समाचारं

अमेरिकी-आँकडानां भङ्गः प्रकाशितः! सुवर्णरजतयोः पतनं जातम्, एनवीडिया इत्यस्य विपण्यमूल्यं च ७५० अरब युआन् अधिकं वाष्पितम् अभवत्! किं प्रचलति ?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये ६ सेप्टेम्बर् दिनाङ्के सायं अमेरिकीश्रमसांख्यिकीयब्यूरो अगस्तमासस्य अकृषिरोजगारप्रतिवेदनं प्रकाशितवान् ।तत्र ज्ञातं यत् अगस्तमासे अमेरिकादेशे गैर-कृषि-रोजगारस्य संख्या १४२,००० इत्येव वर्धिता, यत् पूर्वमूल्यं ११४,००० इत्येव वृद्धिः आसीत् %, अपेक्षानुसारं ।, जुलैमासात् किञ्चित् न्यूनता, अस्मिन् वर्षे मार्चमासात् परं प्रथमः न्यूनता ।

प्रतिघण्टावेतनं वर्षे वर्षे ३.८% वर्धितम्, यत् अपेक्षितस्य ३.७% अपेक्षया किञ्चित् अधिकं, पूर्वमूल्यं च ३.६% आसीत्, यदा तु अपेक्षितं पूर्वमूल्यं च ०.३ आसीत्; % तथा ०.२% क्रमशः ।

श्रमबलस्य सहभागितायाः दरः ६२.७% एव अभवत् ।

रोजगारस्य आँकडानां प्रकाशनानन्तरं अल्पकालीन-अमेरिका-कोष-बन्धनानि उच्छ्रितवन्तः, तथा च २-वर्षीय-अमेरिकन-कोष-उपजः अल्पकालीनरूपेण पतितः, तस्मिन् दिने ११ आधार-बिन्दुभिः पतितः, तथा च डॉलर-रूप्यकाणां क्षयः निरन्तरं जातः

सेप्टेम्बरमासस्य व्याजदरे कटौती अद्यापि लम्बिता अस्ति

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं .व्यापारिणः दावं वर्धितवन्तः यत् फेडरल् रिजर्वः सितम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीं कार्यान्वयिष्यति। तस्याः रात्रौ ९:३० वादनपर्यन्तं सेप्टेम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं फेडरल् रिजर्व् इत्यस्य सम्भावना ५०% यावत् वर्धिता आसीत् ।तस्मिन् एव काले न्यूयॉर्क-फेड्-अध्यक्षस्य विलियम्सस्य नवीनतम-भाषणे उक्तं यत् इदानीं संघीय-निधि-दरं न्यूनीकर्तुं उचितम् अस्ति, अद्यतन-दत्तांशः अर्थव्यवस्थायां, कार्य-बाजारे च मन्दतायाः अनुरूपः अस्ति

"फेडस्य प्रवक्ता" निक तिमिराओस् इत्यनेन उक्तं यत् गैर-कृषि-वेतनसूची-रिपोर्ट् फेडरल् रिजर्वस्य प्रथम-व्याज-दर-कटौतीयाः विस्तारस्य विषये स्पष्टं संकेतं दातुं शक्नोति, भवेत् तत् २५ आधार-बिन्दुः वा ५० आधार-बिन्दुः वा, मार्केट-मूल्यनिर्धारणं तत्क्षणमेव यावत् वर्धते ९०% । परन्तु अस्मिन् अकृषिनियोजनप्रतिवेदने एतस्याः समस्यायाः सम्यक् समाधानं न कृतम् ।व्याजदरेषु २५ आधारबिन्दुभिः कटौती कर्तव्या वा ५० आधारबिन्दुभिः कटौती कर्तव्या इति विषये सम्प्रति ५० तः ५० पर्यन्तं विभक्तम् अस्ति ।शीर्षक-अ-कृषि-वेतनसूची-दत्तांशः आधाररेखा-पूर्वसूचनं ५० आधार-बिन्दु-दर-कटाहं प्रति स्थानान्तरयितुं पर्याप्तं दुष्टः नासीत्, परन्तु संशोधित-दत्तांशं दृष्ट्वा, गहनतर-दर-कटाहस्य अनुमानं पूर्णतया दूरीकर्तुं पर्याप्तं प्रत्ययप्रदः नासीत्

नास्डैक् १% अधिकं न्यूनीभूतः, सुवर्णस्य, रजतस्य च मूल्येषु पतनं जातम्

अद्य रात्रौ अमेरिकी-समूहाः प्रायः सपाटरूपेण उद्घाटिताः, तदानास्डैक् इत्यनेन गोताखोरीप्रवृत्तिः दर्शिता, डाउ, एस एण्ड पी च हरितवर्णं जातम् । प्रेससमये डाउ ०.३३%, नास्डैक १.५१%, एस एण्ड पी ५०० च ०.८९% न्यूनता अभवत् ।

बृहत् टेक् स्टॉक्स् सामूहिकरूपेण पतिताः। टेस्ला ४.८९%, गूगल-अमेजन-योः २% अधिकं, माइक्रोसॉफ्ट-मेटा-योः १% अधिकं, एप्पल्-इत्येतयोः ०.३७% न्यूनता च अभवत् ।

एनवीडिया ४.०६% न्यूनीभूता, तस्य विपण्यमूल्यं च १०६.७०६ अब्ज अमेरिकीडॉलर् (७५६.३२९ अरब आरएमबी इत्यस्य बराबरम्) वाष्पितम् अभवत् ।आँकडानुसारं एनवीडिया संस्थापकः मुख्यकार्यकारी च हुआङ्ग रेन्क्सन् इत्यनेन १३ जूनतः ४ सितम्बर् पर्यन्तं लेनदेनस्य श्रृङ्खलायां १२०,००० भागस्य मूल्येन प्रायः ५३ लक्षं एनविडिया-शेयरं विक्रीतम्, यस्य कुलं मूल्यं प्रायः ६३३ मिलियन अमेरिकी-डॉलर् अभवत्

स्पॉट् सुवर्णस्य रजतस्य च मूल्येषु न्यूनता अभवत्, लण्डन्-सुवर्णस्य ०.५३%, लण्डन्-रजतस्य १.५६% न्यूनता अभवत् ।



दैनिक आर्थिकवार्तानां संश्लेषणं सिक्योरिटीज टाइम्स् इत्यस्मात् सार्वजनिकसूचनाभ्यः च भवति

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहस्य गठनं न कुर्वन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया