कृतवन्तः इति गतसप्ताहे कृतं दावान् प्रत्याहरति, कारणं यत् सम्पूर्णं १० दिवसं विश्लेषणं अन्वेषणं च आसीत्न निश्चयात्मकं प्रमाणं लब्धम्

पोलिशसशस्त्रसेनानां युद्धकमाण्डस्य सेनापतिः मैसिज् क्लिश् इत्यनेन अगस्तमासस्य २६ दिनाङ्के दावितं यत् न्यूनातिन्यूनं त्रीणि रडारस्थानकानि युक्रेनदेशात् उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य सदस्यस्य पोलैण्ड्-देशस्य वायुक्षेत्रे एकः यूएफओ-प्रवेशं कृतवान् इति पुष्टिं कृतवन्तः, तस्य उपयोगः कृतः स्यात् इति तस्मिन् दिने वायुप्रहारार्थं रूसदेशः।

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् पोलैण्ड्-देशे केचन जनाः प्रश्नं कृतवन्तः यत् सैन्येन ड्रोन्-यानं किमर्थं न पातितम् इति । सैन्येन व्याख्यातं यत् तदानीन्तनस्य मौसमस्य स्थितिः उत्तमः नासीत् तथा च उड्डयनवस्तु किम् इति पुष्टिः कर्तुं न शक्यते, लघु उड्डयनवस्तुनिपातनेन नागरिकानां अपि क्षतिः भवितुम् अर्हति इति

तदनन्तरं पोलिश-सैन्येन भूमौ अन्वेषणं आरब्धम्, ततः सेप्टेम्बर्-मासस्य ४ दिनाङ्के अन्वेषण-कार्यक्रमस्य अन्ते यावत् किमपि न प्राप्तम् ।

क्लिश् इत्यनेन ५ दिनाङ्के पत्रकारसम्मेलने स्वस्य पूर्ववक्तव्यस्य संशोधनं कर्तव्यम् आसीत् ।. "विश्लेषणस्य परिणामाधारितं अहम् अधुना निष्कर्षं करोमि यत्,अगस्तमासस्य २६ दिनाङ्के पोलैण्डगणराज्यस्य वायुक्षेत्रस्य उल्लङ्घनं न अभवत् इति संभावना अतीव अधिका अस्ति。”

युक्रेनदेशे रूसीवायुप्रहारकाले पोलिश-वायुक्षेत्रस्य उल्लङ्घनं अद्यापि भवितुम् अर्हति इति अपि क्लिश् इत्यनेन आग्रहः कृतः ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं पोलैण्ड्देशे युक्रेनदेशे आक्रमणं कृत्वा रूसीक्षेपणास्त्रैः अथवा ड्रोन्-यानैः न्यूनातिन्यूनं द्वौ वायुक्षेत्रस्य उल्लङ्घनौ अभिलेखितौ, यत् गतवर्षस्य एप्रिल-डिसेम्बर्-मासे अभवत्

पोलिशदेशस्य विदेशमन्त्री राडोस्लाव सिकोर्स्की इत्यनेन द्वितीयदिनाङ्के फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​प्रसारितसाक्षात्कारे दावितं यत् नाटो-सङ्घस्य आक्षेपाणां अभावेऽपि पोलैण्ड्-देशस्य युक्रेन-देशे आक्रमणं कुर्वन्तः रूसी-क्षेपणास्त्राः पोलिश-वायुक्षेत्रे प्रवेशात् पूर्वं निपातयितुं अधिकारः अस्ति

२०२२ तमस्य वर्षस्य नवम्बर्-मासे युक्रेन-सीमायाः समीपे पूर्व-पोलैण्ड्-देशस्य एकस्मिन् ग्रामे क्षेपणास्त्रं पतित्वा द्वौ जनाः मृतौ । पोलैण्ड्-देशः उत्तर-अटलाण्टिक-सन्धि-सङ्गठनं च निष्कर्षं गतवन्तौ यत् एषा क्षेपणास्त्रं युक्रेन-देशस्य विमानविरोधी-क्षेपणास्त्रम् अस्ति, या स्वलक्ष्यं चूकति, परन्तु रूस-देशेन उत्तरदायित्वं वहितव्यम् इति उक्तम्