समाचारं

उदाहरणस्य शक्तिं प्रसारयन् सिचुआन् ओलम्पिकविजेता चेङ्गडुयुवाक्रीडाविद्यालये गच्छति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ५ दिनाङ्के चेङ्गडु-बाल-शौकिया-क्रीडाविद्यालये सिचुआन्-ओलम्पिक-विजेताद्वयस्य हुआङ्ग-झाङ्ग-जियाङ्ग-, ज़ौ-जिंग्युआन्-इत्येतयोः स्वागतं कृतम् । ओलम्पिकविजेताद्वयं शिक्षकैः छात्रैः च सह संवादं कृतवन्तौ, ओलम्पिकस्पर्धायाः कथाः साझां कृत्वा, कनिष्ठभ्रातृभगिनीभ्यः व्यावसायिकमार्गदर्शनार्थं प्रशिक्षणभवनं गतवन्तौ
ओलम्पिकविजेतयोः चेङ्गडुयुवाक्रीडाविद्यालयेन सह निकटसम्बन्धः अस्ति । हुआङ्ग झाङ्ग जियाङ्गः २००५ तमे वर्षे सितम्बरमासे चेङ्गडुयुवाक्रीडाविद्यालयस्य अन्तर्गतं जियान्लेईक्रीडाबालवाटिकायां प्रवेशं कृतवान्, अनन्तरं चेङ्गडुयुवाक्रीडाविद्यालयस्य कलात्मकजिम्नास्टिकदलेन सह प्रशिक्षणार्थं चयनितः अभवत् २०१५ तमे वर्षे सः राष्ट्रियदले प्रवेशं कृतवान् अस्मिन् वर्षे पेरिस् ओलम्पिकक्रीडायां हुआङ्ग झाङ्ग जियायाङ्गः तस्य सङ्गणकस्य सहचराः च कलात्मकजिम्नास्टिकदलस्य सर्वतोमुखविजेतृत्वं प्राप्य ऐतिहासिकं सफलतां प्राप्तवन्तः ज़ौ जिंग्युआन् किशोरावस्थायां चेङ्गडुयुवाक्रीडाविद्यालये २४ मासान् यावत् प्रशिक्षणं कृतवान् युवाक्रीडाविद्यालये प्रशिक्षणस्य अनुभवः तस्य मनसि अविस्मरणीयं प्रभावं त्यक्तवान् २०२४ तमे वर्षे पेरिस्-ओलम्पिक-जिम्नास्टिक-प्रतियोगितायां पुरुषाणां समानान्तर-बार-स्पर्धायां सः स्वस्य उपाधिं रक्षितवान् ।
चेङ्गडुयुवाक्रीडाविद्यालयस्य जिम्नास्टिकप्रशिक्षणभवने द्वौ ओलम्पिकविजेतौ चॅम्पियनशिपविजयस्य यात्रां साझां कृतवन्तौ, येन अधिकान् बालकान् वीरतया विघ्नानाम् सामना कर्तुं जीवने च चुनौतीनां सामना कर्तुं प्रेरितवान्। "दृढता" इति ओलम्पिकविजेताद्वयेन उल्लिखितः मुख्यशब्दः अभवत् । "अस्माभिः कदापि आशा न त्यक्तव्या" इति हुआङ्ग झाङ्ग जियाङ्गः राष्ट्रियदलस्य चॅम्पियनशिपविजयस्य अनुभवस्य समीक्षां कृतवान्, तथा च चीनीयदलस्य प्रारम्भिकक्रीडायां केवलं पञ्चमस्थानं प्राप्तवान्, अन्तिमपक्षतः पूर्वं बहिः जगतः अनुकूलः नासीत् इति च स्पष्टतया स्वीकृतवान् , परन्तु राष्ट्रियदलस्य बालिकाः सर्वदा विजयस्य इच्छां आलिंगयन्ति, एकरूपेण एकीभवन्ति, अन्त्यपर्यन्तं युद्धं कुर्वन्ति च। अन्ते सः उत्कृष्टप्रदर्शनेन सर्वान् निर्णायकान् जित्वा महता अग्रतायाः सह चॅम्पियनशिपं प्राप्तवान् ।
"क्रीडकानां शीर्षस्थानं प्राप्तुं निरन्तरं प्रशिक्षणस्य आवश्यकता वर्तते। जिम्नास्टिकस्य अभ्यासं कुर्वन्तः बहवः बालकाः केवलं व्यायामार्थं आरभन्ते। स्वशरीरस्य सुदृढीकरणप्रक्रियायां अहम् अपि आशासे यत् सर्वे स्वपरिसरस्य आदर्शान् अन्वेष्टुं शक्नुवन्ति, भूमिकायाः ​​प्रभावे च स्वयमेव उत्तमाः भवितुम् अर्हन्ति मॉडल्।
११ वर्षीयः ज़ी युवेई चेङ्गडुयुवाक्रीडाविद्यालये छात्रा अस्ति अद्य तस्याः सौभाग्यं यत् सः हुआङ्ग झाङ्ग जियाङ्ग इत्यस्मात् स्वस्य प्रशिक्षणस्य आन्दोलनानां विषये विस्तृतं मार्गदर्शनं प्राप्तवान्। "अहं याङ्गयाङ्ग-भगिनीं दृष्ट्वा अतीव प्रसन्ना अस्मि। सा अवदत् यत् धैर्येन एव अस्माकं आशा भवितुम् अर्हति। भविष्ये प्रशिक्षणं कुर्वन् अहं सर्वथा न त्यक्ष्यामि। मया याङ्गयाङ्ग-भगिनी इव उच्चगुणवत्तापूर्वकं दैनन्दिनप्रशिक्षणकार्यं सम्पन्नं कर्तव्यं, तत् कर्तुं च प्रयतितव्यम् स्पर्धायां अधिकं साधयन्ति।”
प्रतिवेदन/प्रतिक्रिया