समाचारं

मस्क-ट्रम्पयोः “राजनैतिकहस्त-हस्त-हस्तस्य” पृष्ठतः काः गुप्तचिन्ताः सन्ति?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलोन् मस्कः अस्मिन् वर्षे जुलैमासे कैपिटल् हिल्-नगरं गतः

ifeng.com technology news बीजिंगसमये ६ सितम्बर् दिनाङ्के इति वाशिङ्गटन-दैनिक-पत्रिकायाः ​​अनुसारं पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पः गुरुवासरे, २०१९ तमे वर्षे जनभाषणे प्रकटितवान् ।यदि सः पुनः निर्वाचितः भवति तर्हि मस्कः सर्वकारीयसमितेः नेतृत्वाय आमन्त्रितः भविष्यति, मस्कः च तस्य सहमतिम् अददात् ।एषा टिप्पणी द्वयोः मध्ये राजनैतिकसहकार्यस्य अधिकं गभीरतां दर्शयति स्म, परन्तु सम्भाव्यहितविग्रहेषु बाह्यजगतोः ध्यानं अपि उत्पन्नवती

संघीयसर्वकारस्य परिचालनस्य व्यापकरूपेण लेखापरीक्षां कर्तुं प्रमुखसुधारप्रस्तावः च कर्तुं सर्वकारीयआयोगस्य उद्देश्यम् अस्ति । अनेकानाम् उच्चप्रौद्योगिकीनां कम्पनीनां प्रमुखत्वेन मस्कस्य प्रभावः प्रत्यक्षतया तान् संघीयसंस्थान् स्पृशति ये तेषां व्यापारक्षेत्राणां निरीक्षणं कुर्वन्ति, यत्र टेस्ला इत्यस्य विद्युत्वाहनव्यापारः, स्पेसएक्स् इत्यस्य एयरोस्पेस् अन्वेषणक्रियाकलापाः च सन्ति अयं सहकार्यः अमेरिकीसङ्घीयनीतेः स्वरूपनिर्माणे मस्कस्य अधिकं वचनं दास्यति इति निःसंदेहम् ।

मस्कः स्वयमेव सामाजिकमाध्यमेषु प्रतिक्रियाम् अददात्यथा यथा ट्रम्पेन सह तस्य सम्बन्धः समीपं गच्छति तथा तथा मस्कस्य व्यापारहितस्य नीतिनिर्माणस्य च रेखाः अधिकं धुन्धलाः अभवन् ।

वस्तुतः मस्क-ट्रम्पयोः सहकार्यं रात्रौ एव न अभवत् । अस्मिन् वर्षे जुलैमासे प्रचारसभायां ट्रम्पस्य उपरि आक्रमणं कृत्वा मस्कः सार्वजनिकरूपेण तस्य समर्थनं प्रकटितवान्। वालस्ट्रीट् जर्नल् इति वृत्तपत्रे पूर्वं ज्ञापितं यत् मस्कस्य सर्वकारे सल्लाहकारभूमिकायाः ​​सम्भावनायाः विषये द्वयोः चर्चा अभवत्, यद्यपि पश्चात् मस्कः स्वयमेव एतत् अङ्गीकृतवान् अनिर्वचनीयं यत् मस्कः अन्तिमेषु वर्षेषु राजनैतिकक्षेत्रे स्वस्य निवेशं महत्त्वपूर्णतया वर्धितवान्, न केवलं दानस्य माध्यमेन ट्रम्पस्य समर्थनं कृतवान्, अपितु नीतिचर्चासु व्यक्तिगतरूपेण भागं गृहीतवान्, यथा सर्वकारीयव्ययविषयेषु निबद्धुं समितिस्थापनस्य प्रस्तावः।

एतत् मस्कस्य प्रथमा सर्वकारीयकार्येषु संलग्नता नास्ति । सः ट्रम्पस्य प्रथमकार्यकाले राष्ट्रपतिसल्लाहकाररूपेण कार्यं कृतवान् परन्तु जलवायुनीतिविषये असहमतिं कृत्वा राजीनामा दत्तवान् । अधुना सः पुनः नीतिनिर्माणे अधिकं प्रत्यक्षतया संलग्नः अस्ति।

२०१७ तमे वर्षे एलोन् मस्कः व्हाइट हाउस् इत्यत्र राष्ट्रपति ट्रम्प इत्यनेन सह मिलितवान् ।

परन्तु मस्कस्य व्यापारहितस्य संघीयसर्वकारस्य च निकटसम्बन्धेन हितविग्रहविषये जनचिन्ता अपि उत्पन्ना अस्ति । संघीयसंस्थाभिः विनियमितानां कतिपयानां कम्पनीनां नेता इति नाम्ना मस्कः कथं सुनिश्चितं कर्तुं शक्नोति यत् सर्वकारीयदक्षतां प्रवर्धयन् जनहितं स्वकीयानां कम्पनीनां स्वातन्त्र्यं च सम्झौतां न भवति इति समाधानं कर्तुं तात्कालिकसमस्या अभवत्

अस्मिन् विषये कोलम्बिया विश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः रिचर्ड ब्रिफॉल्ट् इत्यनेन उक्तं यत् हितविग्रहस्य समाधानस्य कुञ्जी स्पष्टमार्गदर्शकसिद्धान्तानां नियामकतन्त्राणां च स्थापना अस्ति। यदि मस्कः व्यक्तिगतनिगमहितेषु सीमितः न भवितुं, सर्वकारीयसुधारस्य मार्गदर्शनार्थं व्यापकरूपेण प्रयुक्तं सिद्धान्तसमूहं कल्पयितुं शक्नोति तर्हि तस्य सहभागितायाः सर्वकारीयदक्षतासुधारार्थं सकारात्मकः प्रभावः अपेक्षितः भविष्यति प्रत्युत यदि तस्य व्यवहारे लाभवाहनस्य शङ्का भवति तर्हि जनविश्वाससंकटं प्रेरयितुं कानूनीजोखिमानां सामनां कर्तुं शक्नोति (लेखक/हान तियानशु) २.

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।